Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
Catalog link: https://jainqq.org/explore/020690/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 品 www.kobatirth.org श्री नेमि विज्ञानग्रन्थमाला रत्न-२० (प्राकृतम्) श्रीनरविक्रमचरित्रम् "(संस्कृतानुवाद समेतम् ) अनुवादक :- मुनिशुभङ्करविजय मूल्यम् ३-८-० For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassacarsuri Gyanmandir For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नेमि-विज्ञान ग्रन्थमालारत्न-२०. आराध्यपादपरमपूज्यश्रीगुणचन्द्रमुरिनिर्मितपाकृतभाषाबद्ध श्रीमहावीरचरित्रान्तर्गतम् । ॥ श्रीनरविक्रमचरित्रम् ॥ संस्कृतगिरानुवादकः परमपूज्य-विश्वविख्यात-युगप्रवर-शासनप्रभावक-तीर्थोद्धारक-सूरिचकचक्रवर्ति-शासनसम्राट्-आचार्यमहाराज श्रीमद् विजयनेमिसूरीश्वर-पट्टालङ्कारपरमपूज्य-शासनप्रभावक-समयज्ञ-शान्तमूर्ति-आचार्यमहाराज श्रीविजयविज्ञानसूरीश्वर-पट्टालद्वार-सिद्धान्तमहोदधि-प्राकृतसाहित्यवाचस्पति-आचार्यमहाराज श्रीविजयकस्तूरसूरीश्वर-शिष्यरत्न-सद्धर्मोपदेशक-कविदिवाकर-परमपूज्य-पन्यासप्रवर श्रीयशोभद्रविजयगणिवर्य-शिष्यरत्न-व्याख्यानवाचस्पति मुनिश्रीशुभङ्करविजयः। प्रकाशक:-राजनगरनिवासी-अवेरी अजितकुमार नंदलाल. पादशाइनी पोल वीर संवत २४७८ नेमि सं. ३ विक्रम सं. २.. For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम ત્રે । || ૨ || www.kociatirlh.org પ્રાપ્તિસ્થાનઃ—શા. જસવ'તલાલ ગીરધરલાલ ૩. રૂપા સુરચંદની પેાલ, ઘર નં. ૧૨૩૮,-અમદાવાદ -આજે જ મગાવા ૧૪૪૪ મન્થના પ્રણેતા પરમપૂજ્ય-યાકિનીમહત્તરાસુનુ-આચાર્યદેવ શ્રીહરિભદ્રસૂરીશ્વરકૃત પ્રથમ પંચાશકનું' વિસ્તૃત ગુજરાતી ભાષાન્તર છપાઇ ગયું છે. વિવેચનકર્તા 'િમત શ. ૩–૦–૦ મુનિ શ્રીશુભ કરવિજય. તૈયાર થાય છે તૈયાર થાય છે— પરમપૂજ્ય કલિકાલસર્વજ્ઞ આચાર્યદેવ શ્રી હેમચંદ્રસૂરીશ્વરકૃત પદ્યબદ્ધ પરિશિષ્ટ પર્વ ઉપરથી ગદ્યબદ્ધ સદર સંસ્કૃત ભાષામાં તે પર્વે થાડા વખતમાં છપાઇ બહાર પડશે ! -મુનિ શ્રીરામવિજય. પ્રાપ્તિસ્થાનઃ— સરસ્વતી પુસ્તકભ’ડાર હૈ. રતનપાળ, દ્રાથીખાના-અમદાવાદ. તૈયાર છે. કલિકાલસર્વજ્ઞ પરમપૂજ્ય શ્રી હેમચ ંદ્રસૂરીધરપ્રીત આજે જ મગાવા. શ્રી નીતરાગ સ્નાત્ર. મધ્ય ૦-૪-૦ - For Private and Personal Use Only સપાદકઃ-મુનિ શ્રીશુભ'કરવિજય, છપાય છેછપાય છે. મૃષાવાદ્દવરમવત ઉપર શુભ શ્રેષ્ઠિનુ પુષ્પ ત્રીજી સચિત્ર હું સરાજાની કથા. લેખકઃ-મુનિ શ્રીશુલ કરવિજયજી મુદ્રકઃ શા. ગુલાભ લલ્લુભાઈ શ્રી મહાદય પ્રીન્ટીંગ પ્રેસ, દાણાપી બજાર–ભાવનગર. Acharya Shri Kailassagarsuri Gyanmandir ॥ ૨ ॥ Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमરિત્ર નન નનનન – પ્રકાશકીય નિવેદન :– પિતાના ઊગમ બાદ. આત્યિકમાર સસરાશિમ થોડા જ સમયમાં પૂર્ણ કળાએ પ્રકાશી ઊઠે છે, તેમ પી નેમિ-વિજ્ઞાને ગ્રંથમાળાનું આ વીસમું રત્ન, પોતાના ઉદયથી આખી ગ્રંથમાળાને દેડીયમાન બનાવશે એવી અમારી દઢ ખાત્રી છે, | માટે જ આ શુભ પ્રયાસ બદલ અમો હર્ષ અને સંતોષ અનુભવીએ છીએ. આ ગ્રન્થના રચયિતા મહાપુરુષ પૂજ્યપાદ આચાર્યદેવ શ્રી ગુણચંદ્રસૂરીશ્વરજી મહારાજાને કણ ન આળખે ? છતાં પણ તેઓશ્રીનો વધુ પરિચય કરવા માટે જિજ્ઞાસુ વાચકોએ દેલાકંડથી પ્રકાશિત થયેલ “શ્રી પ્રાકૃત મહાવીરચરિત્ર” ની I પ્રસ્તાવના જોઈ જવી એ અમને સુયોગ્ય લાગે છે અને તેથી જ તે મહાપુરુષની મહત્તાને શબ્દદેહ આપી વધુ જગ્યા રોકવી એ પ્રયાસ ફક્ત મૂખઈ જ બનશે. પ્રાકૃત ગિરાના પ્રાથમિક ઉપાસકો માટે ઉપયોગી લાગવાથી પ્રા. મહાવીર ચરિત્રના ચોથા પ્રસ્તાવમાંથી આ નરવિકમ ચરિત્રને લધુત કર્યું છે. અભ્યાસીઓના માર્ગમાં પઠન વેળાએ આવતી અનેક મુશ્કેલીઓનો સામનો કરવાના શુભાશયથી પ્રાકૃતની સં રકૃત છાયા આપવામાં આવી છે, આથી સંસકૃત ગિરાના જ્ઞાતાએ પણ આ પુસ્તકને લાભ લઈ શકશે. અનંત ઉપકારી ચરમ તીર્થકર ભગવાન શ્રી મહાવીર પરમાત્માના નંદરાજના ભવ વખતે આ કથાને જન્મ થાય છે. ભગવાન શ્રી પેઠ્ઠિલાચાર્ય દેશના આપતા નંદરાજાને આ કથા કહે છે. કથા વસ્તુ પર વિહંગાવલોકન કરી ઊડતી નજર ફેરવતા નીચેનું તારણ મળી આવે છે. ભૂપાલ નરસિંહની પુત્રવાંછના, શિવગીની પ્રપંચજાળ, નૃપતિનું # , ઘશિવની પાશ્વભૂમિ અથાગ તપના ફળરૂપે પુત્રપ્રાપ્તિ, પુત્ર ન૨વિક્રમનું વિવાનૈપુણ્ય, કાલમેઘ મલને બહાદુરી| પૂર્વક કરેલ વધ, સુશીલ શીલવતી સાથે ઉ ત્સવ, માતંગજયકુંજરનું વશીકરણ, કુમારને અભુત પ્રવાસ, શીલ For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रम વરિત્ર | કરક્રક | વતીનું હરણ, કુમારનું પાણીમાં તણાવું, કાંઠે રહેલા બે પુત્રોને વિયેગ, જયવર્ધનની રાજ્યની પ્રાપ્તિ, સામતભદ્રની દેશના | પ્રિયા અને પુત્રનું મિલન, જયન્તીનગરમાં ભગવાન સામન્તભદ્રનું ગમન અને દેશના, પિતા નરસિંહને મળવું, પિતાના રાજ્ય પર પુત્રને અભિષેક, નરસિંહ ભૂપાલને સંયમ, અખંડ સાધના અને છેવટે મેક્ષની પ્રાપ્તિ, અને નવિક્રમનું મહેન્દ્ર નામના ચોથા દેવલોકમાં જવું ઈત્યાદિ મુદ્દાઓને વિકાસ કરીને કથાનું ળિયુ તૈયાર કરવામાં આવેલ છે. ધમ પુરુષને ધર્મની સહાયથી અનેક પ્રકારના સુખની પ્રાપ્તિ થાય છે અને છેવટે જન્મ, જરા અને મૃત્યુ આદિ વિવિધ વમળોથી મુક્ત થવાય છે, એ આ કથાને મધ્યવર્તી વિચાર છે. આ ગ્રન્થને છપાવી પ્રસિદ્ધ કરવા પૂ. ગુરુદેવની ઘણુ વખતથી ભાવના હતી, કિન્તુ અનિવાર્ય સગાને લઈને તેમ કરતાં વિલંબ થયેલ છે. પૂજ્ય મહારાજ સાહેબ શ્રી શુભંકરવિજયજી મહારાજ તથા મુનિ શ્રી કીર્તિ ચંદ્રવિજયજી મહારાજ સાહેબના સં. ૨૦૦૭ ના ચાતુર્માસમાં આ ગ્રંથને પ્રકાશન કરવા માટે પેટલાદના શ્રી સંઘને જણાવ્યું, અને તરત જ આ ઉત્તમ કાર્યને સહષ વધાવતા પુરયવંત ઉદાર ગૃહસ્થાએ રૂા. ૧૦૦૦) જેવી સારી રકમ આ શુભ કાર્ય માટે આપી પૂ. ગુરુદેવના ચાતુર્માસ દરમિયાનમાં તેમના સદુપદેશથી ત્યાંના શ્રી સંઘે કરેલા અનેક શુભ કાર્યો એ કદી ન ભૂલાય તેવા છે. શ્રી સંઘના અનેરા આનંદનું પ્રતિબિંબ તે કાગળ પર યથાતથા ઝીલી નહિ શકાય, છતાં પણ તેની યાદી આપ્યા વગર અમે રહી શકતા નથી. અનેક ભાઈ બહેનેએ નવકાર મંત્રની આરાધનામાં તથા સ્વસ્તિકાદિ તપની આરાધનામાં પૂર્ણ | ઉત્સાહથી ભાગ લીધેલ. ૩૫ ઘર જેટલી નાની વસ્તીએ ૨૯ અઠ્ઠાઇઓ, એક ભાઈના ૫ ઉપવાસ વગેરે તપશ્ચર્યાથી પર્વાધિ રાજ શ્રી પર્યુષણ મહાપર્વમાં ધમ વજને સાદર ફરકતો રાખેલ હતું. ભક્તિવંત શ્રાવકે પણ આ તપસ્વીઓની ભક્તિને ૪] લાભ લેવા ચકયાં ન હતા, અને તપશ્ચયની પૂર્ણાહૂતિ નિમિત્તે અનેક મેટર અને બેન્ડથી શોભતો ભવ્ય વર તો ખરેખર #ા ચિરસમણીય છે. આ પવિત્ર દિવસે જૈન અને જૈનેતર પ્રજાના દિલ ભક્તિના રંગે પૂર્ણ રંગાયા હતા. ત્યારબાદ ૫ અઠ્ઠાઈ રઝળક J || 8 | For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ક नरविक्रम|િ Rા મહોત્સવ, શાંતિનાત્ર તથા ના દિવસ સુધી નવકારશી ( સાધર્મિ વાત્સલ્ય ) વગેરે કાયે ઘણું ઉમંગથી કરવામાં આવેલા. આવા અપૂર્વ અવસર પર ધર્મનિષ્ઠ ઉદાર સદ્દગૃહસ્થાએ વિના સંકે રૂ. ૨૫૦૦૦) ને સદુપયોગ કરેલ હતો !! ધન્ય લક્ષમી ! ! ! પૂ. મહારાજશ્રીની અપૂર્વ દેશનાનું ઝરણ ચાર માસ અખંડ વહ્યું. એ ઝરણુમાંથી કરાય તેટલું પાન શ્રેતાઓએ કર્યું. સંસારની નીતિ અસાર લાગી, મોક્ષસુખની અભિલાષા જાગૃત બની, અને મુનિ મ. શ્રી કીર્તિ ચંદ્રવિજયજીના સાંસારિક સહેદરા બહેન સવિતાને સંયમને માગ રુચિકર લાગે, અને આ મંગળ પ્રસંગે પૂજ્યપાદુ આચાર્ય મહારાજ સાહેબ શ્રીમદ્ વિજયવિજ્ઞાનસૂરીશ્વરજી અને તેઓશ્રીના પટ્ટાલંકાર પ્રાકૃતવિવિશારદ આચાર્યદેવ શ્રીમદ્વિજયકસ્તૂરસૂરીશ્વરજી મહારાજાને વિનતિ કરાઈ વિનંતિને સ્વીકાર કરવામાં આવ્યું. શ્રી સંધ હષિત થયો અને માહ શુદ ૬ ના મંગલ દિવસે પંચકલ્યાણકના મહોત્સવપુર્વક શાન્ત સ્વભાવવાળા સાઠવીશ્રી પુદપાશ્રીજી પાસે સવિતા બહેને પ્રવજયા બહણ કરી. ધન્ય માનવતા ! આવા આવા અનેક શુભ કાર્યોથી પસાર થયેલું તે ચાતુર્માસ ખરેખર ! પેટલાદના સકલ શ્રી સંઘને ચિરસ્મરણીય રહેશે. આ ગ્રંથના સંશોધનકાર્યમાં પૂજ્યપાદૂ સિદ્ધાંતમહોદધિ પ્રાકૃતવિવિશારદ આચાર્યદેવ શ્રીમદ વિજયકસ્તૂરસૂરીશ્વરજી | મહારાજ સાહેબે જે શ્રમ ઉઠાવ્યા છે, તે અકર્યા છે. અમે પૂજ્યશ્રીના સદા ઝણી છીએ. - આ ચરિત્રમાં કોઈ પણ પ્રકારની ખલના રહી ગઈ હોય તે તે સુધારીને વાંચવા વિદ્વાને વિનંતિ કરીએ છીએ. ચરિત્રનું | પઠન પાઠન કરી અમારો શુભાશય પૂર્ણ કરે. તદસ્તુ. પ્રકાશક:– સંવત ૨૦૦૮ ના વૈશાખ સુદ ૩. લી. શ્રમણોપાસક અજિતકુમાર નંદલાલ ઝવેરી | છે. પાદશાહની પિાલ-અમદાવાદ, - નબ ર- For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री આ પુસ્તકના પ્રકાશનમાં આર્થિક સહાય કરનાર ભાગ્યશાળીની શુભ નામાવલી नरविक्रमાિ ૪િ નામ ગામ શેઠ પાનાચંદ કાળીદાસ પેટલાદ એ છગનલાલ અમરચંદ ખંભાતવાલા હા, નાથાભાઇ પેટલાદ સવિતા બહેનની દીક્ષા નિમિત્તે , ખીમચંદભાઈ જેસીંગભાઈ સુનાવવાલા વકીલ મુલચંદભાઈ સ્વરૂપચંદ મેરાઈવાલા શેઠ મણીલાલ છગનલાલ પેટલાદ , શકરાભાઈ ધરમચંદ પેટલાદ , જેઠાલાલ કાલીદાસ પેટલાદ સેમચ દભાઈ મગનલાલ પેટલાદ , ખીમચંદભાઈ માનચંદ પેટલાદ શા. રતીલાલ સોમચંદભાઈ ખંભાતવાલા રૂપીઆ નામ ગામ ૨૦૨ શા. આશાલાલ જેચંદભાઈ સોજીત્રાવાલા ૧૦૨ હા. પ્રભુદાસ ૧૦૨ ઇ છગનલાલ ખીમચંદભાઈ પેટલાદ શાહ શાન્તિલાલ તારાચંદભાઈ સેજીત્રાવાલા ૧૦૨ પરીખ ચંદુભાઈ કચરાભાઈ પેટલાદ શેઠ કપુરચંદ લાલચંદ મેરજવાલા વાડીલાલે અઠ્ઠાઈ કરી તે નિમિત્તે ૫૦ શા. ચીમનલાલ મણીલાલ જાલાવાલા ૪૨ શેઠ ભીખાભાઈ વજેચંદ ખંભાતવાલા કાન્તિલાલ ૩૦ શા. શિકરલાલ કચરાભાઈ ૩૦ શા. મણીલાલ મગનલાલ પેટલાદ ના નાક નાક કરી પેટલાદ For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir नमोत्थु णं समणस्स भगवओ सिरिमहावीरस्म नमो परमपूजसिरिनेमि-विष्णाण-कत्थूरसूरि-पन्नासजस भद्दगुरुवराणं आराहिजपायसिरिगुणचन्दसूरिइयं PECACICICIACECTRICA ॥ सिरिनरविक्कमचरियं ॥ अस्थि सयलवसुंधरारमणीरयणकन्नपूरोवमा वेसमणरायहाणिविब्भमा छत्ता नाम नयरी, तत्थ धम्मराओ नयमग्गपवत्तणेण कयंतो कोवेण अज्जुण्णो कित्तीए बलभद्दो भुयबलेण मयलंछणो सोमयाए दिणयरो पयावेण पवणो सरीरसामत्थेण नत्वा कल्याणपार्श्वेशं, नरविक्रमभूपतेः । चरित्रं प्राकृते दृब्ध,-मनुबझिम शुभकरः ॥ १ ॥ अस्ति सकलवसुन्धरारमणीरत्नकर्णपूरोपमा वैश्रमणराजधानी विभ्रमा छत्रा नाम नगरी, तत्र धर्मराजो नयमार्गप्रवर्तनेन, कृतान्तः कोपेन, अर्जुनः कीर्त्या, बलभद्रो भुजबलेन, मृगलान्छनः सौम्यतया, दिनकरः प्रतापेन, पवनः शरीरसामध्येन, For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir श्री नरविक्रमचरित्रे । ROCOCOCOC महावीरभगवतो नन्दनभवः ॥ गुरू गुरुबुद्धिविभवेण महुमहो बलिसत्तुदमण वम्महो रूवेण सयलजयपायडजसो जियसत्तू नाम राया, तस्स य मयरद्धयपणइणीसमइरेगरूवविभवेऽवि विगयदप्पा इस्थिभावेऽपि दूरपरिचत्तमाया जहस्थाभिहाणा भद्दा नाम देवी, तीए सद्धिं अणुरूवविसयसोक्खमणुहवंतस्स राइणो वच्चंति वासरा, अत्रया य सो पियमित्तो आउयक्खएणं देवलोगाउ चइऊण समुप्पण्णो तीसे पुत्तत्तणेण, कयं च समुचियसमए नंदणोति नाम, धवलपक्खससहरव वडिओ सरीरेणं कलाकलावेण य । अन्नया पिउणा जोगोत्ति कलिऊण निवेसिओ नियपए, जाओ सो नंदणो राया, पुवप्पवाहेण पालेइ मेइणीं। एवं च तस्स निजिणंतस्स सत्तुनिवई इंदियगणं च वित्थारंतस्स दिसामुहेसु निम्मलं जसप्पसारं गुणनिवहं च पणासंतस्स दोससमूहं पिसुणवग्गं च नितस्स समुन्नई कोसं बंधुजणं च परिपालिँतस्स साहुलोयं गुरुजणोबएस च समइकंताई चवीसवासमयसहस्साई । अन्नया गुरुर्गुरुबुद्धिविभवेन, मधुमथनो बलिशत्रुदमनेन, मन्मथो रूपेण, सकलजगत्प्रकटयश। जितशत्रु म राजा। तस्य च मकर. ध्वजप्रणयिनीसमतिरकरूपविभवेऽपि विगतदर्पा, स्त्रीभावेऽपि दुरपरित्यक्तमाया यथार्थाभिधाना भद्रा नाम देवी। तया सार्द्ध. मनुरूपविषयसौख्यमनुभवतो राज्ञो ब्रजन्ति वासराः । अन्यदा च स प्रियमित्र आयुःक्ष्येण देवलोकाश्युत्वा समुत्पन्नस्तस्याः पुत्रत्वेन, कृतं च समुचितसमये नन्दन इति नाम । धवलपक्षशशधर इव वर्धितः शरीरेण कलाकलापेन च । अन्यदा पित्रा योग्य इति कलयित्वा निवेशितो निजपदे, जातः स नन्दनो राजा पूर्वप्रवाहेण पालयति मेदिनीम् । एवं च तस्य निर्जरयतः शत्रुनिवहम् , इन्द्रियगणं च विस्तारयतो दिशामुखेषु निर्मलं यशःप्रसारं गुणनिवहं च, प्रगाशयतो दोषसमूहं पिशुनवर्ग च, नयतः समुन्नति कोश बन्धुजनं च, परिपालयतः साधुलोकं गुरुजनोपदेशं च, समतिकान्तानि चतुर्विंशतिवर्षशतसहस्राणि । अन्यदा C Recikcity CARRORECR. For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ३ ॥ www.kobatirth.org य बाहिरुजाणे समोसढा भयवंतो भीमभवजलहितरणतरंडा विसुद्धसन्नाणाइगुणरयणकरंडा मोहमहामल्लपल्लगपयंडा कुमयतमोमुसुमूरणचंडमायंडा मिच्छतंध जग अवलंबणेकदंडा पडिवोहियभवियकमलखंडा सुगहियनामधेया पोड्डिलाभिहाणा थेरा, ओ सो राया विष्णायतदागमणो वियसियवयणो समुल्लसियकवोलो वियंभियसवंगरोमंचकंचुओ समागओ बंदणत्थं । तओ तिपयाहिणीकाऊण पढमदंसणुच्छ लिय हरिसप मरिसविष्कारियाणं धवलदिट्टिवायाणं छलेण विलसियस भमरमियकुमेहिं पूया - पारंपि सवंगयं गुरुणो करेमाणो पयलंतनयणानंदजलेण पक्खालेउमुबडिओव चरणे चरणेकरसियमाणसो माणसोयरहिओ हिओ एसोवलंभकामो कामोवघायसूरस्स सूरिणो निवडिऊण चलणेसु परमपमोयमुवहंतो मणिउमादत्तो रहरिसुराणंपि अज मन्नामि अप्पयं अहियं । जं तुम्ह पायपउमं दुल्लहलंभ मए पत्तं ॥ १ ॥ बहिरुद्याने समवसृता भगवन्तो भीमभवजलधितरणतरण्डा विशुद्धसंज्ञानादिगुणरत्नकरण्डा मोहमहामहपीडनप्रचण्डाः कुमततमोनाशनचण्ड मार्तण्डा मिथ्यात्वान्धजगदवलम्बनै कदण्डाः प्रतिबोधित भव्य कमलखण्डाः सुगृहीतनामधेयाः पोट्टिलाभिधानाः स्थविरा: । ततः स राजा विज्ञाततदागमनो विकसितवदनः समुल्लसितकपोलो विजृम्भितसर्वाङ्गरोमा कञ्चुकः समागतो वन्दनार्थम् । ततस्त्रिः प्रदक्षिणीकृत्य प्रथमदर्शनोच्छलितहर्ष प्रकर्षविस्फारितानां धवलदृष्टिपातानां छलेन विलसितसभ्रमरसितकुसुमैः पूजाप्राग्भार मित्र सर्वाङ्गिकं गुरोः कुर्वाणः प्रगलन्नयनानन्दजलेन प्रक्षालयितुमुपस्थित इव चरणे चरणैकरसिक मानलो मानशोकरहितो हितोपदेशोपलम्भकामः कामोपघातशूरस्य सूरेर्निपत्य चरणयोः परमप्रमोदमुद्वहन् मणितुमारब्धः - बहिर हरिसुरेभ्योऽपि, अद्य मन्ये आत्मानमधिकम् । यत्तव पादपद्मं दुर्लभलम्भं मया प्राप्तम् ।। १ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पोडिलाचार्यस्य आगमनम् ॥ ॥ ३ ॥ Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे । ॥ ४ ॥ www.kobatirth.org दूरनिरंतरवित्थरंत सुहनिवहभाणो मणुया । जे तुम्ह चलणकमले कुणंति मसलत्तणं धन्ना || २ || जीविजह कजि एत्तियम्स तुच्छेऽवि जीवलोयंमि । जेण किर कहत्रि तुम्हारिसेत्थ दीसंति तिन्थसमा ॥ ३ ॥ उवह महीभुवणत्तएव पयडं वसुंधरा नामं । जा अजवि तुम्ह सरिच्छपुरिमरगाई धारे ॥ ४ ॥ इय थुणिऊणं विरए भत्तीए नंदणे नरिंदमि । जोगोत्ति कलिय कहिउं पारद्वो सूरिणा धम्मो ॥ ५ ॥ भो नरवर ! संसारे सुचिरं परिभमिय दुक्खसंतत्ता । नरयाइगईतु केवि पाणिगोऽणंतकालेणं ।। ६ ।। बालतवारणाओ अवावि अकामनिज्जरवसेण । पार्वति माणुसतं कहकहवि हु रिद्धिसंजुत्तं ॥ ७ ॥ जुम्मं ॥ पत्तेय तंमि अविगणियभवभया चत्तधम्मपडिबंधा । हीलियधम्मायरिया उवहसियविसिडजणचेड्डा || ८ ॥ ते दूर निरन्तर विस्तरत्सुखनिवहभाजिनो मनुजाः । ये तव चरणकमले कुर्वन्ति भ्रमरत्वं धन्याः ।। २ ।। जीव्यते कार्ये इयतः तुच्छेऽपि जीवलोके । येन किल कथमपि युष्मादृशोऽत्र दृश्यन्ते तीर्थसमाः ॥ ३ ॥ उद्वहतु मही भुवनत्रयेऽपि प्रकटं वसुन्धरानाम । याऽद्यापि तव सदृशपुरुषरत्नानि धारयति ॥ ४ ॥ इति स्तुत्वा विरते भक्त्या नन्दने नरेन्द्रे योग्य इति कलयित्वा कथयितुं प्रारब्धः सूरिणा धर्मः भो नरपते ! संसारे सुचिरं परिभ्रम्य दुःखसंतप्ताः । नरकादिगतिषु केsपि प्राणिनोऽनन्तकालेन बालतप आचरणतोऽथवाऽपि अकामनिर्जरावशेन । प्राप्नुवन्ति मानुष्यत्वं कथंकथमपि हि ऋद्धिसंयुक्तम् प्राप्ते च तस्मिन्नविगणित भवभयास्त्यक्तधर्मप्रतिबन्धाः । हेलितधर्माचार्या उपहसितविशिष्टजन चेष्टाः ॥ ५ ॥ 11 & 11 ॥ ७ ॥ युग्मम् | || 2 || For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पोट्टिलाचार्यस्य धर्मो पदेशः ॥ ४ ॥। ४ ॥ Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ५ ॥ www.kobatirth.org विससु पसजंती पाणिवहाईसु संपयति । भंगुरमत्रि समरीरं मन्नंता सासयं मूढा ॥ ९ ॥ जुम्मं ॥ अने पुण मणवं छिभोगुवभोगोवलं मभावेऽवि । आणिस्मरियपहाणे विस्संभरनायगत्तेऽवि ॥ १० ॥ विसयामूढाविहु धम्मगिरं सुणिय धम्मगुरुमूले । नरबड़ ! नरसिंहो इव पव संपवति ॥ ११ ॥ जुम्मं ॥ अहवा पुण्णवसजिर दुगुद्दा मलच्छिविच्छड्डो । नरविकमनरनाहो तस्सेव सुओ महासत्तो ।। १२ ।। एए च्चिय महणिजा पवरं एयाण चैव पुरिसतं । जेसिं जणविम्यकरं चरियं सलहिजइ जयंमि ।। १३ ।। इमं च सोच्चा नंदणनराहिवेण जंपियं-भयवं ! को एस नरसीहो ? को वा तस्स सुओ नरविकमो ? कहं वा एसो रजदुगं लणवि पवअं पवन्नोति सविन्थरं माहेह, महंतं मे कोउगं सूरिणा जंपियं-नियामेहि । विषयेषु प्रसज्जन्ति प्राणिबधादिषु सम्प्रवर्त्तन्ते । भङ्कुरमपि स्वशरीरं मन्यमानाः शाश्वतं मूढाः अन्ये पुनर्मनोवाञ्छित भोगोपभोगोपलम्भभावेऽपि । आज्ञैश्वर्यप्रधाने विश्वम्भरनायकत्वेऽपि विषयव्यामूढा अपि हि धर्मगिरं श्रुत्वा धर्मगुरुमूले । नरपते ! नरसिंह इव प्रव्रज्यां संप्रपद्यन्ते अथवा पुण्यवशार्जितराज्यद्विकोद्दाम लक्ष्मीविच्छदः । नरविक्रमनरनाथस्तस्यैव सूतो महासत्त्वः एत एव महनीयाः प्रवरमेतेषां चैव पुरुषत्वम् । येषां जनविस्मयकरं चरितं [त्रं ] श्लाध्यते जगति इमं च श्रुत्वा नन्दननराधिपेन जल्पितं भगवन् ! क एष नरसिंहः ? को वा तस्य सुतो नरविक्रमः ? कथं वा एष राज्यद्विकं लब्ध्वाऽपि प्रव्रज्यां प्रपन्नः ? इति सविस्तरं कथय, महन्मे कौतुकं । सूरिणा जल्पितं निशमय । ।। १३ ।। For Private and Personal Use Only ॥। ९ ॥ युग्मम् । ॥ १० ॥ ।। ११ ।। युग्मम् । ।। १२ ।। Acharya Shri Kailassagarsuri Gyanmandir पोट्टिला चार्येण कथितं नरविक्रम चरित्रम् ॥ ॥ ५ ॥ Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ६ ॥ www.kobatirth.org अस्थि कुरुविमयतिलयभूया अदिट्ठपरचक्रमया, जणनिवहाणुगया जयंती नाम नयरी | पाले तं च ससहरसरिच्छपसरत कित्तिपन्भारो, निष्पडिमपयावकं तस सुपविश्य कम कमलो ॥ १ ॥ उत्तुंगतुश्य सिंधुरपक्कलपाइकचकबलकलिओ । सकोह सुरपुरिं परमविकमो राय नरसिंघ ॥ २ ॥ विसमच्छो इत्थलोलुओ य दुग्गाववद्वनिचरई । जस्स हरोऽवि न सरिसो तस्स समं कं जणं भणिमो १ ॥ ३॥ तस्स य नीसेस अंतेउर पहाणा वयणलायण्णावगणियपडिपुण्णचंद मंडला सललियवेल्लहल गइविजियरायहंसा कुम्मुण्णय कमलको मलपाडलचलणजुयला रायहाणिव मयरद्धय नरनाहस्स विसालसालब विमलसीलसालीणया महामोल्लभंडस्स मंजूसव सबरइसोक्खमणिखंड भंडारस्स चंपयमाला नाम भारिया अहेसि, जीसे भंगुरतणं तिरिच्छच्छिविच्छोहेसु न धम्मक मुच्छाहेसु अस्ति कुरुविषयतिलकभूताऽदृष्टपरचक्रभया जननिवहानुगता जयन्तीनाम नगरी । ॥ १ ॥ ॥ २॥ पालयति तां च शशधरसदृशप्रसरत्कीर्तिप्राग्भारः । निष्प्रतिमप्रतापाऽऽकान्तशत्रुप्रणिपतितक्रम कमलः उत्तुङ्गतुरगसिन्धुरपक्क ं [ समर्थ ]पदातिचक्रत्रलकलितः । शक्र इव सुरपुरीं परमविक्रमो राजा नरसिंहः विषमाक्षः स्त्रीलोलुपश्च दुर्गात्रबद्धनित्यरतिः । यस्य हरोऽपि न सदृशस्तस्य समं कं जनं भणामः ? तस्य च निःशेषान्तःपुरप्रधाना वदनलावण्यावगणित प्रति पूर्णचन्द्र मण्डला सललित वेल्लहल [कोमल ] गतिविजित राजहंसा कूर्मोन्नत कमल कोमल पाटलचरणयुगला राजधानीव मकरध्वजनरनाथस्य विशालशालेव विमलशीलशालीनता महामूल्यभाण्डस्य मज्जूषेव सर्वरत्तिसौख्य मणिखण्ड भण्डारस्य चम्पकमाला नाम भार्याऽऽसीत्, यस्या भङ्गुरत्वं चिरश्चीनाक्षिविक्षोभेषु न धर्मकर्मोत्साहेषु, ॥ ३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रम् ॥ ॥ ६ ॥ Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobalirth.org Acharya Shri Kailassagarsuri Gyanmandie नरविक्रमचरित्रे । नरसिंहनृपस्य वैभवम् ।। %E0%A4AC% तरलया विमलमणिमुत्ताहारे न विसिडलोयववहारे तणुत्तमुदरस्सन सरस्स कुडिलत्तं केसफलावस्स न सपणयालावस्म । अवि यनियरूवविजियसुरबहुजोवणगवाए कुवलयच्छीए । उम्भडसिंगारमहासमुद्दद्धरिसवेलाए ॥१॥ को तीए भणियविन्भमनेवत्थच्छेययागुणसमूहं । वण्णे उ तरह तूरंतोऽवि जीहासएणपि ? ॥ २ ॥ तथा-नियचक्कसंधिरक्खणवियक्खणो पयइपालणाभिरओ । अनोऽनबद्धपणओ दूरं संतोसमारो य ॥ ३ ॥ सुप्पणिहियपणिहियओ पमुणियरिउचक गुविलवावारो । पहुभत्तो गुणरागी निब्बूढभरो महारंभो ॥ ४ ॥ एकेकपहाणगुणो मंतिजणो बुद्धिसारपमुहो से । अत्थी समस्यनयसत्थ(नि)समणवित्थरियमइपसरो ॥५॥ तरलता विमलमणिमुक्ताहारे न विशिष्टलोकव्यवहारे, तनुत्वमुदरस्य न स्वरस्य, कुटिलत्वं केशकलापस्य न सप्रणयालापस्य । अपि चनिजरूपविजितसुरवधूगौवनगर्वायाः कुवलयाक्ष्याः । उद्भटशृङ्गारमहासमुद्रदुर्धर्षवेलायाः ॥१॥ कस्तस्या भणितविभ्रमनेपध्यच्छे कतागुगसमूहम् । वर्णयितुं शक्नोति स्वरमाणोऽपि जिवाशतेनापि ॥२॥ तथा-निजचक्रसन्धिरक्षणविचक्षणः प्रकृतिपालनाभिरतः । अन्योऽन्यबद्धप्रणयो दूरं सन्तोषसारश्च सप्रणिहितप्रणिहितकः प्रज्ञातरिपुचक[गुप्त गपिलव्यापारः । प्रभुभक्तो गुणरागी निम्यूँ दमरो महारम्भः ॥ ४ ॥ एकैकप्रधानगुणो मन्त्रिजनो बुद्धिमारप्रमुखस्तस्य । अस्ति समस्तनयशास्त्र[ नि ]श्रवणविस्तरितमतिप्रसरः ॥ ५॥ ACANCHAKREECHECK For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie www.kobatirth.org 0 00Cir नरविक्रम चरित्रे ।। नरसिंहनृपस्य वैभवम्॥ ॥ ८॥ kkckeksi अणवस्यमसुरकीरंतडमरभयविहुस्सुरवहसुहडं । हीरंतपवररयणं जो सोचा तियसरायपुरि ।।३। उवहसइ सुरगुरुंपिव सबुद्धिमाहप्पपडिहयविपक्खो । तस्म किर मंतिवग्गस्स भणसु केणोवमं कुणिमो? ॥७।। जुम्मं । एवंविहगुणे मंतिजणे समारोवियरजचिंतामहाभरस्म लीलाए चिय धरं धरंतस्स गामागरनगराउलं धरणिमंडलं, वसमुवणितस्स जायमरणभयवामोहं दुईतसामंतसमूह, पबत्तयंतस दीणाणाहजणमणोवंछियपूरणेकपञ्चलाओ महादाणसालाओ, कारितस्म तुंगसिंगोत्रहसियहिम से लसिहरसिंगाई मयणाइमंदिराई निसार्मितस्स धम्मस्थपयामणसमत्थाई समयसत्थाई, आराहिंतस्स दुकरतवचरण मलिलपक्वालियपावमलाई गुरुचरणकमलाई, निवारितस्म जणियजणवामोहं धम्मविरोह, | सम्माणितम्स गुणगणोदग्गं पणइसयणवम्गं, पुवजियसुकयममुम्भवंतचिंताइरित्तसोक्खस्स पुरिसत्थसेवणन्भुज्जुयस्स नय अनवरतमसुरक्रियमाणडमरभय विधुरसुरवधुसुभटाम् । ह्रियमाणवररत्नां यः श्रुत्वा त्रिदशराजपुरीम् ॥६॥ उपहसते सुरगुरुमिव स्वबुद्धिमाहात्म्यप्रतिहतविपक्षः । तस्य किल मन्त्रिवर्गस्य भण केनोपमा कुर्मः ? ॥७॥ युग्मम् । एवंविधगुणे मन्त्रिजने समारोपितराज्यचिन्तामहाभारस्य लीलयव धरां धरतो प्रामाऽऽकरनगराऽऽकुलं धरणिमण्डलं, वशमुपनयतो जातमरणभयव्यामोहं दन्तिसामन्तसमहं. प्रवर्तयतो दीनानाथजनमनोवान्छितपूरणैकप्रत्यला महादानशालाः कारयतस्तुङ्गशङ्गोपहसितहिमशैलशिखरशङ्गाणि मदनादिमन्दिराणि, निशामयतो धर्मार्थप्रकाशनसमर्थानि समयशास्त्राणि, आराधयतो दुष्करतपश्चरण. सलिलप्रक्षालितपापमलानि गुरुचरणकमलानि, निवारयतो जनितजनव्यामोह धर्मविरोध, संमानयतो गुणगणोदय प्रणयिस्वजनवर्ग, पूर्वार्जितसुकृतसमुद्भवञ्चिन्ताऽतिरिक्तसौख्यस्य पुरुषार्थसेवनाभ्युद्युक्तस्य नय RECENTRACKC% C4 * ॥ ८॥ 45 For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | 11 3 11 * www.kobatirth.org विणयवंतस्स दाणाणंदिय बंदिजण संदो हुग्घुटुलटु चग्यिस्स वोलिति वासरा तस्स राइणो श्रयणपयडस्म । अन्नयाय विचित्तचित्तमणहरंमि मंदिरंमि पच्छिमरयणीसमए सुहसेजाए सुत्तस्स तस्स मंदीभूमि निदापसरे वियक्खणेण पढियमेकेण जामरक्खग पुरिसेण जे वपुरिसप्रोह गाढप्परूढमूलसमं । वेरिकुलकमलनिद्दलणकुंजरं सयलगुणनिलयं ॥ १ ॥ पुत्तं विडं नियए पर्यमि पडिवन्नसंजमुजोगा । इह परभवे य कह ते पाविति न निव्वुई पुरिसा १ ॥ २ ॥ ( जुम्मं ) एवं च सोच्चा चिंतियं रन्ना - अहो दुल्लभमेयं, जओ मम एत्तियकालेऽवि पउरासुवि पणइणीसु न एकस्सवि कुलालवणस्स पुत्तस्स लाभो जाओ, अच्छउ सेसं, एवं ठिए य किं करेमि ? किं समाराहेमि १, कत्थ वच्चामि कस्स साहेमि १ को विनयवतो दानाऽऽनन्दित बन्दिजनसन्दोहोद्धुष्टलष्ट चरित्रस्यातिक्राम्यन्ति वासराणि तस्य राज्ञो भुवनप्रकटस्य । अन्यदा च विचित्रचित्रमनोहरे मन्दिरे पश्चिमरजनीसमये सुखशय्यायां सुप्तस्य तस्य मन्दीभूते निद्राप्रसरे विचक्षणेन पठितमेकेन यामरक्षक पुरुषेण॥ १ ॥ ये पूर्व पुरुषवंशप्ररोहगाढप्ररूढमूलसमम् । वैरिकुलकमलनिर्दलन कुञ्जरं सकलगुणनिलयम् पुत्रं स्थापयित्वा निजके पदे प्रतिपन्नसंयमोद्योगाः । इह परभवे च कथं ते प्राप्नुवन्ति न निर्वृतिं पुरुषाः ? ॥ २ ॥ [ युग्मम् । ] एवं च श्रुत्वा चिन्तितं राज्ञा-अहो दुर्लभमेतद्, यतो ममेयत्कालेऽपि प्रचुरास्वपि प्रणयिनीषु नैकस्यापि कुलालम्बनस्य पुत्रस्य लाभो जातः, आस्तां शेषम्, एवं स्थिते च किं करोमि ? किं समाराधयामि ? कुत्र व्रजामि ? कस्य कथयामि ? क For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir याम रक्षक कथनम् || ॥ ९ ॥ Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | 11 20 11 www.kobatirth.org उवाओ ? के वा एरिसको सहाया ? को य मे पुरिसयारो ? का वा पुढकम्मपरिणइत्ति खणं किंकायवयमूढयं अणुभविय तलं चेव अंगीकयसत्तभावो एवं सम्मं परिभाविडं पवत्तो परलोयपत्रत्ताणं जइत्रि सुहिं न छोड़ साहारो । जं सर्वसय उवरिं गओवि नगओ दुहं कुणइ ।। १ ।। तहवि य पुवनराहिवसंतइवुच्छेयदुक्ख मक्खित्रइ । मज्झ मणो पुनरिंदरक्खिओ कुरुजणवओ य || २ || ( जुम्मं ) एत्यंतरे जायाई समुड्डियभारुंड कारंडव हंस चक्का यकुलकोलाहलाउलियाई दिसमुहाई वियलंतपभापसरो विच्छाईभूओ तारयानिय पसरिया सिंदुररेणुपुंजपिंजरा सूरसारहिपमा ताडियाई पडहमुरवझलरिभंगा मेरी मं कारभासुराई पभाय मंगलतूराई समुग्गओ कमलसंडपयंडजड्डविच्छड्डखंडणुड्डामर करपसरो दिणयरो, तओ उडिऊण सयणिजाओ निस्सरिओ वासभवणाओ उपाय: ? के बेदृशे कार्ये सहायाः ? कश्च मे पुरुषकारः ? का वा पूर्वकर्मपरिणतिरिति क्षणं किंकर्तव्यतामूढतामनुभूय तद्वेलामेवाङ्गीकृतसस्वभाव एवं सम्यक् परिभावयितुं प्रवृत्तः - 11 8 11 ॥ २ ॥ युग्मम् ॥ परलोकप्रवृत्तानां यद्यपि सुतैर्न भवति सहकारः । यत्सवशत उपरि गतोऽपि न गतो दुःखं करोति तथापि च पूर्वनराधिपसन्ततिव्युच्छेद दुःखमा क्षिपति । मम मनः पूर्वनरेन्द्ररक्षितः कुरुजनपदश्च अत्रान्तरे जातानि समुड्डीयमानभारुण्डकारण्डव हंसचक्रवाक कुल कोलाहलाकुलानि दिशामुखानि विगलत्प्रभाप्रसरो विच्छायीभूतस्तारकानिकरः, प्रसृता सिन्दूर रेणुपुञ्जपिञ्जरा सूर्य सारथिप्रभा, ताडितानि पटहमुरजझल्लरिभम्भाभेरीभाङ्कारभासुराणि प्रभातमङ्गलतूर्याणि, समुद्रतः कमलखण्डप्रचण्ड जाड्य त्रिच्छई खण्डनोडामरकरप्रसरो दिनकरः, तत उत्थाय शयनीयान्निस्सृतो वास भवनात् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नरसिंहस्य सुत चिन्ता || ॥ १० ॥ Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे। मन्त्रिणा सह विचारणा। OctitioCE कयपाभाडयकिच्चो अंगरक्खपीठमप्पाहपहाणपरियणाणुगओ अत्यागीमंडवे मंतण राया अणेगमणि किरण विच्छरियमि सूरोव पुत्वपवयसिहरमि कणयसिहासणं मि निविट्ठो, तयणंतरं च ठियाओ उभयपासेसु चामरग्गाहिणीओ निविट्ठा य नियनियट्ठाणे मंतिसामंतसुहडखंडरक्खपामोक्खा पहाणपुरिसा पडिच्छियाई पञ्चतरायपेसियमहरिहपाहुडाई चिंतियाई रजकजाई, खणंतरे य पेसियनीसेससामतपभिइजगो कइवयपहाण जणपरियरिओ एगंतडिओ रयणिवइयर बुद्धिसारपमुहाण मंतीणं संसिऊण पुच्छिउमेवं समारो-भो मंतिणो! सुणह तुम्मे समयसस्थाई, बुझह तंतमंतपडलाइं, पज्जुवासह विजासिद्धे, सयपि सहोवहासुद्धबुद्धिणो विवेयह गुविलंपि कजजाय, ता साहह कहमिमस्स सुयलामचिंतासायरस पारं वच्चिस्सामोत्ति ? खणंतरं च चिंतिय जुत्ताजुत्तं भणियं मंतिवग्गेण-देव! सुटु सहाणे समुजमो, अम्हे पुरावि देवस्स एयमद्वं विनविउकामा कृतप्राभातिककृत्योऽङ्गरक्षकपीठमर्दप्रमुखप्रधानपरिजनानुगत आस्थानीमण्डपे गत्वा राजाऽनेकमणि किरणविच्छुरिते सूर्य इव पूर्वपर्वत8| शिखरे कनकसिंहासने निविष्टः, तदनन्तरं च स्थिता उभयपार्वेषु चामरग्राहिण्यः, निविष्टाश्च निजनिजस्थाने मन्त्रिसामन्तसुभट खण्ड रक्षकप्रमुख्याः प्रधानपुरुषाः, प्रतीसितानि प्रत्यन्तराजप्रेषितमहाईप्राभूतानि, चिन्तितानि राज्यकार्याणि, क्षणान्तरे च प्रेषितनिश्शेष. सामन्तप्रभृतिजनः कतिपयप्रधानजनपरिकरित एकान्तस्थितो रजनीव्यतिकरं बुद्धिसारप्रमुखाणां मन्त्रिणां शंसित्वा प्रष्टुमेवं समा. रब्धः-भो मन्त्रिणः ! शणुत यूयं समयशास्त्राणि, बुध्यध्वं तन्त्रमन्त्रपटलानि, पर्युपाचं विद्यासिद्धान् , स्वयमपि सर्वोपधाशुद्धबुद्धयो विवेदयत गुपिलमपि कार्यजातम् , तस्मात् कथयत कथमस्य सुतलाभचिन्तासागरस्य पार ब्रजिष्याम इति ? क्षणान्तरं च चिन्तयित्वा युक्तायुक्तं भणितं मन्त्रिवर्गेग-देव ! सुष्टु सत्स्थाने समुद्यमः, वयं पुराऽपि देवायतमय विज्ञपयितुकामा ACTREKHA ||॥ ११ ॥ For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे । ॥ १२ ॥ www.kobatirth.org आसि, संपयं पुण सयमेत्र देवेण सिट्टे लडं जायं, किं तु देवो अम्हे उवायं पुच्छर, तत्थ य किं साहेमो १, अदिवनाणन यणोवलब्भरुवंमि एत्थ वत्थुमि । कमुवायविहिं भणिमो ? किं वा पच्चुत्तरं देमो १ ॥ १ ॥ आगारिंगियगमणि गोयरं मिणइ मारियो अत्थं । एवंविहे य कजे अम्हं को बुद्धिवावारो १ ।। २ ।। एयं पुण जाणेमो नियनियक्रम्माणुरूवठाणेसु । जीवा उवायविरहेचि होंति पुत्ताइभावेणं ॥ ३ ॥ हसिऊण भणड़ गया जह एवं जणणिजणगविरहेऽवि । गणंगणे पक्खणमुत्रवतीह किमजुत्तं १ ॥ ४ ॥ कम्मपहाणत्तणओ ता मा एगंतपखमणुसरह । जं दवखेत्तकालावि कारणं कञ्जसिद्धिमि ॥ ५ ॥ अह भालयलमिलंत करकमलं जं देवो आणवेह अवितहमेयंति मन्निऊण बुद्धिसारपमुह मंतिवग्गो भणिउमाढत्तो- देव ! आस्म, साम्प्रतं पुनः स्वयमेव देवेन शिष्टे लष्टं जातं, किन्तु देवोऽस्मानुपायं पृच्छति तत्र च किं कथयामः ? अति दिव्यज्ञाननयनोपलब्धरूपेऽत्र वस्तुनि । कमुपायविधि भणामः ? किंवा प्रत्युत्तरं यच्छामः ? आकारेङ्गित गतिभणितिगोचरं मिनोति मादृशोऽर्थम् । एवंविधे च कार्येऽस्माकं को बुद्धिव्यापारः ? एतत् पुनर्जानीमो निजनिजकर्मानुरूपस्थानेषु । जीवा उपायविरहेऽपि भवन्ति पुत्रादिभावेन सिवा भणति राजा यद्येवं जननीजनकविर हेऽपि । गगनाङ्गणे प्रतिक्षणमुपपद्यन्त इह किमयुक्तम् ! कर्मप्रधानत्वात् तस्मान्मा एकान्तपक्षमनुसरत । यद्द्रव्यक्षेत्रकाला अपि कारणं कार्यसिद्धौ अथ भालतलमिलत्करकमलं यद्देव आज्ञपयति अवितथमेतदिति मत्वा बुद्धिसारप्रमुखो मन्त्रिवर्गों भणितुमारब्धः -देव ! For Private and Personal Use Only ।। १ ।। ॥ २ ॥ ॥ ३ ॥ ४ ॥ ॥५॥ ॥ Acharya Shri Kailassagarsuri Gyanmandir मन्त्रिणा सह विचारणा ॥ ॥ १२ ॥ Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे । ॥ १३ ॥ www.kobatirth.org जड़ एवं ता निसामेहि, अस्थि व साहियपयंड चंडियाविओ मुंडमालालंकियविग्गहो निउणो पिसायसाहणेस साहसिओ साइणीनिग्गहे कयकरणो खेत्तवालावयारेसु खोदक्खमो कन्नविजासु ओसहीसहस्ससंपिडरसायणपाणपणासियजराविरो विवरवेस परितोसियज क्खिणी लक्ख परिभोगप्पयारपरूवणपंडिओ महवयवेसधारी घोर सिवो नाम तबस्सी । अयि - आगमि पगिट्ठो खुन्नो पन्नगमहाविसुद्धरणे । विक्खेवकरणदक्खो अमृढलक्खो वसीकरणे ॥ १ ॥ जं सत्सु न सिहं बंधुरबुद्धीहिं पुवपुरिसेहिं । जं नो पुढकईणवि कर्हिपि महगोयरंमि गयं ।। २ ।। जुत्तीहिवि जं विहड सुपि जं सद्दहंति नो कुसला । जं सुइरंपि हु दिहं संदिज्झह तंपि दंसे || ३ || ( जुम्मं ) भइ य अस्थि असझं मज्झं भुवणत्तवि नो किंपि । जइ सो एयसमत्थो एत्थवि देवो पमाणंति ॥ ४ ॥ यद्येवं तर्हि निशमय अस्तीद्दैव साधित प्रचण्डचण्डिका विद्यो मुण्डमालाऽलङ्कृतविग्रहो निपुणः पिशाचसाधनेषु, साहसिक : शाकिनीनिग्रहे, कृतकरण: क्षेत्रपालावतारेषु, क्षौद्रक्षमः कर्णविद्यासु औषधि सहस्र संपिष्ट रसायनपानप्रणाशितजराविधुरो विवरप्रवेशपरितोषित यक्षिणीलक्षपरिभोगप्रकारप्ररूपणापण्डितो महाव्रतिक वेषधारी घोरशिवो नाम तपस्वी । ।। १ ।। ।। २ ।। अपि च- आकृष्ट प्रकृष्टः क्षुण्णः पन्नगमहाविशुद्धरणे । विक्षेपकरणदक्षोऽमूढलक्षो वशीकरणे यच्छास्त्रेषु, न शिष्टं बन्धुरबुद्धिभिः पूर्वपुरुषैः । यन्नो पूर्वकवीनामपि कस्मिन्नपि मतिगोचरे गतम् युक्तिभिरपि यद्विघटति श्रुतमपि यच्छ्रद्दधति नो कुशलाः । यत्सुचिरमपि हु दृष्टं सन्दिह्यते तदपि दर्शयति ॥ ३ ॥ [युग्मम् ] भणति चास्ति असाध्यं मम भुवनत्रयेऽपि नो किमपि । यदि स एतत्समर्थोऽत्रापि देवः प्रमाणमिति || 2 || For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मन्त्रिणा कृतं घोर शिवस्य मन्त्रशक्ते वर्णनम् ॥ ॥ १३ ॥ Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नृपान्तिके घोरशिवस्यागमनम् । CRACT ___ एवं सोचा रन्ना को उहलेण भणिया पहाणपुरिसा-अरे आणेह तं सिग्धमेव, ज देवो आणवेइत्ति भणिऊग निखता नरविक्रम- ते य रायभवणाओ, गया तस्सासमपयं, पणमिऊग निवेड्यं से आगमणप्पओयग, तओ हरिसुप्फुल्ललोयणो कयकिच्चमप्पाणं चरित्रे । 18 मन्नतो तो चलिओ घोरसिवो रायपुरिसेहि समं, पत्तो य रायभवणं, दुवारपालनिवेइओ गओ रायसमीर्व, दिनासणो उव विट्ठो, सम्माणिओ उचियपडिवत्तीए नरवइणा, खतरे य पुच्छिओ एसो-भयवं! कयरीओ दिसाओ आगमगं? कत्थ वा ॥१४॥ गंतवं ? किं वा एत्थावत्थाणप्पओयणति ? घोरसिवेण भणियं-महाराज ! सिरिपत्वयाओ आगोऽम्हि, संपयं पुण उत्तरदि. सिसुंदरीसवणकन्नपुरे जालंधरे गन्तुमिच्छामि, जं पुण पुच्छह अवत्थाणपओयणं तत्थ य तुम्ह दंसणमेव, संपर्य एयपि सिद्धति, नरवइणा भणियं-भयवं ! निरवग्गहा सुणिजह तुम्ह सत्ती मंततंतेसु ता दंसेसु किंपि कोउगं, तओ जं महाराओ निवेयइत्ति एवं श्रुत्वा राज्ञा कुतूहलेन भणिताः प्रधानपुरुषा:-अरे आनयत तं शीघ्रमेव, यदेव आज्ञापयतीति भणित्वा निष्कान्तास्ते च राजभवनात् गतास्तस्याऽऽश्रमपई, प्रणम्य निवेदितं तस्याऽऽगमनप्रयोजनं, ततो हषात्कुललोचनः कृतकृयमात्मानं मन्यमानस्ततश्चलितो घोरशिवो राजपुरुषैः समं, प्राप्तश्च राजभवन, द्वारपालनिवेदितो गतो राजसमीपं, दत्ताऽऽसन उपविष्टः, संमानित उचितप्रतिपत्त्या नरपतिना, भगान्तरे च पृष्ट एष:-भगवन् ! कतरस्या दिशाया आगमनम् ? कुत्र वा गन्तव्यम् ? किं | वाऽत्रावस्थानप्रयोजनमिति?, घोरशिवेन भणितम्-महाराज! श्रीपर्वतादागतोऽस्मि, साम्प्रतं पुनः उत्तरदिशासुन्दरीश्रवणकर्णपूरे जालन्धरे गन्तुमिच्छामि, यत्पुनः पृच्छथावस्थानप्रयोजनं तत्र च युष्माकं दर्शनमेव, साम्प्रतमेतदपि सिद्धमिति । नरपतिना भणितम्-भगवन् ! निरवग्रहा श्रयते तव शक्तिमन्त्रतन्त्रेषु तस्माद्दर्शय किमपि कौतुकम्, ततो यन्महाराजो निवेदयतीति RCHESTR-% ERO R ॥