________________
२६०
तथा हि
किंच
आख्यानकमणिकोशे
जीसे सविलासनिरिक्खिसु वंकत्तणं न पयईए । कुडिलत्तं चिहुरेसुं न उणो हिययम्मि कइया वि || ६ || जम्मंतरसमु वज्जियपुन्नपभावाओ अणुहवंतस्स । तीए समं विसयसुहं ईसाइ अदूसियमणस्स ||७|| नियम पहाव निज्जियसुरगुरुणो रज्जचिंतणपरस्स । आरोवियरज्जधुरं सुकुलुग्गयमं तिवग्गस्स ||८|| पाण सुत्थहिययम्स तह वि नीइ त्ति वसणरहियस्स । पुव्विल्लरायनाएण पालयंतस्स रज्जभरं ||९||
नाणं परिपालइ सिट्टजणं दुट्टनिम्गहं कुणइ । निविसइ रायत्थाणे परिचित दूयकज्जाई ||१०|| चउरंगबलं पालइ परिभावइ कोस कोट्टयाराइ | अंतेउरं निरू वह निसुणइ सद्धम्मसत्थाई ॥ ११॥ सच्चाइरज्जसंगयकिच्चमसेसं पि चिंतयंतस्स । अप्पडिमबहुपयावस्स तस्स कालो अइक्कमइ ||१२|| परिणयपायाए जामिणीए अह अन्नया य नरवइणो । सत्तंगरज्जसंगय सुहसंपयसुत्थहिययस्स ॥१३॥ धम्मत्थ- कामलक्खणतिवग्गसारं सुहं पवन्नस्स । सुहनिद्दा - वल्लह कामिणीहिं परिसिढिलियंगस्स ॥ १४ ॥ सुइसुहयछेयमागहवयणविणिस्स रियमिम्सरियचिन्हं । पाहाउयरायपयारसुंदरं सुकइरइयं व ॥१५॥ सुविसुद्धजाइकलियं सुवन्नपयसंजयं कलत्तं व । गाहाजुयलं सुइजुयलमसरिसं विसइ तस्स इमं ॥ १६ ॥ विद्धिं वयंतमसमं गुरुवंसं खमपट्टमुहमूलं । कमविद्ध- निद्ध-घणपव्व-पत्त-साहासमाइन्नं ॥ १७ ॥ कज्जभरे आरोविय पुत्तं पुरिसस्स सगुणधम्ममई । जावऽज्ज वि न पवत्तइ ता कत्तो निव्वुइसुहाई ? ॥ १८॥ तं सोउं नरनाहो सुर्याचिंतागरुयसायरे पडिओ । पेच्छसु ममंतरायस्स विलसियं अप्पडीयारं ॥ १६ ॥ जं मज्झ अणेगासु वि बिसिट्टलायन्न रूवकलियासु । ओरोहपणइणीसुं सुयस्स एगस्स वि न लाभो ||२०|| अहवा विकिमेयाए सुचिताए समाहिमहणीए ? | जम्हा अचिंतियं पि हु जं भवियव्वं तयं होइ ॥ २१॥
जावन्नं चितिज्ज पयत्थजायं असासयमसारं । ताव वरं चिंतिज्जइ धम्मो च्चिय सुहयरो बंधू ॥२२॥ धम्मो जियाण जणओ धम्मो माया सुओ सुही बंधू । भवभमणविनडियाणं जायड़ परमत्थओ ताणं ||२३|| इहु एवं तहविहु ववहारनएण धम्मवोच्छेए । सुयसंतइरहियाणं मयाण को लेइ नामं पि ? ॥२४॥ अवरं एम वराओ लोओ पुव्विल्लपालिओ अहियं । दूमइ हिययं वुड्डत्तणम्मि ताणं पि हु सुयाओ ||२५||
यत उक्तम्-
लक्ष्मीः परोपकाराय विवेकाय सरस्वती । सन्ततिः स्वर्ग - मोक्षाय भवेद् धन्यस्य कस्यचित् ||२६|| चंपयमालापमुहं संपयमेयं पि पणइणीविंदं । सव्वं निरत्थयं चिय भणियं केणइ जमेत्थं पि २७|| कज्जविहूणं वयणं धम्मंविहूणं च माणुसं जम्मं । निरवच्चं च कलत्तं तिन्नि वि लोए अणत्थाइं ||२८|| ता किं करेमि ? कं विन्नवेमि ? पेच्छामि कमिह कज्जम्मि ? | सुयविरहियस्स मन्ने मरणे वि हु मज्झ न समाही ||२६|| परममिणा किं परिदेविण विहलेण बुद्धिमंताणं ? । सव्वम्मि कज्जजाए जमुवायपवत्तणं सेयं ||३०|| जा एवं नरनाहो विवेयवसओ मणम्मि सयमेव । सुरचिताभरदुहिओ संठावइ मणयमप्पाणं ||३१|| तावय भेरी - भाणय-झल्लरि-तिलमाइओ पहासमए । बहिरंतो गयणयलं पचाइओ तूरसंघाओ ||३२|| वट्टियघुसिणरसेण व रविरमणसमागमम्मि सरसेणं । पुव्वदिसावहुवयणं रंजियमरुणेण मरुणेणं ||३३|| अमयमएणविन मए निव्वविओ नरवई नियकरेहिं । इय खेएण व जाओ विच्छाओ ससहरो गयणे ||३४|| सुयदुहिओ नरसीहो तमसा तविओ मए अणजाए । इय लज्जाए मन्ने सहसा विलयं गया रणी ||३५ मिलिएहिं वि अम्हेहिं निचकज्जं न विहियं किमेयं ? ति । तारा वि दुहकंता सन्हीहोऊणऽवक्ता ||३६|| बहुयाणं किम[स]ज्झं ? कुणिमो ता निवसमीहियमिमं ति । कोलाहलमुहलम्हो समुट्टिओ सउणसत्थो वि ||३७|| मित्तोति विस्सुओहं समुच्चगोत्तं समस्सिओ हं ति । उदयं पत्तो भाणू साहिउकामो व्व निवकज्जं ||३८||
Jain Education International
For Private Personal Use Only
www.jainelibrary.org