१४॥ For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नरविक्रम चरित्रे । CRECISARKARI पडिवजिय तेहिं तेहिं दिविवंचणदेवयावयारण नरवेहपुष्फवेहनदुमुट्टि मुहदुक्खपरिजाणणप्पमुहकोऊहलेहि वसीकयं घोरसिवेणं [ राजसभायां नरिंदचित्तं, अह अवसरं लहिऊण भणियं राइणा-भयचं ! किं एएसु चेत्र कोऊहलेसु तुह विनाणपगरिसो उआहु अन्नत्थवि | मन्त्रजाअस्थि ?, मुणिणा भणियं-किमेवमसंभावणागम्भमम्हारिसजणाणुचियं वाहरसि ?, एगसद्देणेव साहेमु जं दुकरंपि कीरइ, || लाविष्कतओ राइणा निवेइओ पुत्तजम्मलाभविसओ वुनंतो, घोरसिवेण भणियं-किमेत्तियमेत्तेण किलिस्ससि ? अहमेयमढे अकालेवि रणम् ॥ अविलंबं पसाहेमि, राइणा भणियं-जइ एवं ता परमोऽणुग्गहो, केवलं को एत्थ उवाओ?, घोरसिवेण भणियं-एगंते निवेयहस्सं, तओ उक्खिचा कुवलयदलसच्छाहा मंतीसु राइणा दिट्ठी, उट्ठिया य इंगियागारकुसला सणियं सणियं नरिंदपासाओ मंतिणो, जायं विजणं, घोरसिवेण जंपियं-महाराय! कसिणच उद्दसीनिसिए मए बहुपुष्फफलधूवक्खयबलिभक्खपरियरेण तुमए सह प्रतिपद्य तैस्तैदृष्टिवञ्चनदेवताऽवतारणनरवेधपुष्पवेधनष्टमुष्टिसुखदुःखपरिज्ञानप्रमुखकुतूहलैर्वशीकृतं घोरशिवेन नरेन्द्रचित्तं, अथावसरं लब्ध्वा भणितं राज्ञा-भगवन् ! किमेतेषु एव कुतूहलेषु तव विज्ञानप्रकर्ष उताहो अन्यत्राप्यस्ति?, मुनिना भणितम्किमेवमसम्भावनागर्भमस्मादृशजनानुचितं व्याहरसि ?, एकशब्देनैव कथय यद्दष्करमपि क्रियेत ततो राज्ञा निवेदितः पुत्र जन्मलाभविषयो वृत्तान्तः, घोरशिवेन भणितं-किमियन्मात्रेण क्लिश्यसे? अहमेतदर्थमकालेऽपि अविलम्बं प्रसाधयिष्यामि, राज्ञा भणितम्-यद्येवं तर्हि परमोऽनुग्रहः, केवलं कोऽत्रोपायः ?, घोरशिवेन भणितम्-एकान्ते निवेदयिष्यामि, तत उरिक्षता कुवलयदलसच्छाया मन्त्रिषु राज्ञा दृष्टिः, उत्थिताश्च इङ्गिताकारकुशलाः शनैः शनैनरेन्द्रपार्थात् मन्त्रिणः, जातं विजनं, घोरशिवेन भणितम्महाराज | कृष्णचतुर्दशीनिशायां मया बहुपुष्पफलधूपाक्षतबलिभापरिकरेण स्वया सह ॥१५॥ ACCHEARCH For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नरविक्रमचरित्रे। हुताशत. पणस्वीभाकृतिः ।। R-MARRCEXAMBAKAL भयवं महामसाणहुयामणो तप्पणिजो, राइणा चिंतियं-कहं नु मए पुष्फाइपरियरेण सह हुयामणो तप्पणिजोत्ति ?, अव. सद्दोत्ति, अहवा अभिप्पायसाराई इसिवयणाई, नो विसंबंधलक्खणदूसणमावहंति, मुणिणा भणिय-महाराय : सुष्णचक्खुक्खेवो इव लक्खीयसी, राइणा भणियं-मा एवमासंकह, निवेयह जहा पारद्धं, मुणिणा भणियं-तओ सो भय हुयासणो-उम्भडपयडियरूवो पयंडजालाकलावभरियनहो । दाही तुझं पंछियफलनियरं कप्परकखोव्य ।। १॥ राइणा भणियं-जइ एवं ता सबहा आगमिस्सं चउद्दसीनिसाए, एस अत्थो साहियहोत्ति, पडिवन्नं च तेण, अह कयकुसुमतंबोलदाणसम्माणे सट्ठाणंमि १ गए घोरसिवे राया निवत्तियदेवयाचरणकमलप्यापडिवत्तीहि तेहिं तेहिं अस्सदमणाइएहिं विचित्तविणोएहिं अप्पाणं विणोएंतो पइक्खणं दिणाई गणमाणो य कालं गमेइत्ति, कमेण य पत्ताए कसिणच उद्दसीए आहृयं मंतिमंडलं, निवेइयं भगवान महाश्मशान हुताशनस्तर्पणीयः, राज्ञा चिन्तितम्-कथं नु मया पुष्पादिपरिकरेण सह हुताशनस्तर्पणीय इति । अपशब्द | इति, अथवा अभिप्रायसाराणि ऋषिवचनानि, नो विसम्बन्धलक्षणदूषणमावहन्ति, मुनिना भगितम-महाराज ! शून्यचक्षुःक्षेप इव लक्ष्यसे, राज्ञा भणितम्-मा एवमाशङ्कथ्यम, निवेदयत यथा प्रारब्धम् । मुनिना भणितम्-ततः स भगवान हुताशन-उद्भटप्रकटितरूपः प्रचण्डज्वालाकलापभरितनभोः । दास्यति तुभ्यं वाछितफलनिकर कल्पवृक्ष इव ॥ १ ॥ राज्ञा भणिनम्-यद्येवं तर्हि सर्वथा आगमिष्यामि चतुर्दशीनिशायाम् , एषोऽर्थः, साधयितव्य इति, प्रतिपन्नं च तेन । अथ कृतकुसुमताम्बूलदान संमाने स्वस्थाने गते घोरशिवे राजा निर्वर्तितदेवताचरणकमलपूजाप्रतिपत्तिभिस्तैस्तैरश्वदमनादि कैर्विचित्रविनोदेररात्मानं विनोदयन् प्रतिक्षणं दिनानि गणयमानश्च कालं गमयति इति, क्रमेण च प्राप्तायां कृष्णचतुर्दश्यामाहूतं मन्त्रिमण्डलं निवेदितं - CRECORRECTORRECTOCHRORSCHOOL For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie श्री । नरविक्रमचरित्रे ।। नरसिंहनृपस्य श्मशानं प्रति |गमनम् ।। रहस्सं, पुच्छियं च संपयं किं काय वंति ?, मतीहिं पभणियं-देव ! किंपागफलाइंपिव मुहमि महुराई परिणइदुहाई अन्नाई तदियराई दुहावि दीसंति कजआई, अस्थस्स संसओऽविहु पवित्तिहेउत्ति किंतु निद्दिट्ठो, अविमुक्काविस्मासेहिं सबहा उजमेयवं, एवं भणिए राइणा कुसुमतंबोलाइदाणपुत्वगं सम्माणिऊण मंतिवग्गो पेसिओ सगिहे, जाए य रयणिसमए सयं कयवे. सपरियत्तो नियत्तियपीढमहाइपरियणो समग्गबलिफलफुल्लपमुहमाहणपडलसमेओ करकलियतिक्खग्गखग्गमंडलो घोरसिबसमेओ अलक्खिजंतो अंगरकखेहि अमुणिजंतो दासचेडचाडुकारनियरेहिं वारिजमाणो पवत्तिजमाणो य पडिकलेहि अणुकूलेहि य अणेगेहिं सउणेहिं सवंगनिविट्ठविसिट्ठरक्खामंतक्खरो संपत्तो महीबई महामसाणदेसं ! जं च केरिसं? निलीणविजमाहगं पढपूयवाहगं, करोडिकोडिसंकडं, रडतघूयककडं । रहस्य, पृष्टं च-साम्प्रतं कि कर्तव्यमिति । मन्त्रिभिर्भणितम-देव ! किम्पाकफलानीव मुखे मधुराणि परिणतिदुःखानि अन्यानि तदितराणि द्विधाऽपि दृश्यन्ते कार्याणि, अर्थस्य संशयोऽपि हु प्रवृत्तिहेतुरिति किन्तु निर्दिष्टः, अविमुक्ता विश्वाभैः सर्वथा उद्यमितव्यम्, एवं भणिते राज्ञा कुसुमताम्बूलादिदानपूर्वकं संमान्य मन्त्रिवर्गः प्रेषितः स्वगृहे, जाते च रजनीसमये स्वयं कृतवेषपरावर्तो निवर्तितपीठमदादिपरिजनः समग्रबलिफलपुष्पप्रमुख साधनपटलसमेतः करकलिततीक्ष्णायखड्गमण्डलो घोरशिवसमेतोऽलक्ष्यमाणो गरमकरज्ञायमानो दासचेटचाटुकारनिकायमाणः प्रवर्त्यमानश्च प्रतिकूलैरनुकूलैश्वानेकैः शकुनैः सर्वाङ्गनिविष्टविशिष्टरक्षामन्त्राक्षरः संप्राप्तो महीपतिर्महाश्मशानदेशम् । यश्च कीदृशम् ? निलीनविद्यासाधकं व्यूढपूतवाहक, करोटिकोटिसङ्कटं रुद्धककर्कशम् । का॥१७॥ For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । महाभीषणश्मशानवर्णनम् ॥ ॥१८॥ सिवासहस्ससंकुलं मिलंतजोगिणीकुलं, प¥यभृयभीसणं कुसत्तसत्तनासण ।। पघुसावयं जलंततिवपावयं, भमंतडाइणीगणं पवित्तमंसमग्गणं ॥१॥ कहकहकहट्टहासोवलक्खगुरुरक्खलक्खदुपेच्छं । अइरुक्खरुक्खसंबद्धगिद्धपारद्धघोरखं ॥२॥ उत्तालतालमडुम्मिलंतवेयालविहियहलबोले । कीलावणं व विहिणा विणिम्मियं जमनरिंदस्स ३ ॥ तत्थ य निरूविओ सल्लक्खणभूभिभागो घोरसिवेण, खित्तं च बलिविहाणं कया खेत्तवालपडिवत्ती खणिया वेइया भरिया खाइरंगाराण मसाणसमुत्थाणं, भणिओ य राया-अहो सो एस अवसरो ता दहमप्पमत्तो ईसाणकोणे हत्थसयदेससंनिविट्ठो उत्तरसाहगत्तणं कुणमाणो चिट्ठसु, अणाहूओ य मा पयमवि चले जासित्ति पुणो पुणो निवारिय पेसिओ नरिंदो, गओ य शिवासहस्रसङ्कुल मिलद्योगिनीकुलं, प्रभूतभूतभीषणं कुसत्वसम्वनाशनम् ।। प्रधुष्टदुष्टश्वापदं ज्वलत्तीत्रपावकं, भ्रमडाकिनीगणं प्रवृत्तमांसमार्गणम् ॥१॥ कहकहकहाट्टहास्योपलक्ष्य-गुरुरक्षोलक्ष्यदुष्प्रेक्ष्यम् । अतिरुक्षवृक्षसंबद्धगृध्रप्रारब्धघोररवम् ॥२॥ उत्तालतालशब्दोन्मिलद्वेतालविहितकोलाहलम । क्रीडावनमिव विधिना विनिर्मितं यमनरेन्द्रस्य ॥३॥ तन्त्र च निरूपितः सल्लक्षणभूमिभागो घोरशिवन, क्षितं च बलिविधानं, कृता क्षेत्रपालप्रतिपत्तिः, खनिता वेदिका, भरिता खादिरागारैः स्मशानसमुत्थैः, भणितश्च राजा-अहो स एपोऽवसरः तस्माद् दृढमप्रमत्त, ईशानकोणे हस्तशतदेशसंनिविष्ट उत्तरसाधकत्वं कुर्वस्तिष्ट, अनाहूतश्च मा पदमपि चलेति पुनः पुनर्निवार्य प्रेषितो नरेन्द्रः, गतश्च एषः, घोरशिवेनापि आलिखितं मण्डलं, ॥१८॥ For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे । 11 28 11 www.kobatirth.org एसो, घोरसिवेणावि आलिहियं मंडल, निसन्नो तहिं निबद्धं तर्हि पउमासणं, कयं सकलीकरणं, निवेसिआ नासावसग्गे दिट्ठी, कओ पाणायामो, नायविंदुलवोववेयं आढलं मंतसुमरणं, समारूढो झाणपगरिसंमि । इओ य चिंतियं राहणा- अहं किर y for गाहिओ मंतीहिं, जहा अविस्मासो सवत्थ कायवोत्ति, निवारिओ य सङ्घायरं पुणो पुणो एएण जहा अणाहूण तए नागंतांति, ता समहियायशे य जणइ संकं, न एवंविहा कावालियमुणिणो पाएण कुमलासया हवंति, अओ गच्छामि सणियं मणिमेस समोवं, उवलक्खेमि से किरियाकलावंति विगप्पिउं जान पट्टिओ ताव विष्फुरियं से दक्खिणलोयणं, तओ निच्छियबंछियत्थलाभो करकलिय करवालो कसिणपडकयावगुंठणो मंद मंद भूमिविमुकचरणो गंतूण पुट्ठिदेसे ठिओ घोरसिवस्स, सुणिउमाढतोय, सोय झाणपगरिमत्तणेण अणावेक्खिय अवायं अविभावि पडिकलतं विहिणो अविनायतदागमणो निषण्णस्तत्र, निबद्धं तत्र पद्मासनं कृतं सकलीकरणं, निवेशिता नासावंशाग्रे दृष्टिः कृतः प्राणायामः, नादबिन्दु वोपेतधं मन्त्रस्मरणं, समारूढो ध्यानप्रकर्षे । इतश्च चिन्तितं राज्ञा-अहं किल पूर्व शिक्षां ग्राहितो मन्त्रिभिः, यथा - अविश्वासः सर्वत्र कर्तव्य इति, निवारितश्च सर्वादरं पुनः पुनरेतेन यथा - अनाहूतेन त्वया नाऽऽगन्तव्यमिति, तस्मात् समधिकादरश्च जनयति शङ्कां नैवंविधाः कापालिक मुनयः प्रायेण कुशलाशया भवन्ति, अतो गच्छामि शनैः शनैरेतस्य समीपम् उपलक्षयामि तस्य क्रियाकलापमिति विकल्य यावत्प्रस्थितस्तावद्विस्फुरितं तस्य दक्षिणलोचनम्, ततो निश्चितत्राञ्छितार्थलाभः करकलितकरवाल: कृष्णपटकृतावगुण्ठनो मन्दं मन्दं भूमिविमुक्तचरणो गत्वा पृष्ठदेशे स्थितो घोरशिवस्य श्रोतुमारब्धश्च स च ध्यानप्रकर्षत्वेन अनवेक्ष्यापायम्, अविभाव्य प्रतिकूलत्वं विधेरविज्ञाततदागमनो For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir कपटकलाकुशल धोरशिवेन आरब्धं मन्त्र स्मरणम् ॥ ॥ १९ ॥ Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie नरविक्रमचरित्रे । धोरशिवम्य का जाल. |स्फोटः ।। नरवइथोभकरणदकखाई मंतकखराई पुत्बपवित्तविहिणा समुच्चरितो निसुणिओ रना, परिभावियं चऽणण-अहो एस दुटुंतवस्सी मं थोभविहिणा विचलं काऊण मन्निहितनिहितकत्तियाए परिकुवियकयंतभमुहकोणकुडिलाए विणासि ऊण हुयवहं तपिउं बंछति, पहाणनरोवहारविहिणा हि सिझंति दुटुदेवयाओ, ता किमेस्थ जुत्तं ?, अवि य एतस्म कि इयाणिं वावडचित्तस्म तिक्खखग्गेण । कदलीदलं व सीसं लुणामि पासंडिचंडस्स ।।१।। अहवा दुदररिउगंधसिंधुगधायदंतुरग्गेण । खग्गेण मज्झ लजिजईह घायं करतेण ।। २ ॥ केवलमवेहणिजो नयेम एयमि होह पत्थावे । जं थोभकरणविहिणा मरणं मह वंछई काउं ॥ ३॥ | तथापि-झाणावरोहबक्खित्तचित्तपसमि हणिउकामस्म । सग्गं गयावि गुरुगो होहिंति परंमुहा मज्झ ।। ४ ।। नरपतिस्तम्भकरण रक्षाणि मन्त्राक्षराणि पूर्वप्रप्रतविधिना समुच्चरन् निश्रतो रामा, परिभावितं चानेन-अहो । एष दुष्टतपस्वी मां स्तम्भविधिना विचलं कृत्वा सन्निहितनिहित कर्बिकया परिकुपितकृतान्तभ्रकोणकुटिलया विनाश्य हुतवहं तर्पितुं वाञ्छति, प्रधाननरोपहारविधिना हि सिद्धयन्ति दुष्टदेवताः, ततः किमत्र युक्तम ? अपि च एतस्य किमिदानी व्यापृतचित्तस्य तीक्ष्मखङ्गेन । कदलीदलनिव शीर्ष लुनामि पापण्डिचण्डस्य अथवा दुधर रिपुगन्धसिन्धुराघातदन्तुगग्रेण । खड्रेन मम लज्यते इह घातं कुर्वता केवलमुपेक्षणीयो न चेष एतस्मिन् भवति प्रस्तावे | यत् स्तम्भकरणविधिना मरणं मम वाञ्छति कर्तुम् ॥३॥ तथापि-ध्यानावरोधव्याक्षिप्तचित्तप्रसरे हन्तुकामस्य । स्वर्ग गता अपि गुरबो भविष्यन्ति पराङ्मुखा मम ।।४।। For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥ २१ ॥ www.kobatirth.org ता जुत्तमिणं ठाऊण दूरदेसंमि बोहिउं एयं । पढमं दिनपहारे पडिपहरेउं ममेयंमि ॥ ५ ॥ इय चिंतिऊण रण्णा ठाउं दूरे पर्यंपियं एयं । गिन्हसु करेण सत्थं रे रे पासंडिचंडाल ! ।। ६ ।। इइ सोच्चा ज्ञाणेगग्गभंगरोसोवरत्तनयणजुओ । भालयलघडियमडभि उडिभीसणो उडिओ सोऽत्र ॥ ७ ॥ करकलियनिसियकत्तियनियंतक सिणप्पमोलिजडिसंगो । अह तिवगवघोरं घोरसियो मणिउमादत्तो ॥ ८ ॥ रे रे दुट्टनराहिव ! विलज निस्सत्त मा पलाइहिसि । सुयविसयतिक्खदुक्खाओ जेण मोएमि तं झत्ति ॥ ९ ॥ रण्णा पढियं मा गज निष्फलं पहर रे तुमं पढमं । न कयाइवि अम्ह कुले पढमपहारो कओ रिउणो ॥ १० ॥ तत्तो विचित्तवग्गणसुनिउणकरणप्पयारकुसलेण । घोरसिवेणं स्नो पवाहिया कत्तिया कंठे ॥ ११ ॥ तस्माद् युक्तमिदं स्थित्वा दूरदेशे बोधयित्वा एनम् । प्रथमं दत्तप्रहारे प्रतिहर्तुं ममैतस्मिन् इति चिन्तयित्वा राज्ञा स्थित्वा दूरे प्रजल्पितमेतत् । गृहाण करेण शस्त्रं रे रे पाषण्डिचाण्डाल ! इति श्रुत्वा ध्यानैकाप्रभङ्गरोपोपरक्तनयनयुगः । भालतलघटित भटभृकुटिभीषण उत्थितः सोऽपि करकलितनिशितकर्त्रिका पश्यत् कृष्णात्म मौलि जटासङ्गः । अथ तीव्रगर्वघोरं घोरशिवो भणितुमारब्धः रे रे दुष्टनराधिप । विलज्ज ! निस्सत्व ! मा पलायिष्यसे । सुतविषयतीक्ष्णदुःखायेन मोचयामि त्वां झटिति ।। ९ राज्ञा पठितं मा गर्ज निष्फलं प्रहर रे त्वं प्रथमम् । न कदाचिदपि अस्माकं कुले प्रथमप्रहारः कृतो रिपौ ।। १० ततो विचित्रवल्गन सुनिपुणकरणप्रकार कुशलेन । बोरशिवेन राज्ञः प्रवाहिता कर्त्रिका कण्ठे ॥ ५ ॥ ।। ७ ।। 11 2 11 ।। ११ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नरसिंहस्य घोरशिवं प्रति युद्धार्थ कथनम् ॥ ॥ २१ ॥ Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । घोरशिव| पराजयः॥ ॥२२॥ COCCASIOCOCCASSACROCOM रत्नावि तक्खणं चिय दक्ख चणओ इमस्स सस्थजुओ । हत्थो पहारसमए बद्धो नियबाहुबंधेण ॥ १२ ॥ भुयदंडनिविडपीडणविहडियदढपहरणंमि हत्थंमि । मुहिप्पहारपहओ निवाडिओ सो धरणिवढे ॥ १३ ॥ दढमततंतसिद्धीवि विहडिया तस्स तंमि ममयंमि । विवरंमुहमि दइवे अहवा सवं विसंवयइ ॥ १४ ॥ अह वीसमिऊण खणं घोरसिवो फुरियवीरिओ सहसा । पारद्धो रन्ना सह जुज्झेउं बाहुजुज्झेणं ।। १५ ॥ मल्लाण व खणमुट्ठीण पडणपरिवत्तणुव्वलणभीमो । सरहसहसंतभूओ अह जाओ समरसंरंभो ॥ १६ ॥ निविड यदंडचंडिमसंपीडणविहडियंगवावारो । मुच्छानिमीलियच्छो अह निहओ सो महीवइणा ॥१७॥ एत्थंतरंमि तियसंगणाहिं वियसंतसुरहिकुसुमभरो । जयजयसहुम्मीसो पम्मुक्को नरवइमिरंमि ।। १८ ॥ राज्ञाऽपि तत्क्षणं चैव दक्षत्वादस्य शस्त्रयुक्तः । हस्तः प्रहारसमये बद्धो निजबाहुबन्धेन ॥ १२ ॥ भुजदण्डनिबिडपीडनविघटितदृढपहरणे हस्ते । मुष्टिप्रहारप्रहतो निपातितः स धरणिपृष्ठे दृढमन्त्रतन्त्रसिद्धिरपि विघटिता तस्य तस्मिन् समये । विपरीतमुखे देवे अथवा सर्व विसंवदति अथ विश्राम्य क्षणं घोरशिवः स्फुरितवीर्यः सहसा । प्रारब्धो राज्ञा सह योद्धं बाहुयुद्धन मल्लानामिव क्षणमुत्थानपतनपरिवर्तनोद्वलनभीमः । सरभसह सद्भूतोऽथ जातः समरसंरम्भः निबिडभुजदण्डचण्डिमसंपीडनविघटिताङ्गब्यापारः । मूच्छानिमीलिताक्षोऽथ निहतः स महीपतिना।।१७।। अत्रान्तरे त्रिदशाङ्गनाभिर्विकसत्सुरभिकुसुमभरः । जयजयशब्दोन्मिश्रः प्रमुक्तो नरपतिशिरसि ॥२२॥ For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे । ॥ २३ ॥ www.kobatirth.org हारद्धहारकची कलावमणिमउड मंडियसरीश रणज्झणिरमहुरने उरखपूरिय दसदिसाभागा ।। १९ । नवपारियायमंज रिसोरभरह सुम्मिलंतभसलकुला । धरियधवलायवत्ता तहागया देवया एका || २० || जुम्मं । तीए भणियं नरसिंघ ! निच्छियं तंसि चैव नरसिंघो । जेणेस महापावो खत्तियखयकारओ निहओ ।। २१ ।। रणा भणियं कह देवि ! कहसु खत्तियखयंकरो एस ? मड़ जीवंते संपड़, पडिभणड निवं तओ देवी ।। २२ ।। एएण किंपि सिद्धिं समीहमाणेण पावसमणेण । हणिया कलिंगरंगंग हूणपंचाल मुहनिया || २३ || दिडिप्पवंचमाइंदजालप मुहेहिं कूडकवडेहिं । अच्छरियाई दार्वितरण को को न वा नडिओ ? ॥ २४ ॥ नय केणवि एस जिओ न यावि एयस्स लक्खियं सीलं । तुमए उभयंपि कयं अहह मई निम्मला तुज्झ ॥ २५ ॥ हारार्धहारकाची कलापमणिमुकुटमण्डितशरीरा रणध्वनन्मधुरनू पुरखपूरितदशदिशा भागा नवपारिजातमञ्जरी सौरभरभसोन्मिलद्धमरकुला । वृतधवलातपत्रा तथाssगता देवता एका तया भणितं नरसिंह ! निश्चितं त्वमसि चैव नरसिंहः । येनैष महापापः क्षत्रियक्षयकारको निहतः राज्ञा भणितं कथं देवि ! कथय क्षत्रियक्षयङ्करः एषः ? मयि जीवति सम्प्रति प्रतिभणति नृपं ततो देवी ।। २२ । एतेन कामपि सिद्धिं समीहमानेन पापश्रमणेन हताः कलिङ्गवा हूण पञ्चाप्रमुख नृपाः दृष्टिप्रपञ्चमायेन्द्रजालप्रमुखैः कूटकपटैः । आश्चर्याणि दर्शयता कस्को न वा नटितः ।। १९ ।। ॥ २० ॥ [ युग्मम् ] ।। २१ । न च केनापि एष जितो न चापि एतस्य लक्षितं शीलम्। त्वयोभयमपि कृतम मतिर्निर्मला त For Private and Personal Use Only ।। २३ ।। ।। २४ ।। ।। २५ ।। Acharya Shri Kailassagarsuri Gyanmandir देवता आगमनं घोरशिव स्य च प्रपञ्च कथनम् ॥ ॥ २३ ॥ Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie पुत्रवर प्रदानम् ॥ नरविक्रमचरित्रे। ॥२४॥ PEOCALCRECONOCORRECORRECI इय तुह असरिससाहससुंदरचरिएण हरियहिययाए । मम साहसु किंपि वरं जेणाहं तुज्झ पूरेमि ।। २६ ॥ ताहे मउलियकरकमलसेहरं नामिउं सिरं राया । भणइ तह दसणाओऽवि देवि! अन्नो वरो पबरो? ।। २७ । भणियं सुरीए नरवर ! इयरजणोच न जहवि पत्थेसि । तहवि तुह बंछियत्थो होही मज्झाणुभावेण ।। २८ ।। इय भणिए नरवइणा पराएँ भत्तीएँ पणमिया देवी । लच्छिच्च पुण्णरहियाण झत्ति असणं पत्ता ॥ २९ ।। नरिंदोऽवि तारिसमच्चम्भुयं देवीस्वं सहसच्चिय नयणगोयरमइकंतमुवलब्भ चिंताकल्लोलमालाउलो एवं परिभावेइ81 किमेयं सुमिणं उआहु विभीसिया अहवा एयस्स चेव दुट्टकावालियस्स मायापवंचो किं वा मम मइविभमो उयाहु अवितहमेयंति ?, इति तबासशसाहससुन्दरचरितेन तहृदयायाः । मम कथय किमपि वरं येनाहं तव पूरयामि ॥२६॥ तदा मुकुलितकरकमलशेखरं नमयित्वा शिरो राजा । भणति तब दर्शनतोऽपि देवि ! अन्यो वरः प्रवरः ।। २७ ।। भणितं सूर्या नरवर! इतरजन इव न यद्यपि प्रार्थयसि । तथाऽपि तव वान्छितार्थों भविष्यति ममानुभावेन ॥२८॥ इति भणिते नरपतिना परया भक्त्या प्रणमिता देवी। लक्ष्मीरिव पुण्यरहितानां झगिति अदर्शन प्राप्ता ॥ २९ ॥ नरेन्द्रोऽपि तादृशमस्यद्भुतं देवीरूपं सहसव नयनगोचरमतिक्रान्तमुपलभ्य चिन्ताकल्लोलमालाकुल एवं परिभावयति-किमेतत् ४ा स्वप्न उताहो विभीषिका ? अथवैतस्य चैव दुष्टकापालिकस्य मायाप्रपञ्चः ? किं वा मम मतिविभ्रम उताहो अवितथमेतदिति ? ॥२४॥ For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie नरसिंहनृपसत्त्वेन | पराजितघोरशिवस्य पश्चाचापः॥ इय जाव निवो संदेहदोलमालंबिउं विकप्पेइ । मा कुणसु संसयं ताव वारिओ गयणवाणीए ॥१॥ नरविक्रम घोरसिवोवि मत्तो इव मुच्छिओ इव दढदुषणताडिओ इव महापिसायनिफंदीकओ इव मुसियसारवक्वरो इव चरित्रे । ४ पियविरहमहागहगहिओ इव दुट्ठोसहपाणप्पणट्ठचित्तचेयणो इव खणंतरं चिट्ठिय सिसिरमारुएण समासासियसरीरो थोवो वलचेयणो मंदमंदमुम्मीलियलोयणजुयलो लज्जाबसविसंठुलसबंगोवंगो अइदीणवयणो दीहमुस्ससिय रायाणमवलोइडं पवचो, ॥२५॥ नरवडणावि दढसंजायकरुणभावेण अइदुक्खिओ एसोत्ति उवलक्खिय भणिओ घोरसिवो-भो किमवलोएसि ?, घोरसिवेण सगग्गयं भणिय-महाराय ! अवलोएमि नियकम्मपरिणइविलसियं, राइणा भणियं-किमेवं सविसायं जंपसि, सबहा धीरो भव परिहर दुरज्झवसायं परिचय कोबकंडं विमुंच विजयाभिलासं अणुसर पसमाभिरई पियसु करुणारसं परिचिंतेसु जुत्ताजुत्तं इति यावन्नृपः सन्देहदोलामालम्ब्य विकल्पयति । मा कुरु संशयं तावद्वारितो गगनवाण्या घोरशिवोऽपि मत्त इव मूछित इव दृढदुषणताडित इव महापिशाचनिष्पन्दीकृत इव मुषितसारावस्कर इव प्रियविरहमहाप्रहगृहीत इव दुष्टौषधपानप्रणष्टचित्तचेतन इव क्षणान्तरं स्थित्वा शिशिरमारुतेन समाश्वासितशरीरः स्तोकोपलब्धचेतनो मन्दमन्द| मुन्मीलितलोचनयुगलो लज्जावझविसंस्थूलसानोपानोऽतिदीनवदनो दीर्घमुच्छस्य राजानमवलोकयितुं प्रवृत्तः, नरपतिनाऽपि दृढसंजातकरुणभावेन अतिदुखित एष इति उपलक्ष्य भणितो घोरशिव:-भो किमवलोकयसि ?, घोरशिवेन सगद्दं भणितं-महाराज ! अवलोकयामि निजकर्मपरिणति विलसितं, राज्ञा भणितं-किमेवं सविषादं जल्पसि ? सर्वथा धीरो भव, परिहर दुरध्यवसायं, परित्यज कोपकण्डूं, विमुख विजयाभिलाषम् , अनुसर प्रशमाभिरति, पिब करुणारसं, परिचिन्तय युक्तायुक्त, SAMAC-%EGOROCCAS KARAKRICART S ॥२५॥ For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersari Gyanmandi 4 श्री नरविक्रमचरित्रे । ॥२६॥ समुज्झसु खुद्दजणोचियं वाधारंति, अह समीहियत्थसिद्धी न जायत्ति तम्मसि ता गिण्हसु इमं परिकुवियकयंतजीहाकरालं परोपकारनीलपहापडलसामलियसयलदिसिचकवालं मम करवालं, करेसु मम सरीरविणासणेण नियसमीहियसिद्धिं, जओ मुको मए || रसिकसंपर्य पोरिसाभिमाणो तुह कजसाहणट्ठाएत्ति । अवि य नरसिंहअच्छउ तरंगभंगुरमसारगं नियसरीरयं दूरे । जीयंपि हु परहियकारणेण धारिति सप्पुरिसा ॥१॥ नृपस्य जं पुण पदम चिय तुझ कारणे नो समपिओ अप्पा । विहिओ य झाणविग्यो एवं नणु कारणं तत्थ ॥ २ ॥ कापालिक मम विरहे एस जणो एसो नीसेससाहुबग्गो य । धम्मभंसमवस्सं पाविस्सइ पावलोयाओ ॥ ३॥ प्रति इण्इि तुह गुरु दुक्खं उपलक्खिय बद्धकक्खडसहावं । निरपेक्खं मज्झ मणो जायं सेसेसु कजेसु ॥४॥ स्वकीयसमुज्झ क्षुद्रजनोचितं व्यापारमिति, अथ समीहितार्थसिद्धिर्नजातति ताम्यसि, तदा गृहाण इमं परिकुपितकृतान्तजिह्वाकरालं प्राणप्रदाने नीलप्रभापटलश्यामलितसकलदिनचक्रवालं मम करवालं, कुरु मम शरीरविनाशनेन निजसमीहितसिद्धि, यतो मुक्तो मया साम्प्रतं तत्परता॥ | पौरुषाभिमानस्तव कार्यसाधनार्थमिति । अपि च आस्तां तरङ्गभरमसारकं निजशरीरकं दूरे । जीवितमपि हु परहितकारणेन धारयन्ति सत्पुरुषाः ॥१॥ यत्पुनः प्रथममेव तव कारणे न समर्पित आत्मा । विहितश्च ध्यानविन एतन्ननु कारणं तत्र ॥ २ ॥ भम विरहे एष जन एष निःशेषसाधुवर्गश्च । धर्मभ्रंशमवश्यं प्राप्स्यति पापलोकात् इदानी तब गुरु दुःखमुपलक्ष्य बद्धकर्कशस्वभावम् । निरपेक्षं मम मनो जातं शेषेषु कार्येषु ॥ ४ ॥ ।।॥ २६॥ CAUSAJHASHA For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । घोरशिवस्य हुताशनप्रवेशोद्यमः॥ ॥२७॥ COLOCALCOCCA% घोरसिवेण भणियं-महाभाग! मा एवमुल्लवेसु, जीवसु तुम मजीविएणावि जाव जलहिकुलसेलससितारयदिवायरे, पसीयसु मे, वियरसु एकं पसायंति, राइणा भणियं-किमेवं वाहरसि ?, जीवियदाणाओऽवि किमवरमदेयं ! ता असंभंतो पत्थेसु, घोरसिवेण भणियं-जह एवं ता अणुजाणसु मम एयंमि पजलंतजालासहस्सकवलियसलभकुलसंकुले मिसिमिसंतद्धदद्धकलेवरुच्छलंतविस्सगंधुद्धरे मसाणहुयासणे पवेसुञ्जमं, हवसु धम्मबंधवो, नन्नहा मे पुत्रविहियमहापावपवयकंतस्स अबस्सं विस्सामो भविस्सइत्ति, रण्णा भणियं-कुओ तुह पुवं पावसंभवो ?, जओ कयाई तुमए विविहाई तबच्चरणाई आपूरियाई पावभक्खणदक्खाई मंतज्झाणाई पूइयाई देवकमकमलाई निवत्तियाई वेयरहस्सज्झयणाई उवासिओ गुरुजणो पवटिया धम्ममग्गेसु पाणिणो, ता न सबहा वोनुमवि जुत्तमेयं भवारिसाणं, घोरसिवेण भणियं-महाराय ! अलमलं मम पासंडिचंडालस्स घोरशिवेन भणितम्-महाभाग ! मैवमुल्लप, जीव त्वं मम जीवितेनापि यावजलधिकुलशैलशशितारकदिवाकरान , प्रसीद मयिवितर एकं प्रसादमिति । राज्ञा भणितम्-किमेवं व्याहरसि ? जीवितदानादपि किमपरमदेयं ? तस्मादसम्भ्रान्तः प्रार्थय । घोरशिवेन भणितम्-यद्येवं तर्हि अनुजानीहि ममैतस्मिन् प्रज्वलज्वालासहस्रकवलितशलभकुलसङ्कले दीप्यमानार्धदग्धकलेवरोच्छलविस्रगन्धो. दरे श्मशानहुताशने प्रवेशोद्यम, भव धर्मबन्धुः, नान्यथा मे पूर्वविहितमहापापपर्वताऽऽक्रान्तस्यावश्यं विनामो भविष्यतीति, राज्ञा भणितम्-कुतस्तव पूर्व पापसम्भवः ? यतः कृतानि त्वया विविधानि तपश्चरणानि, आपूरितानि पापभक्षणदक्षाणि मन्त्रध्यानानि, पूजितानि देवक्रमकमलानि, निवर्तितानि वेदरहस्याध्ययनानि, उपासितो गुरुजना, प्रवर्तिता धर्ममार्गेषु प्राणिनः, तस्मान्न सर्वथा वक्तुमपि युक्तमेतद् भवादृशानाम् । घोरशिवेन भणितम्-महाराज ! अलमलं मम पापण्डिचाण्डालस्य ॥२७॥ For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री सत्यवाणोपयडियविचित्तकूड कवडस्स दक्खिन्नरहियस्स निसायरस्सेव निकरुणस्स, किंपागतरुफलस्सेव बाहिरमेत्तरमनरविक्रमणीयस्स बगस्सेव सुसंजमियपाणिप्पायप्पयारस्स भुयंगमस्सेव परच्छिद्दावलोयणनिरयस्स दुजणस्सेव मुहमहुरभासिणो चरित्रे । संकितणेणं, एवं च सहा विरत्तोऽम्हि पावपंकपडिहत्थाओ नियकडेवराओ, नेत्र य अन्नो पावविसोहणोवाओ, राहणा भणियं - भो भो किमेवं पुणो पुणो अत्ताणं अत्ताणं व पुरिसं दूसेसि ?, पयडक्खरं निवेएस नियपुववितंतं, घोरसिवेण ॥ २८ ॥ भणियं - महाराय ! गरुओ एस वृत्तंतो, राहणा मणियं किमजुत्तं ?, साहेसु, घोरसिवेण भणियं-जड़ एवं ता निसामेहि अत्थि सुरसरितुसार पवित्तपरिसरुद्देसं विविहावणभवणमालाविभूसियं समूसियसियवेजयंती रेहंतसुरमंदिर सिहरं सिरिमवणं नाम नरं, तत्थ य पर्यड मायंडमंडलुद्दामपयावपरिसोसियविपक्खजलासओ अणेगसमरवावारविदत्तजसो अवंति सेणो नाम विश्वस्तघातिनः प्रकटितविचित्रकूटकपटस्य दाक्षिण्यरहितस्य निशाचरस्येव निष्करुणस्य, किम्पाकतरुफलस्येव बहिर्मात्ररमणीयस्य कस्येव सुसंयमितपाणिपादप्रकारस्य भुजङ्गमस्येव परच्छिद्रावलोकननिरतस्य दुर्जनस्येव मुखमधुरभाषिणः संकीर्तनेन, एवं च सर्वथा विरक्तोऽस्मि पापपङ्कपूर्णान्निजकलेवरात् नैव चान्यः पापविशोधनोपायः राज्ञा भणितम् - भो भो किमेवं पुनः पुनरात्मानमत्राणमिव पुरुषं दूषयसे ? प्रकटाक्षरं निवेदय निजपूर्ववृत्तान्तं घोरशिवेनभणितम् - महाराज ! गरुक एष वृत्तान्तः, राज्ञा भणितम् - किमयुक्तम् ? कथय, घोरशिवेन भणितम् - यद्येवं तर्हि निशमय अस्ति सुरसुरित्तुषारपवित्रपरिसरोद्देशं विविधाऽऽपणभवनमालाविभूषितं समुच्छ्रितसितवैजयन्तीराज मानसुर मन्दिरशिखरं श्री - भवनं नाम नगरम्, तत्र च प्रचण्ड मार्तण्डमण्डलोद्दामप्रतापपरिशोषित विपक्षजलाशयोऽनेक समरव्यापारार्जितयशा अवन्तिसेनो नाम For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नृपपार्श्वे घोरशिवेन कृताऽऽत्मगर्दा स्व पूर्ववृतान्त कथनं च ॥ ॥ २८ ॥ Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राया अहेसि, जस्स विजयजत्तापत्थियस्स पत्थिवसहस्साणुगम्ममाणमग्गस्स उइंडपुंडरीयपंडुरच्छत्तच्छाइयगयणाभोगा दिघोरग्निवनरविक्रम- नढदिवसावगासव सोहंति दस दिसाभागा, जस्स य गजंतमत्तकुंजरगंडस्थलगलंतनिरंतरमयजलासारजायदुद्दिणंधयारमीया- पूर्ववृत्तान्तेचरित्रे । मिसारियव्व अणुसरइ कवाडवियडं वच्छत्थलं रायलच्छी, जस्स चउबिहाउजघोरघोसं मेहोहरसियंपिव सोऊण दूरं पलायंति | स्वपितु रायहंसा, जस्स समरंगणेसु रोसारुणाओ पडिसुहडेसु पडिबिंबियाओ पप्फुल्लसुकुमारकरवीरकुसुममालाउब रेहिंति दिट्ठीओ, तिवन्तिसेन॥२९॥ तस्स य नियरूवलावबजोवणगुणावगणियरहप्पवायाओ नीसेसपणइणीपहाणाओ दवे भारियाओ अहेसि, पत्तलेहा मणोरमा य, पढमाए जाओ अहमेको पुत्तो वीरसेणो नाम, बियाए पुण विजयसेणोत्ति, गाहिया दोऽवि अम्हे धणुव्वेयपरमत्थं कुसली. पाकया चित्तपत्तच्छेयविणोएसु सिक्खविया य खेडयखग्गगुणवणियं जाणाविया महल्लजुद्धं, किंबहुणा , मुणाविया सब स्वरूपम्।। राजाऽऽसीत् , यस्य विजययात्रापस्थितस्य पार्थिवसहस्रानुगम्यमानमार्गस्य उद्दण्डपुण्डरीकपाण्डुरच्छवच्छादितगगनाभोगा नष्टदिवसावकाश इव शोभन्ते दश दिशाभागाः, यस्य च गर्जन्मत्तकुञ्जरगण्डस्थलगलनिरन्तरमदजलाऽऽसारजातदुर्दिनान्धकारभीताभिसारिका इवानुसरति कपाटविकटं वक्षःस्थलं राजलक्ष्मीः, यस्य चतुर्विधातोद्यघोरघोषं मेघौघरसितमिव श्रुत्वा दूरं पलायन्ते राजहंसाः, यस्य समराङ्गणेषु रोषारुणाः प्रतिसुभटेषु प्रतिविम्बिताः प्रफुल्लसुकुमारकरवीरकुसुममाला इव राजन्ति दृष्टयः, तस्य च, निजरूपलावण्ययौवनगुणावगणितरतिप्रवादे निःशेषप्रणयिनीप्रधाने द्वे भायें आस्ताम् पत्रलेखा मनोरमा च, प्रथमाया जातोऽहमेकः पुत्रो वीरसेनो नाम, द्वितीयायाः पुनर्विजयसेन इति, प्राहितौ द्वावपि आवां धनुर्वेदपरमार्थ, कुशलीकृतौ चित्रपत्रच्छेदविनोदेषु, शिक्षितौ च खेटकखग. गुणवैनितं, शापितौ मल्ल महायुद्धं, किंबहुना ज्ञापितौ सर्व १ खेटकाद्याघातम् । ॥२९॥ ECREGACASSOC नृपः SCIENDSAGESGROUS COCONOSTROCIE5 % For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ३० ॥ www.kobatirth.org कलाकलावं, अन्नया य उचिओत्ति परिचितिय ठाविओऽहं ताए जुवरायपए, दिना य मज्झ लाडचोड मरहट्ट सोडमुहा देसा कुमारतीए, परिपालेमि जुवरायत्तणं, ममपि अणुमग्गमणुसरह सुहडाडोत्रसंकुडा पगलंतगंडस्थला दप्पूदुरसिंधुरवडा, ममावि मग्गओ धावंत तरलतरतुरंगपहकरा, मज्झपि परसुसेलचंड गंडी व सर विसर कुंतगयापहरणहत्याई वित्थरंति चउद्दिसिंबि पुरिसबलाइंति, दुइसवि मज्झ सवत्तभाणो दिनाई ताएण कवयगामसयाई, एवं च विसयहमणुवंताणं वच्चति वासरा । अण्णा विपरिणामधम्मयाए जीवलोयविलसियाणं पइसमयविणामसीलयाए आउयकम्मदलियाणं अप्पडिहयसासणतणओ जममहारास्स सुरिंदचावचवलयाए पिय जनसंपओवस्त पाविओ अवंति सेणराया पंचतंति, कयंमि य तम्मयकिच्चे मंतिसामंतसरीररक्वप्पा मोक्ख पहाण लोएण निवेसिओऽहं रायपए, पट्टियाई मए तायस्स सग्गगयस्स करण कलाकलापम्, अन्यदा च उचित इति परिचिन्त्य स्थापितोऽहं तातेन युवराजपदे, दत्ताश्च मह्यं लाटवौडमहाराष्ट्र सौराष्ट्रप्रमुखा देशाः कुमारमुक्त्यै, परिपालयामि युवराजत्वं ममापि अनुमार्गमनुसरति सुभटाटोपसकुला प्रगलगण्डस्थला दर्पोच्छु र सिन्धुरघटा, ममापि पृष्ठतो धावन्ति तरलतरतुरङ्गपकराः, ममापि परशुसेलचण्डगाण्डीवश र विसर कुन्तगदाप्रहणहस्तानि विस्तरन्ति चतुर्द पुरुपवलानीति, द्वितीयस्यापि मम सपत्नभ्रात्रे दत्ता तातेन कतिपयग्रामशतानि एवं च विषयसुखमनुभवतो त्रजन्ति वासराः । अन्यदा क्षणविपरिणामधर्मत्वेन जीवलोकविलसितानां प्रतिसमयविनाशशीलत्वेन आयुः कर्म दलिकानामप्रतिहतशासनत्वाद् यमराजस्य, सुरेन्द्रचापचपलत्वेन प्रियजन सम्प्रयोगसमुद्भव सुखस्य प्राप्तोऽवन्ति सेनराजः पञ्चत्वमिति, कृते च तन्मृतकृत्ये मन्त्रिसामन्तशरीररक्षप्रमुखप्रधानलोकेन निवेशितोऽहं राजपदे, प्रवर्तितानि मया तातस्य स्वर्गङ्गतस्य कृतेन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir वीरसेन युवराज पदारोपगं नृपस्य परलोकगमनश्च ॥ 11 30 11 Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ३१ ॥ www.kobatirth.org तडियकपडिय दीणाणाहाणिस्त्रियविदेसियजणाण महादाणाई कारावियाई उत्तुंगसिंगसुंदराई देवमंदिराहं निरूवियाई अवारियसत्ताई, कालकमेण य विगओ मम सोगो, वसीकयं सामंतचकं, निव्वासिया नियमंडलविलुपगा पर्यट्टिओ पुढपुरिसमग्गो । अन्नया य सिसिंधुरखंधगओ विलयाजणधुवमाणसियचमरो । धरियधवलायवत्तो किंकरनरनियरपरियरिओ ।। १ ।। उम्मग्गपयहुद्दामतुरयबहुक्खउद्धयरओहो । नयराओ निम्गओहं वणलच्छीपेच्छणङ्काए ॥ २ ॥ जाय तत्थ पेच्छामि पुप्फफलसमिद्धबंधुरं वरुणतरुगणं परिष्ममामि माहवीलयाहरेसु अवलोएमि कयलीदलाणं रुदत्तणं निरिक्खामि संपिंडियस सिखंडपंडरं केयइपत्तसंचयं अग्वाएमि अणग्धवउलमालिया सुरहिपरिमलं करेमि करतलेण टिकापटिक दीनानाथा निश्रित वैदेशिक जनेभ्यः महादानानि, कारितानि उतुङ्गशृङ्गसुन्दराणि देवमन्दिराणि निरूपितान्यवारितसत्त्वानि, कालक्रमेण च विगतो मम शोकः, वशीकृतं सामन्तचक्रं, निर्वासिता निजमण्डलविलुम्पकाः, प्रवर्तितः पूर्वपुरुषमार्गः । अन्यदा च सितसिन्धुरस्कन्धगतो वनिताजनधूयमान सितचामरः । धृतधवलातपत्रः किङ्करनरनिकरपरिकरितः उन्मार्गप्रवृत्तोदामतुरगघटोत्क्षतोद्धृतरजओघः । नगरान्निर्गतोऽहं वनलक्ष्मीप्रेक्षणार्थम् ॥ For Private and Personal Use Only १ ॥ ॥ २ ॥ यावच्च तत्र प्रेक्षे पुष्पफलसमृद्धबन्धुरं तरुणतरुगणं, परिभ्रमामि माधवीलतागृहेषु, अवलोकयामि कदलीदलानां रुन्दत्वं निरीक्षे संपिण्डितशशिखण्डपाण्डुरं केतकी पत्र सखयं, जिनामि अनर्घ्य बहुलमालिकासुरभिपरिमलं, करोमि करतलेन सौरभभर लोभ Acharya Shri Kailassagarsuri Gyanmandir वीरसेनराज्याप्ति वनलक्ष्मी प्रेक्षणश्च ।। ॥ ३१ ॥ Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ३२ ॥ www.kobatirth.org सोरभभरलोभ मिलंतरणज्झणंतफुल्लंघय रिंछोलि लिहिज्ज माणमयरंदं नवसहयारीमंजरीपुंजं ताव सहसच्चिय सुणेमि नियपरियणकलयलं । कहूं ? - सामी ! पेच्छह गयणंगणंमि कह वट्टए महाजुज्झं १ । सज्झसकरमहभीमं सुराण विजाहराणं वा ।। १ । एवं सोचा एवि उत्ताणी कयानिमेसलोयणेण उड्डमवलोयमाणेण दिट्ठा विविधपयारेहिं जुज्झमाणा गयणमि विजाहरा, ते य एवं जुज्झति सियमल्ल सवलसिल्लमूल अवरोप्यरु मेल्लहिं भिंडिमाल | वंचावहि तक्खणि लद्ध रक्ख पुण पहरह जय जस सङ्घपक्ख ? खणु निहुरमुट्ठिहिं उट्ठियंति, खणु पच्छिमभागमणुवयंति । खणु जण गजणणि गालीउ देंति, खणु नियसोंडीरिम कित्तयति ॥ २ ॥ मिलद्रणज्झणत्पुष्पन्धयरिन्छोलिलिह्यमानमकरन्दं नवसह्कारमञ्जरीपुत्रं तावत् सहसैव शृणोमि निजपरिजनकलकलम् । कथम् ? स्वामिन् ! प्रेक्षस्व गगनाङ्गणे कथं वर्तते महायुद्धम् । साध्वसकर मतिभीमं सुराणां विद्याधराणां वा ॥ १ ॥ एवं श्रुत्वा मयाऽपि उत्तानीकृतानिमेषलोचनेन, ऊर्ध्वमवलोकमानेन दृष्टा विविधप्रकारैर्युध्यमाना गगने विद्याधराः, ते चैवं युध्यन्ते - शितलक सर्वलसिलशूलान् परस्परं मुक्तभिन्दिपालान् । वञ्चयन्ति तत्क्षणं लब्धरक्षाः पुनः प्रहरन्ति जययशः सर्वपक्षाः || १ || क्षणे निष्ठुरमुष्टिभिरुत्तिष्ठन्ति, क्षणे पश्चिमभागमनुव्रजन्ति । क्षणे जनकजननीनां गालीर्ददति क्षणे निजशौण्डीयं कीर्तयन्ति ॥ २॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir गगने विद्या घराणां महायुद्ध |प्रेक्षणम् ॥ ॥ ३२ ॥ Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । ॥ ३३ ॥ एकविद्या धरस्य पराजयमा ABSTRAMGARASICALCACHERECER अच्छी निमीलियसुय रहिं चिर साहिय विजयविज, उणु खणे खणे जायहिं जुज्झसज्ज । अविगणिय मरण रणरसियचित्त, भुयदंडमहाबलमयविलित्त ॥३॥ इय तेसिं खयराण परोप्पर जुज्झिराणमेकेणं । लद्धण छलं अन्नो पहओ गुरुमोग्गरेण सिरे ॥ ४ ॥ पडिओ धरणीवढे ममंतिए विगयचेयणो सो य । मुच्छानिमीलियच्छो विच्छाओ छिन्नरुक्खोच ॥ ५॥ एत्थंतरे तयणुमग्गेण चेव कड्डियनिसियखग्गो पधाविओ इयरो विजाहरो तस्स वहनिमित्तं, मुणिओ य मए जहा एसो एयस्स विणासणकए एतित्ति, तओ मए भणिया सद्दवेहिणो धाणुहिया अंगरक्खा य, जहारे रे रक्खह एवं भूमीतलनिवडिय महाभागं । एवं विणासणुज्जुयमित्तं खयरं पडिक्खलह ।।१॥ अक्षिणी निमील्य स्वपन्ति चिरसाधितविजयविद्याः, पुनः क्षणे क्षणे जायन्ते युद्धसज्जाः । अविगणय्य मरणं रणरसिकचित्ताः । भुजदण्डमहाबलमदविलिप्ताः इति तेषां खेचराणां, परस्परं युद्धमानानामेकेन । लब्ध्वा छलमन्यः प्रहतो गुरुमुद्रेण शिरसि ॥१॥ पतितो धरणीपृष्ठे, ममान्तिके विगतचेतनः स च । मूर्छानिमीलिताक्षो, विच्छायश्छिन्नवृक्ष इव ॥५॥ अत्रान्तरे तदनुमार्गेणेव कृष्टनिशितखड्गः प्रधावित इतरो विद्याधरस्तस्य वधनिमित्तं, ज्ञातश्च मया यथैष एतस्य विनाशनकृते एतीति, ततो मया भणिताः शब्दवेधिनो धानुष्का अङ्गरक्षकाच, यथा रे रे रक्षत एनं भूमितलनिपतितं महाभागम् । एतं विनाशनोवतमानं खचरं प्रतिस्खलत SECACAECRECORRECE ॥ ३३॥ For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FACE नरविक्रमचरित्रे । असिखेडयहत्थेहिं तस्संग छाइयं वरमडेहिं । ओगासमलभमाणो रुद्धो खयरो तओ भणइ ॥२॥ हे भो नरिंद ! मुंचसु एवं खयराहम मम वहट्ठा । एसो खु मज्झ वइरी विणासियवो मएऽवस्सं ॥३॥ भणिओ य मए खयरो किं पलवसि ते पिसायगहिओछ । किं एस खत्तधम्मो ? जेणेवमहं करेमित्ति ॥ ४॥ किं चावर मिमिणा जेणेयं मारिउं समीहेसि । सो भणइ एस मम दारभोगरसिओत्ति ता हणिमो ॥ ५॥ ताहे मए स भणिओ साहू इयरो व होउ नऽप्पेमि । सरणागयरक्खणलक्खणं च राईण खत्तवयं ॥ ६॥ उबद्धमिउडिभंगो रोसारुणनयणजुयलदुप्पेच्छो । फरुसक्खरेहिं खयरो ताहे में भणिउमाढत्तो ॥ ७॥ रे रे दुहनराहिव ! मा बोहसु केसरि सुहपसुतं । दिट्ठीविसाहितुंडं कंडूयसु मा करग्गेण ॥ ८॥ असिखेटकहस्तैस्तस्याङ्ग छादितं वरभटैः । अवकाशमलभमानो रुद्धः खचरस्ततो भणति ॥२॥ हे भो नरेन्द्र ! मुख एतं खचराधम मम वधार्थम् । एष खु मम बैरी विनाशयितव्यो मयाऽवश्यम् ॥३॥ भणितश्च मया खचरः किं प्रलपसि त्वं पिशाचगृहीत इव । किमेष क्षत्रधर्मों येनैवमहं करोमीति किं चापराद्धमनेन येनैतं मारयितुं समीहसे । स भगति एष मम दारभोगरसिक इति तस्माद् हन्मः ॥५॥ तदा मया स भणितः साधुः, इतरो वा भवतु नार्पयामि । शरणागतरक्षणलक्षणं च राज्ञां क्षत्रव्रतम् ॥६॥ उद्धभृकुटिमको रोपारुणनयनयुगलदुष्प्रेक्षः । परुषाक्षरैः खचरस्तदा मां भणितुमारब्धः रे रे दुष्ट नराधिप! मा बोधय केसरिणं सुखप्रसुप्तम् । दृष्टिविषाहितुण्डं कण्ड्यस्व मा कराण ॥८ ॥ वीरसेन| कृता पराजितविद्याधरस्य वधार्थमागतस्य तर्जना ॥ HOGICASAASACA-CAROO CACACADORE ॥३४॥ For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । SEARCHECRECARRICA जालालिभीममग्गि अवकमसु य मा तुमं पयंगोछ । जइ वंछसि चिरकालं रजं काउं महियलंमि । ९॥ | भूमितलभणिओ य मए एसो किं रे वाहरसि मुकमज्जाय ! । सप्पुरिसमग्गलग्गस्स मज्झ होइ त होउ ॥ १०॥ *निपतित चिरकालजीविएणवि परंतेऽवस्समेव मरियई । ता अवसर दिट्ठिपहाओ कुणसु जे तुज्झ पडिहाइ॥ ११ ॥ विद्याधरस्य जा एवं ता विहिणो मा दाहिसि दूसणं तुम राय ! इय भणिऊण सरोसो खयरो सो गयणमुप्पइओ ॥ १२॥ तयणतरं मए निरूविओ सो भूमितलनिवडिओ विजाहरो जाव अञ्जवि सजीवो ताहे काराविया चंदणरसच्छडापहाणा सिसिरोवयारा संवाहियाई सरीरसंवाहणनिउणेहिं पुरिसेहि सवंगाई, खणंतरेण लद्धा तेण चेयणा उम्मीलियं नयणनलिणं अवलोइयं दिसिमंडलं आलविओ पासवत्ती परियणो-भो भो महायस! कहमहमिह महीबट्टे निवडिओ, कत्थ वा वेरिविजाहरो', ज्वालालिभीममग्निमवक्राम च मा त्वं पतङ्ग इव । यदि वाञ्छसि चिरकालं राज्यं कर्तुं महीतले ॥९॥ भणितश्च मयैष किं रे व्याहरसि मुक्तमर्यादः । सत्पुरुषमार्गलग्नस्य मम यद्भवति तद्भवतु ॥१०॥ चिरकालजीवितेनापि पर्यन्तेऽवश्यमेव मर्तव्यम् । तस्मादपसर दृष्टिपथात् कुरुष्व यत्तभ्यं प्रतिभाति ॥११॥ यद्ययं तर्हि विधेर्मा दास्यसि दूषणं त्वं राजन् ! । इति भणित्वा सरोष: खचरः स गगनमुत्पतितः ॥१२॥ तदनन्तरं मथा निरूपितः स भूमितल निपतितो विद्याधरो यावदद्यापि सजीवस्तदा कारिताश्चन्दनच्छटाप्रधानाः शिशिरोपचाराः, संवाहितानि शरीरसंवाहन निपुणैः पुरुषैः सर्वाङ्गानि, क्षणान्तरेण लब्धा तेन चेतना, उन्मीलितं नयननलिनम् , अवलोकित दिङमण्डलम् , आलपितः पार्श्ववर्ती परिजन:-भो भो महायशः ! कथममिह महीपृष्ठे निपतित: ? कुत्र वा वैरी विद्याधरः?, I ॥३५॥ For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ३६ ॥ www.kobatirth.org को वा एस देखो ?, किंणामं इमं नयरं १ को वा एसो छत्तच्छायानिवारियरविकरपसरो परिचलंतधवलचामरजुयलो मज्झकए नरनियरं वावारिंतो पुरो संठिओ चिट्ठह्न महायसो नराहिवइत्ति १, इमं च सोच्चा निवेइयं से परियणेण गणपडणाओ आरम्भ सवं जहावित्तंति । तओ सो खयरो दीहं नीससिय मम पच्चासने ठाऊण जोडिय करसंपुढं विश्नविउमाढतो - महाभाग ! धन्ना सा महिमहिला जीसे तं पई, कयलक्खणा इमे भिच्चा सेवंति जे तुह चरणकमलं, धन्ना ते सुहडा जे तुह कजे तणं व नवि गणंति नियजीवियं, अहो ते परोवयारित्तणं अहो सप्पुरिसकम्माणुवत्तित्तणं अहो नियकञ्ज निरवेक्खया अहो सरणागयवच्छलत्तणं, न सङ्घहा मम मणागपि पीडमुप्पाएइ सत्तुपराभवो जं तुमं सयमेव पुरिसरयणभूओ दिट्ठोसि, म मणि-महाभाग ! अणवेक्खियजुत्ता जुत्तवियारो इयविधी जं तुम्हारिसाणवि निवडंति एरिसीओ आवयाओ, अणणुको वा एष देशः १ किं नाम इदं नगरं ? को वैष छत्रच्छाया निवारितर विकर प्रसरः परिचलद्धवलचामरयुगलो मम कृते नरनिकरं व्यापारयन् पुरः संस्थितस्तिष्ठति महायज्ञा नराधिप इति । इदं च श्रुत्वा निवेदितं तस्य परिजनेन गगनपतनादारभ्य सर्वं यथावृतमिति । ततः स खचरो दीर्घ निःश्वस्य मम प्रत्यासन्ने स्थित्वा योजयित्वा करसम्पुटं विज्ञपयितुमारब्धः - महाभाग ! धन्या सा महीमहिला यस्यास्त्वं पतिः, कृतलक्षणा इमे भृत्याः सेवन्ते ये तव चरणकमलं, धन्यास्ते सुभटा ये तव कार्ये तृणमिव नापि गणयन्ति निजजीवितम्, अहो तब परोपकारित्वम्, अहो सत्पुरुषानुवर्तित्वम्, अहो निजकार्यनिरपेक्षता, अहो शरणागतवत्सलत्वं, न सर्वथा मम मनागपि पीडामुत्पादयति शत्रुपराभवो यत्त्वं स्वयमेव पुरुषरत्नभूतो दृष्टोऽसि मया भणितं महाभाग ! अनपेक्षितयुक्तायुक्तविचारो हतविधिर्यद् युष्मादृशानपि निपतन्ति ईदृश्य आपदः, अननु For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir भूमितलपतित विद्याधरस्य इतस्ततोऽ वलोकनं तथा स्वजनाख्यातं पूर्ववृत्तम् ॥ ।। ३६ ।। Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री । नरविक्रमचरित्रे ।। खेचरेण भणितं निजचरित्रम् ॥ RKAROCHURCEDEOS भृयपुत्वमवि पाति विसमं दसाविवागं, सबहा असरिसमिमं जेण न कयाई रंभाथंभो सहइ मत्तमायंगगंडयलकंडूवुच्छेयं, (न रेहइ जुञ्जमाणो मुणालतंतू) पासंमि, को पुण साहेसु एत्थ वइयरो, खयरेण भणियं-किमेत्थ कहियो ?, पचक्खमेव दिट्ठ महाणुभागेणं, मए भणियं-सम्मं निवेएसु, खयरेण भणियं-जइ कोऊहलं ता निसामेसु कलहोयकूलकोडीविराइओ स्यणकोडिविच्छुरिओ । वेयड्डगिरी तुमएवि निसुणिओ भरहखेतमि ॥१॥ सुरसिद्धजक्खरक्खसकिनरकिंपुरिममिहुणरमणिजो । सुरहिवरकुसुमतरुसंडमंडिउद्दामदिसिनिवहो ॥ २ ॥ विजाहररमणीजणरमणीयं विजियसवपुरसोई । तत्थथि गयणवल्लभनयरं नामेण सुपसिद्धं ॥३॥ तत्थ य राया निवसह समग्गविजासहस्सबलकलिओ। पणमंतखयरमणिमउडकिरीडटिविडिकियग्गकमो ॥४॥ भूतपूर्वमपि प्राप्नुवन्ति विषमं दशाविपाकं, सर्वथाऽसदृशमिदं येन न कदाचिद् रम्भास्तम्भः सहते मत्तमातङ्गगण्डस्थलकण्डूव्युच्छेदं [न राजते युध्यमानो मृणालतन्तुः ] पार्श्वे कः पुनः कथयात्र व्यतिकरः ? खचरेण भणितम्-किमत्र कथयितव्यम् ? प्रत्यक्षमेव दृष्टं महानुभागेन, मया भणितम्-सम्यग् निवेदय खचरेण भणितं-यदि कुतूहलं तर्हि निशमय कलधौतकुलकोटिविराजितो रत्नकोटिविच्छुरितः । वैतादयगिरिस्त्वयाऽपि निश्रुतो भरतक्षेत्रे सुरसिद्धयक्षराक्षसकिन्नर किंपुरुषमिथुनरमणीयः । सुरभिवरकुसुमतरुपण्डमण्डितोद्दामदिग्निवहः ॥२॥ विद्याधररमणीजनरमणीयं विजितसर्वपुरशोभम् । तत्रास्ति गगनवल्लभनगरं नाम्ना सुप्रसिद्धम् तत्र च राजा निवसति समविद्यासहस्रबलकलितः । प्रणमत्खचरमणिमुकुटकिरीटमण्डितापक्रमः KALIARRHAA% 9CRE ॥३७॥ For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वकुटुम्ब वर्णनम् ॥ नरविक्रमचरित्रे । ॥३८॥ RECTECHECRECORRECORRENERA नियबलतुलियाखंडलपरकमो गुरुपयावहयसत्तू । तिहुयणविक्खायजसो नामेणं विजयराओत्ति ॥ ५ ॥ रूवाइगुणसमिद्धाए तस्स भञ्जाए हिययदइयाएँ । कंतिमईए पुत्तत्तणेण जाओ अहं एको ॥६॥ पकओ पुरे पमोओ मह जम्मे तत्थ खयरराएणं । करिणो मोत्तृण परे विमोइया बंधणेहितो ।। ७॥ अह सुपसत्थंमि दिणे सम्माणिय पणइसयणगुरुवग्गं । जयसेहरोत्ति नाम ठवियं मम गुरुजणेणति ॥ ८॥ गयणंगणपरिसक्कणपमोक्खविजाओ गाहिओ अहयं । अह तरुणभावपत्तो गुरूहिं परिणाविओ भजं ॥९॥ पउमावइत्ति नामेण पवरविजाहरिंदकुल जायं । रूबाइगुणगणेणं विजयपडायंत्र कामस्स ॥ १० ॥ जुम्मं । एस पुण वहरिखयरो रहनेउरचक्कबालपुरपहुणो । सिरिसमरसिंहनामस्स अत्तओ अमरतेओत्ति ॥ ११ ॥ निजबलतुलिताखण्डलपराक्रमो गुरुप्रतापहतशत्रः । त्रिभुवनविख्यातयशा नाम्ना विजयराज इति रूपादिगुणसमृदयास्तस्य भायोया हृदयदयितायाः । कान्तिमत्याः पुत्रत्वेन जातोऽहमेकः। प्रकृतः पुरे प्रमोदो मम जन्मनि तत्र खचरराजेन । करिणो मुक्त्वा परे विमोचिता बन्धनेभ्यः ॥ ७ ॥ अथ सुप्रशस्ते दिने संमान्य प्रणयिस्वजनगुरुवर्गम् । जयशेखर इति नाम स्थापितं मम गुरुजनेनेति गगनानगपरिभ्रमणप्रमुख विद्या प्राहितोऽहम् । अथ तरुणभावप्राप्तो गुरुभिः परिणायितो भा योम् ॥९ ॥ पद्यावतीति नाम्ना प्रवरविद्याधरेन्द्रकुल जाताम् । रूपादिगुणगणेन विजयपताकामिव कामस्य ॥ १०॥ [युग्मम्] एष पुनर्वैरी खचरो रथनू पुरचकवालपुरप्रभोः । श्रीसमरसिंहनाम्न आत्मजोऽमरतेज इति ॥३८॥ For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ।। ३९ ।। www.kobatirth.org वालवयस्सो मम गाढरूढपेमाणुबंध सन्यस्सो । विस्सासपयं सर्व्वसु पृच्छणिजो य कजे || १२ || सहसयणपाणभोयणचं कमणडाण करणनिरयाणं । अहं दोण्डवि कालो बोलह दढमेकचित्ताणं ।। १३ ॥ अह परियणेण मज्झं निवेश्यं एगया रहट्ठाणे । जह एम तुज्झ मित्तो विरूवचारी कलचंमि ॥ १४ ॥ असद्दहणाओं मए स परियणो वारिओ खरगिराहिं । अघडंतमेवमन्नं न भासियब्वं मह पुरोति ।। १५ ।। सयमवि दिई जं जुत्तिसंगयं तं वयंति सप्पुरिसा । सहसति मासियाई पच्छाऽपत्थंव बार्हिति ॥ १६ ॥ रविकर सरोजणे घणपडलच्छाहओऽवि विष्फुरिओ । अह एस वइयरो गोविओऽवि पणयाणुरोहेण ॥ १७ ॥ रायभवणाओं सहिंमि एगया आगओऽम्हि पेच्छामि । सयमेव तं कुमित्तं अणञ्जकमि आसतं ॥ १८ ॥ बालवयस्यो मम गाढरूढप्रेमानुबन्धसर्वस्वः । विश्वासपदं सर्वेषु प्रच्छनीयश्च कार्येषु सहशयनपानभोजनचङ्कमणस्थानकरणनिरतयोः । आवयोर्द्वयोरपि कालोऽतिक्रामति दृढमेकचित्तयोः अथ परिजनेन मम निवेदितमेकदा रहस्थाने । यथैष तव मित्रं विरूपचारि कलत्रे ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ।। १५ ।। ।। १६ ।। अश्रद्दधानेन मया स परिजनो वारितः खरगीर्भिः । अघटमानमेत्रमन्यन्न भाषितव्यं मम पुर इति स्वयमपि दृष्टं यद् युक्तिसंगतं तद्वदन्ति सत्पुरुषाः । सहसेति भाषितानि पञ्चादपथ्यमिव बाधन्ते रविकरप्रसर इव जने घनपटलाऽऽच्छादितोऽपि विस्फुरितः । अथैष व्यतिकरो गोपितोऽपि प्रणयानुरोधेन ॥ १७ ॥ राजभवनात् स्वगृहे एकदाऽऽगतोऽस्मि प्रेक्षे । स्वयमेव तत्कुमित्रमनार्यकार्ये आसक्तम् ।। १८ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir कुमित्र स्याङसभ्यता दर्शनम् ॥ ॥ ३९ ॥ Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नरविक्रमचरित्रे। हाकुमित्रस्य शिक्षार्थगमनम् ॥ ॥४०॥ CONOCRORECIRCRECIRCARE दद्वृण तं तहट्ठियमेगते जाव चिंतिउ लग्गो । नियपरियणपरियरिओ तावेस पलाइओ झत्ति ॥ १९॥ अहमवि पहरणसहिओ नियथोवपहाणपुरिसपरियरिओ। तस्साणुपहे लग्गो सोऽवि य असणं पत्तो ।। २० ॥ मणपवणजइणवेगेण जाव पत्तोऽम्हि एत्थ ठाणमि । ता एस महापावो मम पडिओ चक्खुमग्गंमि ॥ २१ ॥ परियणपुरिसावि मए सयलासु दिसासु पेसिया पुवं । एयस्स विणासकए अहमेको एत्थ संपत्तो ।। २२ ।। असहाय में दर्ल्ड एसो सहसत्ति जुज्झिउं लग्गो । एत्तो अन्न सवं जाय तुम्हंपि पच्चक्खं ॥ २३ ॥ एत्थंतरंमि सन्नाहकरणदढगूढकायदुद्धरिसा । भूमियलं पेक्खंता खयरा तत्थागया तुरियं ।। २४ ।। पुट्ठा य मए साहह किं भो तुज्झं समागमणकजं? । तेहिं कहियं सामी इह सुबह निवडिओ अम्हं ॥२५॥ दृष्ट्वा तं तथास्थितमेकान्ते यावञ्चिन्तयितुं लग्नः । निजपरिजनपरिकरितस्तावदेष पलायितो झटिति ॥ १९॥ अहमपि प्रहरणसहितो निजस्तोकप्रधानपुरुषपरिकरितः । तस्यानुपथे लग्नः सोऽपि चादर्शनं प्राप्तः ॥ २०॥ मनः पवनजयिवेगेन यावत्प्राप्तोऽस्मि अत्र स्थाने । तावदेष महापापो मम पतितश्चक्षुर्मार्ग ॥ २१ ॥ परिजनपुरुषा अपि मया सकलासु दिक्षु प्रेषिताः पूर्वम् । एतस्य विनाशकृते अहमेकोऽत्र सम्प्राप्तः ॥ २२ ॥ असहायं मां दृष्ट्वा एष सहसेति योद्धं लग्नः । इतोऽन्यत् सर्व जातं तवापि प्रत्यक्षम् । ॥ २३ ॥ अत्रान्तरे सन्नाहकरणदृढगूढकायदुर्धर्षाः । भूमितलं प्रेक्षमाणाः खचरास्तत्राऽऽगतास्त्वरितम् ॥ २४ ॥ पृष्टाश्च मया कथयत किं भो युष्माकं समागमनकार्यम् ? । तैः कथितं स्वामिन् ! इह श्रयते निपतितोऽस्माकम् ॥ २५ ॥ SEARCHAE%ERE ॥४०॥ For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ४१ ॥ www.kobatirth.org सो दंसिओ य तेसिं तो ते दट्टण तस्स पडियरणं । अच्चतहरिसियमणा मं पह भणिउं समादत्ता || २६ ॥ संमं कथं नराहिब ! जमेवमेयस्स पालणा विहिया । जं एयकए बाढं परितप्पड़ खयरनरनाहो ॥ २७ ॥ एयरस मग्गणकए सवत्थवि पेसिया खयरसुहडा । जं एको चिय पुत्तो एसो सिरिखयरनाहस्स ॥ २८ ॥ ता जयसेइरकुमरं पेसह एयं जहा समप्पेमो । सुहिसयणजणणिजणयाण दंसणुकंठियमणाणं ।। २९ ।। भणिओ मए स खयरो कुमार ! तुह परियणो भणइ किंपि । ता साह तुमं चिय किं पुणेसि पच्चुत्तरं देमो ॥ २० ॥ कुमरेण तओ भणियं एगत्तो तुज्झ असरिसो पणओ। एगत्तो गुरुविरहो दोन्निवि दोलंति मह हिययं ॥ ३१ ॥ ता विभियण दिवयरयणभायणाईहिं । सम्माणिऊण कुमरो सङ्काणं पेसिओ स मए ॥ ३२ ॥ स दर्शितश्च तेषां ततस्ते दृष्ट्वा तस्य प्रतिचरणम् । अत्यन्त हर्षितमनसो मां प्रति भणितुं समारब्धाः सम्यक्कृतं नराधिप ! यदेवमेतस्य पालना विहिता । यदेतत्कृते बाढं परितप्यते खचरनरनाथः एतस्य मार्गणकृते सर्वत्रापि प्रेषिताः खचरसुभटाः । यदेक एव पुत्र एष श्रीखचरनाथस्य तस्माज्जयशेखरकुमारं प्रेषयतैतं यथा समर्पयामः सुहृत्स्वजननी जनकानां दर्शनोत्कण्ठितमनसाम् भणितो मया स खचरः कुमार ! तब परिजनो भणति किमपि । तस्मात् कथय त्वमेव किं पुनरेषां प्रत्युत्तरं दद्मः ॥ ३० ॥ कुमारेण ततो भणितमेकतस्तवासदृशः प्रणयः । एकतो गुरुविरहो द्वावपि दोलयतो मम हृदयम् तदा विशिष्टभोजन दिव्यांशुक रत्नभाजनादिभिः । संमान्य कुमारः स्वस्थानं प्रेषितः स मया ॥ ।। २७ ।। ॥ २८ ॥ ॥ २९ ॥ ॥ ३१ ॥ ॥ ३२ ॥ For Private and Personal Use Only २६ ॥ Acharya Shri Kailassagarsuri Gyanmandir जयशेखरान्वेषणार्थ विद्याधरा णामा गमनम् ॥ ॥ ४१ ॥ Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । खचरस्य स्वदेश प्रतिगमनम् ॥ ॥४२॥ CRORSCIENCECRECCHCRACCI तेणावि भणियमेयं नरिंद ! कारण एस वच्चिस्सं । हिययं तु निगडजडियं व तुम्ह पासे परिवसिही ।। ३३ ।। वरमत्थखओ वरमन्नदेसगमणं वरं मरणदुक्खं । सजणविरहो पुण तिक्खदुखलक्खंपि अक्खिबह ।। ३४ ।। इय भणिउं सोगगलंतनयणजलबिंदुधोयगंडयलो । काऊण मम पणाम सपरियणो अइगओ गयणं ।। ३५ ।। अहंपि तेसिं गयणुप्पयणसामत्थमवलोइंतो पुवदिट्ठसमरवावारसंरंभमणुचिंतयंतो चिंतयंतो केत्तियंपि वेलं विलंबि नियरजकजाई अणुचिंतिउं पवत्तो, विसुमरियं च मम भोगपमुहकजकोडिकरणपसत्तस्स तं गयणनिवडियविजाहरमारणउजुयदुद्रुखयरस्स सामरिसं वयणं । एगया य रयणीए जाव कड़वयपहाणजणपरियरिओ नियदेससुत्थासुत्थपरिभावभावणेण य रायंतररहस्सायनणेण य गयतुरयगुणवन्नणेण य किन्नराणुकारिगायणजणपारद्धकागलीगीयसवणेण य सायरपणच्चिरवारविला तेनापि भणितमेतद् नरेन्द्र ! कायेनैष ब्रजिष्यामि । हृदयं तु निगडजडितमिव तव पार्श्वे परिवत्स्यति ॥ ३३ ॥ वरमर्थक्षयो वरमन्यदेशगमनं वरं मरणदुःखम् । सजनविरहः पुनस्तीक्ष्णदुःखलक्षमपि आक्षिपति ॥ ३४ ॥ रुवं भणित्वा शोकगलन्नयनजलबिन्दुधौतगण्डस्थलः । कृत्वा मम प्रणानं सपरिजनोऽतिगतो गगनम् ॥ ३५ ॥ अहमपि तेषां गगनोत्पतनसामर्थ्यमवलोकयन पूर्वदृष्टसमरव्यापारसंरम्भमनुचिन्तयन् चिन्तयन् कियतीमपि वेलां विलम्ब निजराज्यकार्याणि अनुचिन्तयितुं प्रवृत्तः, विस्मृतं च मम भोगप्रमुख कार्यकोटिकरणप्रसक्तस्य तद्गमननिपतितविद्याधरमारणोद्युक्तदुष्टखचरस्य सामर्ष वचनम् , एकदा च रजन्यां यावत् कतिपयप्रधानपरिजनपरिकरितो निजदेशस्वस्थास्वस्थपरिभावभावनेन च राजान्तररहस्याऽऽकर्णनेन च गजतुरगगुणवर्णनेन च किन्नरानुकारिगायक जनप्रारब्धका कलीगीतश्रवणेन च सादरप्रनृत्यद्वारविलासिनी ॥४२॥ For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥ ४३ ॥ www.kobatirth.org सिणीचित्तपयक्खेव निरिक्खणेण य नम्मालावकरणेण य बिंदुचुयपहेलियापण्डुत्तर जाणणेण य विणोयंतो चिट्ठामि ताव अयंहिडिवमंड भंडामरो जुगंतपणच्चिरमेरवपयडम डमेत डमरुपनिनायनिङ्कुरो खरनहरनिदारियमयगलगलग जियदारुणो पासपरिवत्तिभवणभित्तिपरिफालणसमुच्छलंत पडि सय सहस्सदुविसहो समुडिओ हलबोलोति, तं च सोऊण विष्फारिनयण जुयलो सयलदि सिमंडल महमवलोयमाणो पेच्छामि तडिदंडपड करवालवावडकरे भवणंगणमभिसरते हणहणहणति भणते विजाहरे, ते य दट्ठण मम परियणो भयमरथरहरंतसरीरो करुणाई दीणाई वयणाई समुल्लवितो सयलदिसासु सिग्धं पलाओति, ताहे पहरणरहिओ एमागीवि ठाऊणाहं तेर्सि समुह जंपिउमेवं पवत्तो य-रे रे किं गलगहियन्त्र निरत्थयं विरसमारसह ? के तुम्भे १ केण पेसिया ? किं वा आगमण कर्ज १, तेहिं भणियं रे रे नरिंदाहम ! तझ्या अम्ह पहुणो सत्तुरक्खणेण चित्रपदक्षेप निरीक्षणेन च नर्माssलापकरणेन च बिन्दुच्युतप्रहेलिकाप्रश्नोत्तरज्ञानेन च विनोदयंस्तिष्ठामि तावदकाण्डविघटितब्रह्माण्डभाण्डोड्डारो युगान्तप्रनृत्यद्वैरवप्रहतडमड्डमड्डमरुकनिनादनिष्ठुरः खरनखरनिर्धारित मद्गलगलगर्जितदारुणः पार्श्वपरिवर्तिभवनभित्तिपरिस्फालन समुच्छलत्प्रतिशब्दक सहस्र दुर्विषहः समुत्थितः कोलाहल इति तं च श्रुत्वा विस्फारितनयनयुगलः सकलदिङ्घण्डलमहमवलोकमानः प्रेक्षे तडिद्दण्डप्रचण्डकर वाळव्यातकरान् भवनाङ्गणमभिसरतो' जहि जहि जही ' ति भणतो विद्याधरान् तां दृष्ट्वा मम परिजनो भयभरकम्पमानशरीरः करुणानि दीनानि वचनानि समुल्लपन् सकलदिक्षु शीघ्रं पलायित इति, तदा प्रहरणरहित एकाक्यपि स्थित्वाऽहं तेषां संमुखं जल्पितुमेवं प्रवृत्तश्च रे रे किं गलगृहीता इव निरर्थकं विरसमारसत ? के यूयम् ? केन प्रेषिताः ? किंवाऽऽगमन कार्यम् ?, तैर्भणितं रे रे नरेन्द्राधम ! तदाऽस्माकं प्रभोः ! शत्रुरक्षणेन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir वीरसेन राज्ये विद्याधर मारणोद्युक्तदुष्टखचरस्य सैन्या गमनम् ॥ ॥ ४३ ॥ Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | || 88 || www.kobatirth.org वणवण संपयं धिट्टयाए अयाणमाणो हव के तुम्भे केण पेसिया किं वा आगमणकअंति पुच्छसि, जइ पुण विसेसकहोण तूससि ता निसामेहि, अम्हे विजाहरा रहनेउरचकवालपुरविजाहरनरिंदसिरिसमरसिंघनंदणेण वेरिखयरा संमप्पणपरूढगाढकोवानलेन सिरिअमरतेयकुमरेण तुह दुद्विणयतरुफलदंसणत्थं पेसियत्ति, मए भणियं-जड़ एवं ता जहाइङ्कं उवचिहत्ति, तओ अक्खयसरीरं चैव मं गहिऊण उप्पइया ते गयणमग्गेण, गया य दुरदेसं, मुको य अहं एगत्थ भुयंगभीमे गिरिनिगुंजे, भणियं च मए- किं रे ! एवं मुंह ? जं नेव पहरह, तेहिं भणियं - एत्तिया चेत्र पहुणो आणा, पहुचित्ताणुवत्तणं हि सेवगस्स धम्म, एवं भणिय उपया ते तओ ठाणाओ । अहंपि कोइलकुलगवलगुलियसामलासु सयलदिसासु केसरिकिसोरनिदय निदारिय सारंगपमुक्कविरसारावभीसणेसु काणणेसु वणमहिसावगाहिअंत पल्ललसमुच्छलंतपंक पडलदुग्गेसु मग्गेसु तरुवरसाहा हरिसवसनि वचनमवगणय्य साम्प्रतं धृष्टतया अजानान इव के यूयं केन प्रेषिताः किंवाऽऽगमनकार्यमिति पृच्छसि यदि पुनर्विशेषकथनेन तुष्यसि तदा निशमय-वयं विद्याधरा रथनूपुरचक्रवालपुर विद्याधरनरेन्द्र श्रीसमरसिंहनन्दनेन वैरिखेचरासमर्पणप्ररूढगाढकोपानलेन श्री अमरतेजकुमारेण तव दुर्विनयतरुफलदर्शनार्थं प्रेषिता इति मया भणितं यद्येवं तदा यदादिष्टमुपतिष्ठत इति, ततोऽक्षतशरीरमेव मां गृहीत्वोत्पतितास्ते गगन मार्गेण, गताश्च दूरदेशं, मुक्तश्चाहमेकत्र भुजङ्गभीमे गिरिनिकुञ्जे, भणितं च मया किं रे एवं मुचत ? यन्नैव प्रहरत, तैर्भणितम् एतावत्येव प्रभोराज्ञा, प्रभुचित्तानुवर्तनं हि सेवकस्य धर्मः, एवं भणित्वा उत्पतितास्ते ततः स्थानात् ! अहमपि कोकिलकुलगवल गुलितश्यामलासु सकलदिक्षु केसरिकिशोर निर्दयनिर्धारित सारङ्गप्रमुक्तविरसाऽऽराव भीषणेषु काननेषु वनमहिषावगाह्यमान पल्वलसमुच्छत्पङ्कपटल दुर्गेषु मार्गेषु तरुवरशाखासंघर्ष शनि For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir वीरसेन स्यारण्ये विमो - चनम् ॥ ॥ ४४ ॥ Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ।। ४५ ।। www.kobatirth.org वडंतदहणनिदज्झमाणेसु वेणुगहणेसु पजलंत पईवसिहाभी सण विष्फुरंतरत्तलोयणेसु इओ तओ वियरंतेसु निसायरगणेसु वराहतिखदादुकिष्णलेनियरुच्चावच्चासु वणत्थली अमुनियमग्गुम्मग्गो विमूढदिसाभागो असोढपयप्पयारो एकमि गुरुतरुबरे समारुहिउं साहाए पसुतोहि, दुट्ठमहिलन्त्र कट्ठेण समागया निद्दा, पच्छिमरयणिसमए य जामकरिघडम्व पासमल्लीणा चित्ता पबोहमंगलतूरेहिं पिव रसियं पुराणसियालेहिं मागहेहिं व पढिये सुयगणेहिं, अह उइयंमि सयलतिहुयण भुवणप्पईवंमि दिवायरंमि उडिऊण कयपाभाइय किच्चो ओयरिऊण तरुत्रराओ एकदिसाए पयट्टो गंतुं, खणंतरेण य तरुणतरुचकलावबद्धपरियरो कोदंडकंडवावडकरो नियपणहणीए अणुगम्ममाणो गुंजाफलमालियामेत्तकयाभरणी भुयंगकंचुयनिव्वत्तिय केस कलावसंजमणो तक्खणविणिवाइय सिहंडिस सिह मुहविरहय कन्नपूरो दिट्ठो एक्को पुलिंदो, सो य पुच्छिओ मए - भो महाणुभाग ! का पतद्दन निर्दह्यमानेषु वेणुगहनेषु प्रज्वलत्प्रदीपशिखाभीषण विस्फुरद्रक्तलोचनेषु इतस्ततो विचरत्सु निशाचरगणेषु वराहतीक्ष्णदंष्ट्रोत्कीर्णलेष्ठुनिक रोश्चावचासु वनस्थलीषु अज्ञातमार्गोन्मार्गो विमूढदिग्भागोऽसोढपदप्रचार एकस्मिन् गुरुतरुवरे समारुह्य शाखायां प्रसुप्तोऽहं, दुष्टमहिलेव कष्टेन समागता निद्रा, पश्चिमरजनीसमये च यामकरिघटा इव पार्श्वमालीनाश्चित्रकाः प्रबोधमङ्गलतूर्यैरिव रसितं पुराणशृगालैः मागधैरिव पठितं शुकगणैः; अथोदिते सकलत्रिभुवनभवनप्रदीपे दिवाकरे उत्थाय कृतप्राभातिककृत्योऽवतीर्य तरुवरादेकदिशि प्रवृत्तो गन्तुं क्षणान्तरे च तरुणतरुचक्रवालबद्धपरिकरः कोदण्डकाण्डव्यापृतकरो निजप्रणयिन्याऽनुगम्यमानो गुञ्जाफलमालिका मात्रकृताऽऽभरणो भुजङ्गकञ्चुक निवर्तित केशकलाप संयमनस्तत्क्षणविनिपातित शिखण्डि सशिखमुखविरचितकर्णपूरो दृष्ट एक: पुलिन्दः, स च पृष्टो मया-भो महानुभाग ! कैषाऽटवी ? For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir अटव्यां पुलिन्द्रस्य सम्प्राप्तिः ॥ ॥ ४५ ॥ Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे । ॥ ४६ ॥ www.kobatirth.org एसा अडवी ? 'वा नियसिहरग्गभग्गरविरहतुरयमग्गो एस गिरिवरो ? का वा नवरगामिणी वत्तिणित्ति १, पुलिंदेण भ णियं - अणामिया नाम एसा एडवी, सज्झाभिहाणो य एस गिरिवरो, एमावि वत्तिणी कंचनपुरनयरमणुसरति । तओ लग्गोSé ती वत्तणी तासवस्सीव कंदमूलफलेहिं पाणवित्तिं करितो पत्तो कड़वयवासरेहिं कंचणपुरं, तत्थ य मुणिवरो इव निष्पविद्धो वीरागो इव सव्वसंगरहिओ ठाऊग कड़वपदिणाणि पेच्छतो पुण्यड्डाणाई अवलोएंतो गामागरे निरूविंतो धम्मियजण कारावियाई समुत्तुंगसुंदरागाराई सुरमंदिराई कप्पडिओ इव दाणसालासु पाणवित्ति कुणमाणो अणवरयपयाणएहिं पंचो सरजसीमासनिवे, तत्थ य कह्वयदिणाणि वीसमिय पुणरवि चलिओ नियनयशभिमुहं । इंतेण य सुणिऊण नियलहुभाणो विजयसेणस्स संपत्तरजस्स विभववित्थरं चिंतियं मए-नूणं विजयसेणेणाहिडियंमि रजे न जुत्तं तत्थ मे गमणं । जेण को वा निजशिखराभनरविरथतुरगमार्ग एष गिरिवर: ? का वा नगरगामिनी वर्तनीति ?, पुलिन्देन भणितम् अनामिका sa, सह्याभिधानश्चैष गिरिवरः, एषाऽपि वर्तनी काञ्चनपुरनगरमनुसरतीति । ततो लग्नोऽहं तथा वर्तन्या तापसतपस्वीव कन्दमूलफलैः प्राणवृत्ति कुर्वन् प्राप्तः कतिपयवासरैः काखनपुरं तत्र च मुनिवर इव निष्प्रतिबन्धो वीतराग इव सर्वसङ्गरहित: कतिपयदिनानि प्रेक्षमाणः पूर्वस्थानान्यवलोकयन् प्रामाकरान् निरुपयन् धार्मिकजनकारितानि समुत्तुङ्गसुन्दराऽऽकाराणि सुरमन्दिराणि, कार्पेटिक इत्र दानशालासु प्राणवृत्ति कुर्बाणोऽनवरत प्रयाणकैः प्राप्तः स्वराज्य सीमासन्निवेशं तत्र च कतिपयदिनानि विश्रम्य पुनरपि चलित निजनगराभिमुखम् आगच्छता च श्रुत्वा निजलघुभ्रातुर्विजयसेनस्य सम्प्राप्तराज्यस्य विभवविस्तारं, चिन्तितं च मया - नूनं विजय सेनेनाधिष्ठिते राज्ये न युक्तं तत्र मे गमनम् । येन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मार्गपृच्छा ॥ ॥ ४६ ॥ Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे । ।। ४७ ।। www.kobatirth.org पुढकयधम्म कम् माणु मावओ पाविऊण रञ्जसिरिं । चिंतामणिव दाउँ को छह बल्लहस्सावि ? ॥। १ ।। पिच्छामि तहाविय मित्तमंतिमामंतवयणविनासं । जं नटुं नणु रजे तं दिडं हरणकालेऽवि ॥ २ ॥ इह चितयंतो पत्तो कमेण सिरिभवणनयरं, अलक्खिमाणो पुरजणेण पत्रिट्ठो सहपंसुकोलियस्य सोमदत्वाभिहाणस्स वयंसस्स गिहे, सो य ममं दद्रूण झडत्ति जायपञ्चभिन्नाणो सहरिस पाएनु निवडिय गाढं परुनो, भणिउमाढतोतु विरहे मम नरवर ! वरिसं व दिणं न जाइ पर्जतं । हिमहारचंदचंदणरसावि दूरं तत्रिति तशुं ॥ १ ॥ भवणं पेयत्रणं पिव पणइणिवग्गो य डाइणिगणोव । सयणावि भुयंगा इव न मपि मणा सुदाविति ॥ २ ॥ एत्तियदिणाई लोएण घारिओ कहवि गुरुनिरोहेण । जंतो इहि विदेसे जड़ नाह ! तुम न इतोऽसि ॥ ३ ॥ पूर्वकृतधर्मकर्मानुभावतः प्राप्य राज्यश्रियम् । चिन्तामणिरिव दातुं को वान्छति वल्लभस्यापि प्रेक्षे तथापि च मित्रमन्त्रि सामन्तवचनविन्यासम् । यन्नष्टं ननु राज्यं तद् दृष्टं हरणकालेऽपि ॥ १ ॥ ॥ २ ॥ इह चिन्तयन् प्राप्तः क्रमेण श्रीभवननगरम् अलक्ष्यमाणः पुरजनेन प्रविष्टः सहपांशुकीडितस्य सोमदत्ताभिधानस्य वयस्यस्य गृहे, स च मां दृष्ट्वा झटिति जातप्रत्यभिज्ञानः सहर्षं पादयोर्निपत्य गाढं भणितुमारब्धः १ ॥ तव विरहे मम नरवर ! वर्षमिव दिनं न याति पर्यन्तम् । हिमहारचन्द्र चन्दनरसा अपि दूरं तापयन्ति तनुम् ॥ । स्वजना अपि भुजङ्गा इव न मनोऽपि मनाक् सुखयन्ति ॥ २ ॥ यात इदानीं विदेशे यदि नाथ! त्वं नाऽऽयातोऽसि ॥ ३ ॥ भवनं प्रेतवनमित्र प्रणयिनीवर्गश्च डाकिनीगण इव इयद्दिनानि लोकेन धारितः कथमपि गुरुनिरोधेन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir निजदेशे| सोमदत्त मित्रसदने गमनम् ॥ ॥ ४७ ॥ Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र श्री नरविक्रमचरित्रे । सन्मानम् ॥ ॥४८॥ CARRIORASACAMACHAR तो एयं वरभवणं एसो धणवित्थरो इमे तुरया । एसो किंकरवग्गो पडिवजसु तं महीनाह ! ॥४॥ एमाई पणयसाराई वयणाई भासंतो भणिओ मए सोमदत्तो-पियवयंस ! किं सोयविहुरो हबसि ? किं वा नियमवणधणाइयं समप्पेसि ? किमेवं तुह पणयसारो एयडीभविस्सइ ? को वा अन्नो ममाओवि तुह पाणपिओ ? किं वा तुह दंसणाओऽवि अनं ममेहागमणप्पओयणं ? ता धीरो भव, अच्छउ सबस्ससमप्पणं, तुह जीवियंपि ममायत्तं चेत्र, तओ काराविओऽहं ण्हाणविलेवणभोयणपमुहं कायक्वं, खणंतरेण पुच्छिओ मए-पियवयंस ! माहेसु किमियाणि काय ? सोमदत्तेण भणिय-देव ! किं निवेदेमि, मं एकं पमोत्तूणं अन्न सक्वेऽवि मंतिसामंता दढपक्खवाया विजयसेणे, नेच्छंति नाममवि तुह संतियं भणिउं, | जइ सो कहवि आगमिस्सइ तहावि एयस्स चेव रजं, जओ एयस्स मुद्धा मती अम्ह ददं वसवत्ती थेवंपि वयणं न विलंघेइत्ति, तत एतद् वरभवनमेष धनविस्तार इमे तुरगाः । एष किरवर्गः प्रतिपद्यस्व तं महीनाथ ! एवमादीनि प्रणयसाराणि वचनानि भाषमाणो भणितो मया सोमदत्त:-प्रियवयस्य ! कि शोकविधुरो भवसि ? किं वा निजभवनधनादिकं समर्पयसि ? किमेवं तव प्रणयसारः प्रकटीभविष्यति ? को वाऽन्यो मत्तोऽपि तव प्राणप्रियः ? किं वा तव दर्शनादपि अन्यन्ममेहाऽऽगमनप्रयोजनम् ? तस्माद्धीरो भव, आस्तां सर्वस्वसमर्पणं, तव जीवितमपि ममाऽऽयत्तमेव, ततः कारितोऽहं स्नानविलेपनभोजनप्रमुखं कर्तव्यम् , क्षणान्तरेण पृष्टो मया-प्रियवयस्य ! कथय किमिदानी कर्तव्यम् , सोमदत्वेन भणितम्-देव ! किं निवेदयामि ? मामेकं प्रमुच्य अन्ये सर्वेऽपि मन्त्रि सामन्ताः दृढपक्षपाता विजयसेने, नेच्छन्ति नामापि तव सक्तं भणितुम् , यदि स कथमपि आगमिष्यति तथापि एतस्य चैव राज्य, यत एतस्य मुग्धा मतिरस्माकं दृढं वशवर्ती स्तोकमपि वचनं न विल. ॥४८॥ For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । CHCR मन्त्रीसामन्तादिभिः कथित | वीरसेनस्य मरणम् ।। ॥४९॥ विजयसेणो पुण नियसरीरमेतेण तुम्ह विरहे बाढं परितम्मइ, भणइ य-जइ एइ जेट्ठभाया ता धुवं समप्पेमि रजधुरं, जहाजेरजपालणमेव अम्ह कुलधम्मोत्ति, एवं ठिए किंपिन जाणिजह जुत्ताजुत्तं, ता एत्थेव अलक्खिजमाणो तुम चिट्ठसु कइवयदिणाणि जाव उवलक्खेमि नरिंदाईण चित्तं, मए भणियं-एवं हवउत्ति, तओ सोमदत्तेण सामेण य दंडेण य मेएण य उवप्पयाणेण य आढत्ता मंतिसामंतादओ मेइंउं, निरवञ्जगंठिंपिव न य केणवि भिजति उवाएणं, नाओ य तेहिं समागमणवइयरो, निवारिया य रायदुवारपाला जहा न सोमदत्तस्स रायभवणे पवेसो दायवोत्ति, विजयसेणस्सवि सिहं जहा तुम्ह जे?भाया पंचत्तं गओत्ति निसामिजइत्ति, तेणावि एवं निसामिय कओ महासोगो, पयट्टियाई मयकिच्चाईति, एवंति मह रजकजविसयं जं जमुवायं घडे सो निउणो । दइवो पडिकूलो इव तं तं विहडेइ निक्करुणो ॥१॥ क्यतीति, विजयसेनः पुनर्निजशरीरमात्रेण तव विरहे बाढं परिताम्यति, भणति च यद्यति ज्येष्ठभ्राता तदा ध्रुवं समर्पयामि राज्यधुरं, यथा ज्येष्ठराज्यपालनमेवास्माकं कुलधर्म इति, एवं स्थिते किमपि न ज्ञायते युक्तायुक्तम् , तस्मादत्रैवालक्ष्यमाणस्त्वं तिष्ठ कतिपय दिनानि यावदुपलक्षयामि नरेन्द्रादीनां चित्तं, मया भणितम्-एवं भवरिवति, ततः सोमदत्तेन साम्ना च दण्डेन च भेदेन च उपप्रदानेन चाऽऽरब्धा मन्त्रिसामन्तादयो भेदयितुं, निष्ठुरवज्रग्रन्थिमिव न च केनापि भिद्यन्ते उपायेन, ज्ञातश्च तैः समागमनव्यतिकरः, निवारिताश्च राजद्वारपाला यथा न सोमदत्तस्य राजभवने प्रवेशो दातव्य इति, विजयसेनस्यापि शिष्टं यथा तव ज्येष्ठभ्राता पञ्चस्वंगत इति निशम्यत इति, तेनापि एवं निशम्य कृतो महाशोकः, प्रवर्तितानि मृतकृत्यानीति, एवमिति मम राज्यकार्यविषयं यं यमुपायं घटयति स निपुणः । दैवः प्रतिकूल इव तं तं विघटयति निष्करुणः ॥१॥ CICROCOCCAL+ |॥ ४९॥ ACK For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन्त्रिणां प्रपश्च:।। नरविक्रमचरित्रे। ॥५०॥ 4% अन्नया य गाढविसायवसविसंठुलेण मुणियपरमत्थेग भणियं सोमदत्तेण-देव ! निम्मञ्जाएहि मंतिसामंताईहिं तुम्ह पंचत्तगमणवत्ता निवत्तिया राइणो पुरो, ता जइ कहंपि रायवाडियाए निग्गयस्स विजयसेणस्स दंमणपहे ठाऊण नियदंसणं ठावेसि ता जुत्तं होइत्ति, जओ तुम्ह देसणं बाढमभिकंखइ एसो, पडिवनं च मए एयं तदणुरोहेण, अन्नया य पवरकरेणुगाखंधगओ निग्गओ विहारजत्ताए विजयसेणो, पासायसिहरमारुहिऊण य ठिओ अहं से चक्खुगोयरे, झडत्ति दिट्ठोऽहमणेण, सागयं २ चिरागयबंधवस्सत्ति हरिसुप्फुल्ललोयणो य जाव सो वारिडं परत्तो ताव तक्खणा चेव मंतिसामंतपमुहेहिं रइया अंबरे अंतरवडा, को हलबोलो. नियत्तिओ विहारजत्ताओ राया। भणियं च असिवं तह किंपि इमं जं देव ! पिसायदंसणं जायं । किं पंचत्तगयजणो दीसह य कयावि पच्चक्खो ? ॥१॥ अन्यदा च गाढविषादवशविसंस्थूलेन ज्ञातपरमार्थन भणितं सोमदत्तन देव ! निमर्यादैमन्त्रिसामन्तादिभिस्तव पञ्चत्वगमनवार्ता निवर्तिता राज्ञः पुरः, तस्माद् यदि कथमपि राजपाटिकायां निर्गतस्य विजयसेनस्य दर्शनपथे स्थित्वा निजदर्शनं स्थापयसि तदा युक्तं भवतीति, यतस्तव दर्शनं बाढमभिकासत्येषः, प्रतिपन्नं च मयैतत् तदनुरोधेन । अन्यदा च प्रवरकरेणुकास्कन्धगतो निर्गतो विहारयात्रायै विजयसेनः, प्रासादशिखरमारुह्य च स्थितोऽहं तस्य चक्षुर्गोचरे, झटिति दृष्टोऽहमनेन, स्वागतं स्वागतं चिरागतवान्धवस्येति इर्षोत्फुल्ललोचनश्च यावत् स व्याहतुं प्रवृत्तस्तावरक्षणं चैव मन्त्रिसामन्तप्रमुखै रचिता अम्बरेऽन्तरपटाः, कृतः कोलाहलः, निवर्तितो विहारयात्राया राजा । भणितं च अशिवं तव किमपि इदं यदेव ! पिशाचदर्शनं जातम् । किं पञ्चस्वगतजनो दृश्यते च कदापि प्रत्यक्षः ॥१॥ %A5 CRECRECTEDOCOCIRCONSC % % VI॥ ५० ॥ % For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यागः॥ नरविक्रमचरित्रे । ।। ५१॥ CREACHESCREOCHECRECRACREGN5 ता लहु गच्छह भवणं संतिं कारेह देह भृयवलिं । पारंभह होमविहिं सुमरह मधुंजय मंतं ॥२॥ वियरसु सुवण्णदाणं माहणसमणाण तकुयजणाणं । एवं कहिए सिग्धं मिठेणं चोइया करिणी ॥ ३ ॥ भवर्णमि तओ गंतुं जं जह भणियं तहेव नीसेसं । अइमुद्धबुद्धिभावा करावियं विजयसेणेण ।।४।। अहं पुण निरुच्छाहो निराणंदो ववगयधीरिमभावो अवयरिय तओ ठाणाओ सोमदत्तस्स अकहमाणो चेव पच्छन्नदेसे ठाऊण चिंति उमाढतो, कहं ? अणवस्यकणयवियरणपरितोसियमाणसावि कह पावा । सामंता मत्ता इव पुरट्ठियंपिहु मुणंति न मं? ॥१॥ कह वाऽवराहमणेण (सहणेण) भूरिसोगु (मई) सपयंमि ठवियावि । न गणंति मंतिणो में तणं व पम्मुक्कमजाया? ।।२।। तस्माल्लघु गच्छत भवनं शान्ति कारयत दत्त भूतबलिम् । प्रारभध्वं होमविधि स्मरत मृत्युञ्जय मन्त्रम् ॥२॥ वितरत सुवर्णदानं ब्राह्मणश्रमणानां तकूकजनानाम् । एवं कथिते शीघ्रं मिण्ठेन चोदिता करिणी ॥३॥ भवने ततो गत्वा यद् यथा भणितं तथैव निःशेषम् । अतिमुग्धबुद्धिभावात् कारितं विजयसेनेन ॥४॥ अहं पुनर्निरुत्साहो निरानन्दो व्यपगतधैर्यभावोऽवतीर्य ततः स्थानात् सोमदत्तस्याकथयन्नेव प्रच्छन्नदेशे स्थित्वा चिन्तयितुमारब्धः-कथम् ? अनवरतकनकवितरणपरितोषितमानसा अपि कथं पापा: । सामन्ता मत्ता इव पुरःस्थितमपि हु जानन्ति न माम् ॥१॥ कथं वाऽपराधसहनेन भूरिशो मया स्वपदे स्थापिता अपि । न गणयन्ति मन्त्रिणो मां तृणमिव प्रमुक्तमर्यादाः ॥२॥ RECROSTEGCNESCRCRECOROSAROKAROCIE For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ।। ५२ ।। www.kobatirth.org कहनयरमहत्तरया उवयरिया णेगसोऽवि कजेसु । माणंति न मं सप्पणयवयणमेतेण वियासा १ || ३ || जयसे हरकुमरो सो विजाहरराय सुकुलजाओऽवि । तह उवयरिओऽदि कहं उवेहए मं तदियरोव्व ९ ॥ ४ ॥ होउ वा किं एएण विगप्पिएण १, अत्तहियमियाणिं कीरह मुचइ इमं नगरं गम्म अन्नत्थ देसे ओलग्गिजइ अनो गरुओ नरवत्ति, अहवा सयलजयपयडपरकमस्स सिरिअवंतिसेण महानराहिवस्स सुओ होऊण कड़वयदिणाई रजरिद्विमुद्धरमणुभविय कमियाणि अन्नस्स हेड्डा ठाइस्तामिति सव्वा न जुत्तं परिचितिउं, भैरवपडणेण अत्तपरिचाओ चेव संपयं मे वो वाहिविसुद्धोति निच्छिऊण निग्गओ नयराओ लग्गो भैरवपडणाभिमुहं वत्तिणीए अखंडपयाणेहिं पवश्चंतो संपत्तो तरुणतरुखंड मंडियं उन्भड सिहंडितंडवाडंबररमणिअं हंससारसकपिंजलको किलकुल कलकलरवमुहलं पुंनागनागजंबुजबिर निबंबकथं नगर महत्तरका उपचरिता अनेकशोऽपि कार्येषु । मानयन्ति न मां सप्रणयवचनमात्रेण विहताशाः ॥ ३ ॥ जयशेखरकुमारः स विद्याधरराजमुकुलजातोऽपि । तथोपचरितोऽपि कथमुपेक्षते मां तदितर इव || 8 || भवतु वा, किमेतेन विकल्पितेन ? आत्महितमिदानीं क्रियते, मुच्यत इदं नगरं गम्यतेऽन्यत्र देशे, अवलग्यते अन्यो गुरुको नरपतिरिति अथवा सकलजगत्प्रकटपराक्रमस्य श्रीअवन्तिसेनमहानराधिपस्य सुतो भूत्वा कतिपयदिनानि राज्यर्द्धिमुद्धरामनुभूय कथमिदानीमन्यस्याधः स्थास्यामीति, सर्वथा न युक्तं परिचिन्तयितुम्, भैरवपतनेन आत्मपरित्याग एव साम्प्रतं मम सर्वोपाधिविशुद्ध इति निश्चित्य निर्गतो नगरात् लग्नो भैरवपतनाभिमुखं वर्तन्यामखण्डप्रयाणैः प्रव्रजन् सम्प्राप्तस्तरुणतरुषण्डमण्डितमुद्भटशिखण्डताण्डवाडम्बररमणीयं हंससारस कपिञ्जलकोकिलकुलकल कलरवमुखरं पुन्नागनागजम्बूजम्बीरनिम्बाम्रचम्पकाशोकशोभित परिसरोद्देशं For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir उपवने मरणा भिलाषः ॥ ॥ ५२ ॥ Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir C नरविक्रमचरित्रे। ॥५३॥ AkakkCRECRACCRORE है| चंपयासोयसोहियपरिसरुद्देसं भेरवपडणपच्चासनं एकमुववणं, दिट्ठो य तत्थ अणेगजणनमंसिजमाणचरणो सल्लक्खणनरसिर- | | तत्र कवालभेत्तपरियरो मंतज्झाणपरायणो करकमलकलियजोगदंडो समत्थनाणवित्राणपरमपगरिसपत्तो ससाहसपरितोसियवेयालो योगाचार्यमहाकालो नाम जोगायरिओ, पणमिओ य मए सवायरेणं दिनासीसो य निविट्ठो संनिहियधरणिवढे, अवलोइओऽहं तेण 18 महाकालस्य सिणिद्धाए दिट्ठीए, खणंतरे संभासिओ य भद्द ! उबिग्गचित्तो इव लक्खीयसि, ता किं भट्ठलच्छीविच्छड्डोत्ति उयाहु विदे. दर्शनम् ।। सागओत्ति, अन्नं वा किंपि कारणं ?, मए भणियं-भयवं! अम्हारिसा पुनरहिया पाणिणो पए पए उविग्गचित्ता चेव, कित्तियाइं कारणाइं साहिति ?, तेण जंपियं-तहावि विसेसयरं सोउमिच्छामि, मए भणियं-भय ! किं एएण झाणविग्घकारएण नियवइयरसाहणेण, महाकालेण भणियं-किं तुज्झ झाणचिंताए, जहाइटुं कुणसु, तओ मए विजाहरावलोयणं भैरवपतनप्रत्या सन्नमेकमुपवनम् , दृष्टश्च तत्रानेकजननमस्यमानचरणः सल्लक्षणनरशिर:कपालमात्रपरिकरो मन्त्रध्यानपरायणः करकमलकलितयोगदण्डः समस्तज्ञानविज्ञानपरमप्रकर्षप्राप्तः स्वसाहसपरितोषितवैतालो महाकालो नाम योगाचार्यः प्रणतश्च मया सर्वादरेण दत्ताशीश्च निविष्ट संनिहितधरणीपृष्ठे, अवलोकितोऽहं तेन स्निग्धया दृष्ट्या, क्षणान्तरे संभाषितश्च-भद्र ! उद्विग्नचित्त इव लक्ष्यसे, ततः किं भ्रष्टलक्ष्मीविषछर्द इति उताहो विदेशादागत इति, अन्यद वा किमपि कारण १ मया भणितं-भगवन् ! अस्मादृशाः पुण्यरहिताः प्राणिनः पदे पदे उद्विग्नचित्ता एव, कियन्ति कारणानि कथ्यन्ते, तेन जल्पितं-तथापि विशेषतरं श्रोतुमिच्छामि, मया भणितं-भगवन् ! किमेतेन ध्यानविघ्नकारकेण निजव्यतिकरकथनेन ? महाकालेन भणितं-किं तव ध्यानचिन्तया ? यथादिष्टं कुरु ? ततो मया विद्याधरावलोकन |॥५३॥ trategoriesik For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobalirth.org Acharya Shri Kailassagarsuri Gyanmandie नरविक्रमचरित्रे। आश्वासनम् ।। ॥५४॥ AnicoCHCREAtitioCoitter च जुज्झनिवडियखयररक्खणं च महाडविनिवाडणं च नियनगरागमणं च मंतिसामंतपमुह जणावमाणणं च रजाबहारदक्खं च उवयरियविजाहरोवेक्खणं च नयरनिग्गमणं च भेरवपडणं पडुच्च समागमणं च सिट्ठमेयस्स, अह महाकालेण भणियंअहो विरुद्धकारितगं हयविहिणो जमेरिसे अमममाहसघणे जणे विणिम्मिय एरिसतिक्खदुक्खभायण करेइ, अहवा साहमधणाण हिययं दुक्खं गरुयंषि सहइ निवडतं । इयराण दुहलवेणवि बिहडइ जरसिप्पिणिपुडं व ॥१॥ जइ निवडइ गुरुदुक्खं तहेब मोक्खंपि संभवइ तेसिं । इयराण तुल्लसुहदुक्खसंभवो निच्चकालंपि ॥२॥ कस्म व निरंतराय मोक्खं ? कस्सेव नावया इति? । को सिओ खलेहि नो ? कस्स व संठिया लच्छी? ॥३॥ इय नाउं चय सोयं पुणोऽवि तुह बंछियाई होहिंति । सूरोऽवि रयणितमनियरविगमओ पावए उदयं ।। ४ ।। च युद्धनिपतितखचररक्षणं च महाटवी निपातनं च निजनगरागमनं च मन्त्रिसामन्तप्रमुखजनापमाननं च राज्यापहारदुःखं चोपकृतविद्याधरोपेक्षणं च नगरनिर्गमनं च भैरवपतन प्रतीत्य समागमन शिष्टमेतस्य, अथ महाकालेन भणितम्-अहो विरुद्धकारित्वं हतविधेः यदीरशानसमसाहसधनाजनान् विनिर्माय ईदृशतीक्ष्णदुःखभाजनं करोति, अथवा साहसधनानां हृदयं दुःखं गुरुकमपि सहते निपतत् । इतरेषां दुःखलवेनापि विघटयति जरच्छुक्तिपुटमिव ॥ १ ॥ यथा निपतति गुरुदुःखं तथैव सुखमपि संभपति तेषाम् । इतरेषां तुल्यसुखदुःखसंभवो नित्यकालमपि ॥ २॥ कस्य वा निरन्तरायं सुखं कस्यैव नापद आयन्ति । को दूषितः खलैन ? कस्य वा संस्थिता लक्ष्मीः ॥ ३ ॥ इति ज्ञावा त्यज शोकं पुनरपि तव वाच्छितानि भविष्यन्ति । सूर्योऽपि रजनीतमोनिकरविगमतः प्राप्तोत्युदयम् ॥४॥ ॥ ५४॥ For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 नरविक्रमः चरित्रे । %E1%ARY प्रव्रज्यार्थ महाकालोपदेशः ॥ ॥५५॥ * जं पुण तुमए भणियं भेरवपडणं करेमि मरणटुं । तं बृहजणपडिसिद्ध खत्तियधम्मे विरुद्धं च ॥ ५ ॥ जेण-बंभणसमणच्चिय मरणकजमब्भुजमंति नो धीरा । विहिविहडियंपि कजं घडंति ते बुद्धिविहवेणं ।। ६ ।। तहा-चत्तविसायपिसाय अणलसमविमुक्कमेकरसं । अणुमरइ सिरी दूरं गयावि पुरिसं हरिसियच ॥७॥ तओ मए भणिय-भयवं ! विमूढचित्तलक्खो म्हि संपयं, न जाणामि जुताजुत्तं न मुणामि उवायं न समीहेमि खत्तधम्मं न वियारेमि जणनिंदं न लक्खेमि सुहदुक्खं, सबड़ा कुलालदढदंडचालियचक्काधिरूढ़ व मम मणो न मणागपि कत्थवि अवत्थाणं पावइ, तो भयवं ! तुम चेव साहहि, किं काय ? को वा उवाओ समीहियत्थसिद्धीए ?, महाकालेण भणियं| वच्छ ! पवजसु मम पवजं, आराहेसु चरणकमल, अब्भस्सेसु जोगमगं, होहिंति गुरुभत्तीए मणोरहसिद्धीओ, तो भय यत्पुनस्त्वया भणितं भैरवपतनं करोमि मरणार्थम् । तद्बुधजनप्रतिषिद्धं क्षत्रियधर्म विरुद्धं च ॥ ५॥ येन-ब्राह्मणश्रमणा एव मरणकार्यमभ्युद्यच्छन्ति नो धीराः । विधिविघटितमपि कार्य घटयन्ति ते बुद्धिविभवेन ॥ ६ ॥ तथा-त्यक्तविपादपिशाचमनलसमविमुक्तकविक्रमैकरसम् । अनुसरति श्रीदूंरं गताऽपि पुरुषं हर्षितेव ॥ ७ ॥ ततो मया भणितं-भगवन् ! विमूढचित्तलक्ष्योऽरिम साम्प्रतं, न जानामि युक्तायुक्तं न जानामि उपाय न समीहे क्षत्रधर्म न विचारयामि जननिन्दा न लायामि सुखदुःखं, सर्वथा कुलालहडदण्ड चालित चक्राधिरूढमिव मम मनो न मनागपि कुत्राप्यवस्थानं प्राप्नोति, ततो भगवन् ! त्वमेव कथय किं कर्तव्यम् ? को वोपायः समीहितार्थसिद्धये ?, महाकालेन भणितं-वत्स ! प्रपद्यस्व मम प्रव्रज्याम् , आराधय चरणकमलम् , (त्व)अधीन योगमार्ग, भविष्यति गुरुभक्त्या मनोरथसिद्धयः, ततो भयसम्भ्रान्त इव शरणागत COCCARRORSCHOC400 - RECTOR: RE% For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ।। ५६ ।। www.kobatirth.org संतो इव सरणागयवच्छलं दालिहाभिभूओ इव कप्पपायवं महारोगपीडिओ इव परमवे पहीणचक्बलो इव पहदेसगं सवाय रेण तमाराहिउं पचत्तो, दूरमागरिसियं च विणएण मए तस्स चित्तं निउत्तोऽहमेको तेण नियरहस्सठाणेसु सिक्खाविओ निस्सेसाई आगिट्टपमुहाई कोऊहलाई, अन्नया य पसत्थेसु तिहिनक्वतमुहुत्ते परमपमोमुखईतेण तेण एगंते उबमम लोकविजओ मंतो, कहिओ साहणविही जहा - अट्ठोत्तरसय पहाणखत्तिएहिं मसाणहुयासणो तप्पणिओ, काय दिसिदेवगावलिवियरणं, पवहियवं अणवश्यमंतसुमरणं, तओ एम सिज्झिदिई, काही य एगच्छत्तधरणियलरजदाणं, पडिवन्नो यम वियपणण, समादत्तो य साहिउँ, गओ कलिंगपमुहेसु देसेसु, आरद्धो य जहालाभं खत्तियनरुत्तमेहिं होमो जाव एत्तियं कालेति । वत्सलं दारिद्र्याभिभूत इव कल्पपादपं महारोगपीडित इव परमवैद्यं प्रहीणचक्षुर्बल इव पथदेशकं सर्वादरेण तमाराधयितुं प्रवृत्तः, दूरमाकर्षितं च विनयेन मया तस्य चित्तं नियुक्तोऽहमेकस्तेन निजरहस्यस्थानेषु शिक्षितो निःशेषाणि आकृष्टिप्रमुखानि कुतूहलानि, अन्यदा च प्रशस्तेषु तिथिनक्षत्रमुहूर्तेषु परमप्रमोदमुद्वहता तेन एकान्ते उपदिष्टो मम त्रैलोक्यविजयो मन्त्रः कथितः साधनविधिः यथा - अष्टोत्तरशतप्रधानक्षत्रियैः श्मशानहुताशनस्तर्पणीयः, कर्तव्यं दिशिदेवताबलिवितरणं प्रवोढव्यमनवरतमन्त्रस्मरणं, तत एष सेत्स्यति, करिष्यति च एकच्छत्रधरणीतलराज्यदानं प्रतिपन्नश्च मया विनयप्रणयेन, समारब्धश्च साधयितुम्, ततः कलिङ्गप्रमुखेषु देशेषु आरब्धश्च यथालाभं क्षत्रियनरोत्तमै होमो यावदियत्कालमिति । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir घोरशिव कृता महाकालसेवा त्रैलोक्य विजय मन्त्रारा धना च ॥ ॥ ५६ ॥ Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पापगर्दा ॥ नरविक्रमचरित्रे। ता नरसेहर ! नरसिंघ जं तए पुच्छियं पुरा आसि । किं अप्पाणं निंदसि इणमो नणु कारणं तत्थ ॥१॥ भयवसविसंठुलंगा सारंगा इव विचित्तकूडेहिं । जं सत्ता विद्दविया तमियाणि दहइ मह हिययं ॥२॥ दुज्झाणकलुसवुद्धित्तणेण पुवं न याणियं एयं । तुइ दंसणेण इण्हि विवेयरयणं समुल्लसियं ।। ३ ॥ नरसिंहेपं भणियं सच्चं पावं कयं तए भूरि । ज कीडियाणवि बहे पावं गुरु किपु नरिंदाणं? ॥ ४ ॥ तेसिं विणासे जम्हा धम्मभंसो य सीमविगमो य । अवरोप्परं च जुज्झं विलयाजणसी लविलओ य ।। ५ ।। ता ठाणे तुह दुचरियगरिहणं धम्मगोयरा बुद्धी । एवं ठिएऽवि जलणप्पवेसणं तुज्झ नो जुत्तं ॥ ६ ॥ तित्थेसु वच्च कुरु देवपूयण मुंच निंदियं भावं । पायच्छित्तं पडिवज सगरुसयासे पयत्तेण ।। ७॥ ततो नरशेखर ! नरसिंह ! यत्त्वया पृष्टं पुराऽऽसीत् । किमात्मानं निन्दसि ! इदं ननु कारणं तत्र भयवशविसंस्थूलाङ्गाः सारङ्गा इव विचित्रकूटैः । यत् सत्तानि विद्रवितानि तदिदानी दहति मम हृदयम् ॥२॥ दुर्ध्यानकलुषबुद्धित्वेन पूर्व न ज्ञातमेतत् । तव दर्शनेनेदानी विवेकरत्नं समुल्लसितम् नरसिंहेन भणितं सत्यं पापं कृतं त्वया भूरि । यत्कीटिकानामपि वधे पापं गुरु किमु नरेन्द्राणाम् ? तेषां विनाशे यस्माद्धर्मभ्रंशश्च सीमविगमश्च । परस्परं च युद्धं वनिताजनशीलविलयश्च ततः स्थाने तव दुश्चरित्रगर्हण धर्मगोचरा बुद्धिः । एवं स्थितेऽपि ज्वलनप्रवेशनं तव न युक्तम् तीर्थेषु ब्रज कुरु देवपूजनं मुञ्च निन्दितं भावम् । प्रायश्चित्तं प्रतिपद्यस्व सुगुरुसकाशे प्रयत्नेन RECONSCIOCLOCACROCOCCRACK ॥५७॥ For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रम चरित्रे । जयशेस नरागमनम् ।। ।। ५८॥ CHOCOMSANCHESTECEN निंदसु पइक्रवणं दुकयाई निसुणेसु धम्मसस्थाई । उत्तमसंसम्गि कुगसु चयसु तिवं कसायं च ॥ ८॥ ईसाविसायमुच्छिद भिंद विसमविसयतरुनियरं । नियजीयनिविसेसं नीसेसं पेच्छ पाणिगणं ॥ ९ ॥ पसमरसं पिबसु सया दूरं परिहरसु खुद्दचरियाई । जुत्ताजुत्तं वियारसु सबकन्जेसु जत्तेण ।। १० ।। खणपरिणइधम्मत्तं चिंते सु भवंमि सववत्थूणं । नियसुकयदुकयसचिवत्तणं च लक्खेसु परजम्मे ॥ ११ ॥ इय जयमाणस्स सया सुद्धी तुझं भविस्सइ अवस्सं । जलणपवेसं सलभा कुणंति कुसला उन कयावि ।। १२ ।। एवं संठविऊण मरणदुरज्झवसायाओ घोरसिवं जाव विरओ नरिंदो ताव पहयपडहमुखपमुहतूरनिनायबाहिरियदियंतरा विचित्तमणिभूसणकिरणकब्बुरियमसाणंगणा गयणाओ ओयरिया विजाहरा, परमपमोयमुव्वहंता निवडिया घोरसिवचरणेसु, निन्द प्रतिक्षणं दुष्कृतानि निशृणु धर्मशास्त्राणि । उत्तमसंसर्ग कुरु त्यज तीनं कषायं च ॥ ८ ॥ ईयाविषादमच्छिन्धि भिन्धि विषमविषयतरुनिकरम् । निजजीवनिर्विशेष निःशेषं पश्य प्राणिगणम् ॥९॥ प्रशमरसं पिब सदा दूरं परिहर क्षुद्रचरितानि । युक्तायुक्तं विचारय सर्वकार्येषु यत्नेन ॥ १० ॥ भणपरिणतिधर्मत्वं चिन्तय भवे सर्ववस्तूनाम् । निजसुकृतदुष्कृतसचिवत्वं च लक्षय परजन्मनि इति यतमानस्य सदा शुद्धिस्तव भविष्यति अवश्यम् । ज्वलनप्रवेशं शलभाः कुर्वन्ति कुशलास्तु न कदापि ॥ १२ ॥ एवं संस्थाप्य मरणदुरव्यवसायाद् घोरशिवं यावद् विरतो नरेन्द्रस्तावत् प्रहतपटमुरजप्रमुखतूर्यनिनादबधिरितदिगन्तरा विचित्रमणिभूषणकिरणकर्बुरितश्मशानाङ्गाना गगनादवतीर्णा विद्याधराः परमप्रमोदमुद्वन्तो निपतिता घोरशिवचरणयोः, भणितुमारब्धाश्च CHACHCROCCORG ॥५८॥ For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R O श्री II नरविक्रमचरित्रे । ॥ ५९॥ घोरशिवं प्रति जयशेखरस्य निमन्त्रणम् ॥ CHARACTOR भणि उमाढत्ता य-देव ! अम्हे गयणवल्लहपुराहिव विजयरायविजाहरिंदमुएग सिरिजयसेहररायकुमारेण पेसिया तुम्ह आणयणनिमित्तं, ता कुणह पसाचं, आरुहह इमं समुदयविजयवेजयंतीसहस्साभिराम डझंतकसिणागरुकप्पूरपूरसुरहिधूवधूमंधयारियदिसाभोगं मणिकणगरयणरइयविचित्तविच्छित्तिभित्तिभागं कुसुमावयंसाभिहाणं वरविमाण, घोरसिवेण भणियं-भो विञ्जाहरा ! मुयह मम विसए पडिबंध, अन्नोऽहमियाणिं विनयभोगपिवासो, विजण विहारेसु रणेसु जाया निवासबुद्धी बद्धा मिगकुलेसु सयणसंबंधसद्धा पलीणो मायामोहो जलणजालाकलायकवलियमित्र पेच्छामि जीवलोयं, ता जहागयं गच्छह मी तुम्भे, जहादिटुं च से निवेएजहत्ति, विजाहरेहि भणियं-मा भणह एयं, जओ जदिणाओ तुम्ह पासाओ गओ जयसेहर कुमारो तद्दिणादारभ जाओ रहने उरचक्कचालपुरनाहेण सिरिसमरसिंघखेयराहिवाणा सह महासमरसरंभो निवडिया अणेगदेव! वयं गगनवल्लभपुराधिपविजयराजविद्याधरेन्द्रसुतेन श्रीजयशेखराजकुमारेण प्रेषितास्त वाऽऽनयननिमित्तं, तस्मात्कुरु प्रसादम् , आरोहत इदं समुद्धृतविजयवैजयन्तीसहस्राभिरामं दह्यमानकृष्णागुरुकर्पूरपूरसुरभिधूपधूमान्धकारितदिशाभोगं मणिकनकरत्नरचितविचित्रविच्छित्तिमित्तिभागं कुसुमावतंसाभिधानं वरविमानम् , घोरशिवेन भणितं-भो विद्याधराः ! मुञ्चत मम विषये प्रतिबन्धम् , अन्योऽहमिदानी विगतभोगविपामः, विजनविहारेवरण्येषु जाता निवासबुद्धिः बद्धा मृगकुलेषु स्वजनसम्बन्धश्रद्धा, प्रलीनो मायामोहो, ज्वलनज्वालाकलापकवलितमित्र प्रेक्षे जीवलोकं, तस्माद्यथागतं गच्छत यूयं यथादिष्टं च तस्मै निवेदयतेति । विद्याधरैर्भणितं-मा भणतैतद् यतो यद्दिनात् तव पाद् गतो जयशेखरकुमारस्तहिनादारभ्य जातो रथनू पुरचक्रवालपुरनाथेन श्रीसमरसिंहखेचराधिपतिना सह महासमरसंरम्भो निपतिता अनेक. RC-ROCESSISCARRI For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । जयशेखरवृत्तान्तकथनम् ।। %A4-%E महडा कहमवि महाकडेण निप्पिट्ठो सो अमरतेयाभिहाणो दुडुमित्तो, घडिया इयाणिं परोप्परं संधी, कयाई अन्नोऽनघरेसु भोयणवत्थदाणाई, अओ एत्तियकालं नियकाकोडिवावडत्तणेण संपयमेव नाओ तुम्ह अडविनिवाडणपामोक्खो वहयरो, कुमारेण तओ अच्चंतजायतिबसोगसंदब्मेण विसञ्जिया अम्हे सव्वासु दिसासु तुम्हावलोयणत्थं, भणिया य-अरे सिग्धं जत्थ पेच्छह तं महाणुभावं तत्तो सव्वहा आणेजह, नन्नहा भोयणमहं करिस्सामि. तओ सव्वत्थ निउणं निउणं निरूवता पत्ता एत्तियं भूमिभाग, एत्थ आगएहि य निसामिओ तुम्ह सद्दो, को पुण भीसणे मसाणे एत्तियवेलं होहित्ति कोऊहलेण सुणं. तेहिं कुमारपच्चाणयणकालागएहिं पुरा तुम्ह निसुयसद्दाणुमाणेण पञ्चभिन्नायत्ति, ता कुणह पसायं जयसेहरकुमारजीवियदाणेण एत्थंतरे विष्णायपरमत्थेण भणियं पत्थिवेण-भो महासत्त! परिचय फरुसभावं, पणयभंगभीरूणि भवंति सप्पुरिसहिययाणि सुभटाः, कथमपि महाकष्टेन निष्पिष्टः सोऽमरतेजोऽभिधानो दुष्टमित्रः, घटिता इदानी परस्परं सन्धिः, कृतानि अन्योऽन्यगृहेषु भोजनवस्त्रदानानि, अत इयत्कालं निजकार्यकोटिव्यापृतत्वेन साम्प्रतमेव ज्ञातस्तवाटवीनिपातनप्रमुखो व्यतिकरः, कुमारेण ततोऽत्यन्तजाततीशोकसंदर्भेण विसर्जिता वयं सर्वासु दिक्षु तवावलोकनार्थ, भणिताश्च-अरे! शीघ्रं यत्र प्रेक्षध्वं तं महानुभावं तस्मात् सर्वथाऽऽनयत, नान्यथा भोजनमहं करिष्यामि, ततः सर्वत्र निपुणं २ निरूपयन्तः प्राप्ता इयन्तं भूमिभागम् , अत्राऽऽगतैश्च निशमितस्तव शब्दः, कः पुनीषणे श्मशाने इयढेला भविष्यतीति कुतूहलेन शृण्वद्भिः कुमारप्रत्यानयनकालागतैः पुरा तव निश्रुतशब्दानुमानेन प्रत्यभिज्ञात इति, तस्मात् कुरुत प्रसादं जयशेखरकुमारजीवितदानेन । अत्रान्तरे विज्ञातपरमार्थन भणितं पार्थिवेन-भो महासत्त्व ! परित्यज परुषभावं, प्रणयभङ्गभीरूणि भवन्ति सत्पुरुषहृदयानि REAL का॥६० ॥ For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ६१ ॥ www.kobatirth.org ता अंगीकरे एएसिं पत्थणं, घोरसिवेण मणियं-महाराय ! बाढं विरतं मम रज्जादीहिंतो चित्तं, गाढपात्रनिबंधणं ख एवं, रण्णा मणियं मा मेवं जंपेसु, जओ सनायं दिसओ विसिद्धमुणिणो पालितयस्साणिसं, सासिंतस्स विसिनीह मणुए दाणाई दितस्स य । धम्म हो निवस वस्समहणो रजेऽवि संचिडओ, नो साहुस्स स सत्थवज्जियविहीजुत्तस्स गुत्तस्सवि || १ || घोरसिवेण भणियं - महाराय ! एवमेवं, राइणा मणियं-जह एवं ता गच्छह तुम्भे, पडिच्छह [वि] जय सेहर कुमारप्यापडि वत्ति, घोरसिवेण भणियं महाराओ निवेयह तं कीरइत्ति, तओ पहरिसिया विजाहरा, सायरं पणमिउं तेहिं राया विन्नतोअहो महास ! परमत्थेण तुम्मेहिं दिनं अम्ह पहुणो जीवियं, अह पमुककवालपमुहकुलिंगोत्रगरणो विओगवेयणावसविसततोऽङ्गीकुरु एतेषां प्रार्थनाम्, घोरशिवेन भणितं महाराज ! वाढं विरक्तं मम राज्यादिभिश्चित्तं, गाढपापनिबन्धनं खलु एतत्, राज्ञा भणितं मा मैवं जल्प, यतः - ॥ १ ॥ न्यायं दिशतो विशिष्टमुनीन् पालयतोऽनिशं शासतो विशिष्टनीत्या मनुजान् दानानि ददवश्च ॥ धर्मो भवति नृपस्य वश्यते राज्येऽपि संतिष्ठतः, नो साधोः स शास्त्रवर्जितविधियुक्तस्य गुप्तस्यापि धोरशिवेन भणितं - महाराज ! एवमेवं, राज्ञा भणितं यद्येवं तदा गच्छत यूयं प्रतिपद्यस्व [वि]जय शेखर कुमार पूजा प्रतिपत्ति, घोरशिवेन भणितं - महाराजो निवेदयति तत् क्रियते इति । ततः प्रहर्षिता विद्याधराः, सादरं प्रणम्य ते राजा विज्ञप्तः - अहो महायशः ! परमार्थेन युष्माभिर्दत्तमस्माकं प्रभोर्जीवितम्, अथ प्रमुक्तकपालप्रमुखकुलिङ्गोपकरणो बियोगवेदनावशविसर्पनयनाश्रु " For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir घोरशिवं प्रति नर सिंहनृप हित शिक्षा ॥ ॥ ६१ ॥ Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । जयशेखर नगरं प्रति घोर शिवगमनम् ॥ ॥ ६२ ॥ SARALASAHEGAOACHES प्पमाणनयणंसुधाराधोयवयमो घोरसिवो गाढमालिंगिय नरवई समायगिरं भणिउमाढत्तो कुब्भमतिमिरुन्भामियलोयणपसरेण तुज्झ अवरद्धं । जं किंपि पावमहणा तमियाणि खमसु मम सर्व ॥१॥ सीसो इव दासो इव रिणिओ इव किंकरो इव तुहाहं । ता साहसु किं करणीयमुचरं राय नरसिंह! ॥२॥ रना भणियं जइया नियरजसिरि समम्गमणुहबसि । मम संतोसनिमित्तं तइया साहिजसु सवत्तं ॥३॥ एवं काहंति पयंपिऊण विजाहरेहिं परियरिओ। दिबविमाणारूढो सो झत्ति गओ जहाभिमयं ॥ ४ ॥ रायावि पत्ततिहुयणरायसिरिवित्थर पिव सयलसुकयसंचयपत्तोवचयंपिव समत्थपसत्थतिस्थदसणपूयं पिव अप्पाणं मन्नतो पाणिपइट्ठियखग्गरयणो गओ नियभवणं, निसण्णो सेजाए सुत्तो स्वर्णतरं समागा निदा, निसावसाणे य रणझणंतमणिनेधाराधौतवदनो घोरशिवो गाढमालिङ्गय नरपतिं सगद्गदगिरं भणितुमारब्धः कुममतिमिरोद्भामितलोचनप्रसरेण तवापराद्धम् । यत्किमपि पापमतिना तदिदानी क्षमस्व मम सर्वम् ॥१॥ शिष्य इव दास इव ऋणित इव किङ्कर इव तवाहम् । ततः कथय किं करणीयमुत्तरं राजन् ! नरसिंह ! ॥२॥ राशा भणितं यदा निजराज्यश्रियं समग्रमनुभविष्यसि । मम संतोषनिमित्तं तदा कथय स्ववृत्तम् एवं करिष्यामीति प्रजल्प्य विद्याधरैः परिकरितः। दिव्यविमानारूढः स झगिति गतो यथाऽभिमतम् ॥४॥ राजाऽपि प्राप्तत्रिभुवनराज्यश्रीविस्तारमिव सकलसुकृतसंचयप्राप्तोपचयमिव समस्तप्रशस्ततीर्थदर्शनपूतमिव आत्मानं मन्यमानः पाणिप्रतिष्ठितखङ्गरत्नो गतो निजभवन, निषण्णः शय्यायां सुप्तः क्षणान्तरं समागता निद्रा, निशाऽवसाने च रणनन्मणिनूपुर SC4%ARCHk VI॥ ६२॥ For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RBALA कमालाया: स्वमकृयनार्थमागमनम् ।। श्री ता उररवाणुमग्गलग्गचक्कंगखलियचंकमणा अणायरसट्ठाणणिउत्तलट्ठकंचीकलावप्पमुहाभरणा सहरिसपधावियखुजिवामणिपूलिंदिनरविक्रम- पमोक्खचेडीयाचकवालपरिवुडा पविट्ठा चंपयमाला देवी, दिट्ठो राया निद्दावसनिस्सहसेन्जाविमुकसवंगोवंगो, भणियं चsचरित्र हाणाए-परिणीयपुत्तिओ इव हयसत्तू इव विदत्तदविणोत्व परिपढियसबसत्थोच निम्मयं सुयइ नरनाहो, अह खणतरे पवजियाई पाभाइयमंगलतूराई पयडीहूयाई दिसिमुहाई, पढिय मागहेणलंघेउं विसमंपि दोसजलहिं गंजित्तु दोसायरं, गोतं पायडिउं सवीरियवसा चंक्रमिउं भीसणे । आसाअंगसमुन्भवेण महसा सारेण संपूरिउ, सरो देव ! तुम पिवोदयसिरिं पावेह सोहावहं ।। १॥ एवं च निसामित्ता पवुद्धो राया, चिंतिउमाढतो य-अहो सारस्सयंपिव वयणं जहावित्तवत्थुगन्भं कहं पढियं मागहेण ?, रवानुमार्गलनचक्राङ्गस्खलितचङ्कमणा अनादरस्वस्थाननियुक्तलष्ठकाश्चीकलापप्रमुखाभरणा सहर्षप्रधावितकुब्जावामनापुलिन्द्रीप्रमुखचेटिकाचक्रवालपरिवृता प्रविष्टा चम्पकमाला देवी, दृष्टो राजा निद्रावशनिस्सहाय्याविमुक्तसर्वाङ्गोपाङ्गः, भणितं चानया-परिणीतपुत्रिक इव हतशत्रुरिव अर्जितद्रविण इव परिपठितसर्वशास्त्र इव निर्भयं स्वपिति नरनाथः, अथ क्षणान्तरे प्रवादितानि प्राभातिकमङ्गलतूर्याणि प्रकटीभूतानि दिमुखानि, पठितं मागधेन लायित्वा विषममपि दोषजलधि गजित्वा दोषाकरम्, गौत्रं प्रकटय्य स्ववीर्यवशात् चट्टमित्वा भीषणे ॥ आशाअङ्गसमुद्भवेन महसा सारेण संपूरयितुम् , सूर्यो[ रो]देव ! त्वमिवोदयश्रियं प्राप्नोति शोभावहम् ॥१॥ एवं च निशम्य प्रबुद्धो राजा, चिन्तयितुमारब्धश्व-अहो सारस्वतमिव वचनं यथावृत्तवस्तुगर्भ कथं पठितं मागधेन ? एवमेव SACARBOASARKAR ॥६३॥ For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % स्वम % श्री नरविक्रमचरित्रे । 4 वृत्तम् ।। KACIENCREACHE एवमेव पुणो पुणो परिभावेमाणो उडिओ सयणाओ, अवलोइया य हरिसवसवियसंतनयणसहस्सपत्ता देवी चंपयमाला, पुट्ठा य सा आगमणपओयणं, भणियं च तीए-देव ! अज पच्छिमद्धजामे सेसरयणीए सुहपसुत्ताए सुमिणयंमि सहसच्चिय वयणमि पविसमाणो मए अनणुप्पमाणो मणिरयणमालालंकिओ पवणसमुद्धयंचलाभिरामो फलिहमयडिंडिरपंडुरडंडोवसोहिओ महज्झओ दिट्ठो, एवंविहं च अदिट्ठपुवं सुमिणं पासिऊण पडिबुद्धा समाणी समागया तुम्ह पासंसि सुमिणसुभासुभफलजाणणत्थं, ता साहिउमरिहइ देवो एयस्स फलंति, रमा मणिय-देवि ! विसिट्ठो तए सुमिणो दिट्ठो, ता निच्छियं होही तुह चउसमुद्दमेहलावलयमहिमहिलापहस्स कुलके उस्स पुत्तस्स लाभो, जं तुम्मे वयह अवितहमेयंति पडिवन्जिय निबद्धा देवीए उत्तरीयंमि निद्रुरा सउणगंठी, खणंतरं च मिहोकहाहि विगमिय गया देवी निययभवणं, रायावि कयपाभाइयकायचो निसपुनः पुनः परिभावयन् उत्थितः शयनात् , अवलोकिता च हर्षवशविकसन्नयनसहस्रपत्रा देवी चम्पकमाला पृष्टा च साऽऽगमनप्रयोजन, भणितं च तया-देव ! अद्य पश्चिमाधयामे शेषरजन्यां सुखप्रसुप्तया स्वप्ने सहसैव वदने प्रविशन् मया अनणुप्रमाणो मणिरत्नमालाऽलङ्कतः पवनसमुध्धूताञ्चलाभिरामः स्फटिकमयडिण्डिरपाण्डुरदंडोपशोभितो महाध्वजो दृष्टः, एवविधं चादृष्टपूर्व स्वप्नं दृष्ट्वा प्रतिबुद्धा सती समागता तव पावे स्वपशुभाशुभफलज्ञानार्थ, तस्मात्कथयितुमर्हति देव एतस्य फलमिति, राज्ञा भणितं-देवि ! विशिष्टस्त्वया स्वप्नो दृष्टः, तस्मानिश्चितं भविष्यति तव चतु:समुद्रमेखलावलयमहीमहिलापतेः कुलकेतोः पुत्रस्य लाभः, यद् यूयं वदय अवितथमेतदिति प्रतिपद्य निबद्धा देव्या उत्तरीये निष्ठुरा शकुनप्रन्थिा, क्षणान्तरं च मिथः कथाभिर्विगम्य गता देवी निजभवन, राजाऽपि कृतप्राभातिककर्तव्यो निषण्ण: SAROKAURAHAKAKAARE ॥६४॥ For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्मशान चो % नरविक्रमचरित्रे। दितिः॥ पणो सभामंडवंमि अह पढममेव गाढकोउहलाउलिजमाणमाणसा समागया बुद्धिसागरपमुहा मंतिणो, भूमितलविलुलियमउलिमंडला निवडिया चरणेसु, दिनासणा निविट्ठा सट्ठाणेसु, विनविउमादत्ता य-देव! अञ्ज चउजामावि सहस्सजामन्च कहमवि पमाया अम्ह स्यणी घोरसिवमुणिवइयरोवलंमसमृसुगत्तणेणं, जइवि किंपि पसंतवयणावलोयणाइलिंगोवगया कजसिद्धी वह तहावि विसेसेण तुम्मेहिं साहिजमाणिं सोउमिच्छामो, ता पसियउ देवो स्यणिवइयरनिवेयणेणंति, ताहे तेसिं वयणाणुरोहओ ईसि विहसियं काउं जहा घोरसिवेण ममं मसाणदेसंमि संपत्तो जह विनाओ छोभमायरमाणो जहा य सो मणिओ गिण्डसु सत्थं जह तेण कत्तिया वाहिया कंठे जह पडिरुद्धो बाहू सकत्तिओ जह महीयले निहओ जह उडिओ पुणोऽबिहु निष्फंदो जह हओ पच्छा सुरसुंदरीहिं खित्तो जद कुसुमभरो समागया देवी जह दिनो तीए वरो जह सा सभामण्डपे, अथ प्रथममेव गाढकुतूहलाऽऽकुलायमानमानसाः समागता बुद्धिसारप्रमुखा मन्त्रिणः, भूमितलविलुठितमौलिमण्डला निपतिताश्चरणयोः, दत्ताऽऽसना निविष्टाः स्वस्थानेषु, विज्ञपयितुमारब्धाच-देव ! अद्य चतुर्यामाऽपि सहस्रयामेव कथमपि | प्रभाताऽस्माकं रजनी घोरशिवमुनिव्यतिकरोपलम्भसमुत्सुकत्वेन, यद्यपि किमपि प्रशान्तवदनाबलोकनादिलिङ्गोपगता कार्यसिद्धिवर्तते तथाऽपि विशेषेण युष्माभिः कथ्यमानां श्रोतुमिच्छामः, तस्मात्प्रसीदतु देवो रजनीव्यतिकरनिवेदनेनेति, तदा तेषां वचनानुरोधाद् ईषद् विहसितं कृत्वा यथा घोरशिवेन समं श्मशानदेशे संप्राप्तो यथा विज्ञातः क्षोम[स्तम्भमाचरन् यथा च स मणितो गृहाण शस्त्रं यथा तेन कत्रिका वाहिता कण्ठे यथा प्रतिरुद्धो बाहुः सकर्चिको यथा महीतले निहतो यथा उत्थितः पुनरपि हु निष्पन्दो यथा हतः पश्चात् सुरसुन्दरीभिः क्षिप्तो यथा कुसुमभरः समागता देवी यथा दत्तस्तया E0%A4AC% ॥६५॥ C4 For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री दोहद नरविक्रमचरित्रे । SAMACHA असणं पत्ता जहा घोरसिवो निवेयमुपगओ पढिओ य मरणत्थं जह पुत्ववइयरो तेण संठिओ (निवेइओ) जह व संठविओदा जह परिचियविजाहरविमाणमारुहिय सो गओ नमिउं संखेवेणं तह नरवरेण सिटुं समत्थंपि, सोचेम हरिसिओ मंतिवग्गो, चिन्ता ।। पयट्टिओ य नयरीए महंतूमबोति । अह अन्नया कयाई चंपयमालाएँ रायमहिलाए । हिमत्तरक्खणंमी दीणाणाहाण दाणे य ॥१॥ देवगुरुपूयणंमी पणईणं चिंतियत्थदाणे य । उप्पण्णो दोहलओ विसिट्ठगब्भाणुभावेण ॥ २॥ जुम्म । चिंतेइ य सा एवं ताओ धन्नाओ अम्मयाउ इहं । इय पुन्नदोहलाओ जाओ गब्भं वहति सुहं ॥३॥ एवं च अपुर्जतदोहलयसंकप्पवसेण कसिणपक्खमयलंछणमुत्तिव किसत्तणमणुभविउ पवत्ता देवी । अन्नया य पुहा नरवरो यथा साऽदर्शन प्राप्ता यथा घोरशिवो निवेदमुपगतः प्रस्थितश्च मरणार्थ यथा पूर्वव्यतिकरस्तेन संस्थितः [निवेदितः) यथा वा संस्थापितो यथा परिचित विद्याधरविमानमारुह्य म गतो नत्वा संक्षेपेण तथा नरवरेण शिष्टं समस्तमपि, श्रुत्वेदं हर्षितो मन्त्रिवर्गः. प्रवर्तितश्च नगयाँ महोत्सव इति । अथान्यदा कदाचित् चम्पकमालाया राजमहिलायाः । दुःखिसत्त्वरक्षणे दीनानाथानां दाने च ॥१॥ देवगुरुपूजने प्रणयिनां चिन्तितार्थदाने च । उत्पन्नो दोहदको विशिष्टगर्भानुभावेन ॥२॥ [युग्मम् ] चिन्तयति च सैवं ता धन्या अम्बका इह । इति पूर्णदोहदा या गर्भ वहन्ति सुखम् एवं च अपूर्यमाणदोहदकसंकल्पवन कृष्णपक्षमृगलान्छनमूर्तिरिव कृशत्वमनुभवितुं प्रवृत्ता देवी । अन्यदा च पृष्टा नरपतिना * ॥६६॥ ROCCASSACREAS %+ + For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । CINEC4%AE नरविक्रमजन्मः ॥ ॥६७॥ वहणा-देवि ! किमेवं पइदिणं किसत्तणं पावेसि , साहेसु एयकारणं, गाढनिबंधे सिटुं तीए नियमणवंछियं, ताहे परं पमोयमुबहतेण विसेसयरं पूरियं नरिंदेण, माणियडोहला य धरणिव निहाणसंचयं दिसव्व नलिणीनाहं सुहंसुहेणं गभं वहमाणी देवी कालं गमेह, अण्ण या य पडिपुण्णेसु नवसु मासेसु अट्ठमराईदिएसु सुभेसु तिहिकरणनक्वत्तमुहुत्तेसु पुरंदरदिसिव दिणयरं कोमलपाडलकरपडिपुण्णासवगोवंगसुंदर पुत्तं पसूया । तओ सहरिसं गयाओ नरिंदभवणंमि चेडीयाओ, दिट्ठो राया मणिओ य देव ! बद्धाविञ्जसि जएण विजएण य तुम, जओ इयाणि चेव पसूया देवी चंपयमाला, जाओ य समुजोतियसयलदिसामंडलो तेयरासिव पुत्तोत्ति, इमं च सोचा नरिंदेण दिनं तासिं भूरि पारिओसियं, कओ दासित्तविगमो, आहूया पहाणपुरिसा, समादिट्ठा य जहा पयट्टेह नीसेसनयरीए तियचउकचच्चरेसु खंदमुगुंदमूरिंदगयमुहमंदिरेसु य परममहसवं, देवि ! किमेवं प्रतिदिनं कृशत्वं प्राप्नोषि ? कथयैतत्कारण, गाढनिर्बन्धे शिष्टं तया निजमनोवाछितम् , तदा परं प्रमोदमुबहता विशेषतरं पूरितं नरेन्द्रेण, मानितदोहदा च धरणिरिव निधानसंचयं दिगिव नलिनीनाथं सुखंसुखेन गर्भ वहन्ती देवी कालं गमयति, अन्यदा च प्रतिपूर्णेषु नवसु मासेषु अर्धाष्टमरात्रिन्दिवेषु शुभेषु तिथिकरणनक्षत्रमुहूर्तेषु पुरन्दरदिगिव दिनकर कोमलपाटलकरप्रतिपूर्णसर्वाङ्गोपाङ्गसुन्दरं पुत्रं प्रसूता । ततः सहर्ष गता नरेन्द्रभवने चेटिकाः, दृष्टो राजा भणितश्च-देव ! वय॑से जयेन विजयेन च त्वम् , यत इदानीमेव प्रसूता देवी चम्पकमाला, जातश्च समुद्योतितसकलदिङमण्डलस्तेजोराशिरिव पुत्र इति, इदं च श्रुत्वा नरेन्द्रेण दत्तं ताभ्यो भूरि पारितोषिकं, कृतो दासीत्वविगमः, आहूताः प्रधानपुरुषाः, समादिष्टाश्च यथा प्रवर्तयध्वं निःशेषनगयाँ त्रिकचतुष्कचत्वरेषु स्कन्दमुकुन्दसुरेन्द्रगजमुखमन्दिरेषु च परममहोत्सवं, OCALoC5625% ॥६७॥ % For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महोत्सव नरविक्रमचरित्रे । ॥६८॥ MAHAGRAMMARCLASS | वियरह अणिवारियपसरं कणयदाणं मुयह चारगाहिंतो जणंति वुत्ते जं देवो आणवेइत्ति भणिऊण पुरीए पारद्धं तेहिं वद्धावणयं । कह चिय?,-पंचप्पयारवनयविरइयसुपसत्थसत्थियसमृहं । विक्खित्तक्खयदोवापवालसोहंतमहिवीदं ॥१॥ रहसपणञ्चिरतरुणिगणवच्छत्थलतुट्टहारसिरिनियरं । अन्नोन्नावहरियपुण्णपत्तवटुंतहलबोल ॥ २॥ पडिभवणदारविरइयवंदणमालासहस्सरमणिजं । कमलपिहाणामलपुत्रकलसरेहंतगेहमुहं ॥ ३ ॥ वजंताउजसमुच्छलंतघणघोरघोसभरियदिसं। चिन्ताइरित्तदिजंतदविणसंतोसियस्थिगणं ॥ ४ ॥ पमुइयनीसेसजणं कुलथेरीकीरमाणमंगल्लं । इय नरवडकयतोसं बद्धावणयं कयं तस्थ ॥ ५ ॥ वितरताऽनिवारितप्रसरं कनकदानं, मुशत चारकेभ्यो जनमिति उक्त यदू देव आज्ञापयतीति भणित्वा पुर्या प्रारब्धं तैर्वर्धनकम् (वर्धापनकम्)। कथमेव ? पश्चप्रकारवर्णकविरचितसुप्रशस्तस्वस्तिकसमूहम् । विक्षिप्ताक्षतर्वाप्रवालशोभमानमहीपीठम् रभसप्रनृत्यत्तरुणीगणवक्षःस्थलटितहारश्रीनिकरम् । अन्योऽन्यापहृतपूर्णपात्रवर्तमानकोलाहलम् ॥२॥ प्रतिभवनद्वारविरचितवन्दनमालासहस्ररमणीयम् । कमलपिधानामलपूर्णकलशराजद्रोहमुखम् वाद्यमानातोद्यसमुच्छलद्धनघोरघोषभरितदिशम् । चिन्तातिरिक्तदीयमानद्रविणसन्तोषितार्थिगणम् ॥४॥ प्रमुदितनिःशेषजनं कुलस्थविराक्रियमाणमाङ्गल्यम् । इति नरपतिकततोष वर्धनकम् (वर्धापनक) कृतं तत्र ॥ ५॥ HMMeCCCCCCE%AC% ॥ ६८॥ E For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie श्री नरविक्रमचरित्रे । " श्री जयशेखरसाहाय्येन पुनः स्वराज्यप्राप्तिः॥ ॥६९॥ SHEHOOLC एत्थंतरे मंतिसामंतसेणावइसत्थवाहपमुहा पहाणलोया गहियविविहतुरयरयणसंदणपमोक्खविसिट्टवत्युवित्थरा गंत्तण नरवई बद्धाविसु ? इओ य सो घोरसिवो विजाहरेहिं नेऊण समप्पिओ जयसेहरस्स कुमारस्स, तेणावि पिउणोद गुरुणोच तदागमणे कओ परममहूसवो, पुट्ठो य एसो पढमदंसणाओ आरम्भ सबवुत्तंतं, धरिओ पहाणविलेचणभोयणदिवंसुयदाणपुरस्सरं कइयवि वासराई, अन्नदियहे चाउरंगसेणासण्णाहेण जयसेहरकुमारेण गंतूण सिरिमवर्णमि नगरे विजयसेणरण्णो दंसिऊण जहावित्तं संसिऊण य दुइंतमंतिसामंतुम्सिखलदलणपुव्वं सो घोरसिबो सहत्थेण निवेसिओ रायपए, विजयसेणोऽवि ठविओ जुवरायत्ते, एवं कयकायब्वो जहागयं पडिगओ जयसेहरो, घोरसिवोऽवि पुव्बंपिव इंजिउं पवत्तो नियरअंति । अन्नया तेण सुमरिऊण नर अत्रान्तरे मन्त्रिसामन्तसेनापतिसार्थवाहप्रमुखाः प्रधानलोका ! गृहीतविविधतुरगरत्नस्यन्दनप्रमुखविशिष्टवस्तुविस्तारा गत्वा नरपतिमवर्धयन् । इतश्च स घोरशिवो विद्याधरैर्नीत्वा समर्पितो जयशेस्वरस्य कुमारस्य, तेनापि पितुरिव गुरोरिव तदागमने कृतः परममहोत्सवः, पृष्टश्चैष प्रथमदर्शनादारभ्य सर्ववृत्तान्तं, धृतः स्नानविलेपनभोजनदिव्यांशुकदानपुरस्सरं कस्यपि वासराणि, अन्यदिवसे चातुरङ्गसेनासाहेन[सनायेन] जयशेखरकुमारेण गरवा श्रीभवने नगरे विजयसेनराजस्य दर्शयित्वा यथावृत्तं शंसयित्वा च दुर्दान्तमन्त्रिसामन्तोच्छृङ्गलदलनपूर्व स घोरशिवः स्वहस्तेन निवेशितो राजपदे, विजयसेनोऽपि स्थापितो युवराजत्वे, एवं कृतकर्तव्यो यथागतं प्रतिगतो जयशेखरः, घोरशिवोऽपि पूर्वमिव भोक्तुं प्रवृत्तो निजराज्यमिति । अन्यदा तेन स्मृत्वा नरसिंहनरपते राज्यसम्प्राप्ति ACIDCC-% CACA000 ॥६९। For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie नामकरणमहोत्सवः। नरविक्रम-* चरित्रे । ॥ ७ ॥ CARE सिंहनरवइणो रजसंपत्तिवुत्तनिवेयणं पुवकालपडिव तक्खणंचिय विसज्जिया पहाणपुरिसा विसिपाहुडसमेया नरसिंधनरवइणो समीवे नियवइयरनिवेयणत्थं, पत्ता य ते अणवस्यपयाणएहिं जयंतीनयरिपरिसरुद्देस, निसुणिया य रना, पवेसिया य महाविभूईए, समप्पियाई रनो तेहिं पाहुडाई, साहिओ घोरसिवनरवड्समाइट्ठवुत्तंतो, हरिसिओ राया, सम्माणिया उचियपडिवत्तीए, पेसिया य सट्ठाणमि । अन्नदिवसे य समारद्धो कुमारस्स नामकरणमहूसवो, समाहूओ कुलथेरीजणो, तओ वजंतेसु चउम्विहाउजेसु नचंतेमु तरुणीसत्थेसु मंगलमुहलेसु बारविलयाजणेसु पढ़तेसु मागहेसु पइट्ठियं कुमारस्स पुव्वपुरिसकमागयं नरविक्कमोत्ति नाम, | कालकमेण य विकंतबालभावो नीसेसविजापारयस्स लेहायरियस्स चेडयचकवालपरिवुडो महाविभूईए पढणस्थमुवणीओ, वृत्तान्तनिवेदनं पूर्वकालप्रतिपन्नं तत्क्षणमेव विसर्जिताः प्रधानपुरुषा! विशिष्टप्राभृतसमेता नरसिंहनरपतेः समीपे निजव्यतिकरनिवेदनार्थ, प्राप्ताश्च तेऽनवरतप्रयाणकैजयन्तीनगरीपरिसरोद्देशं, निश्रुताश्च राज्ञा, प्रवेशिताश्च महाविभूत्या, समर्पितानि राखे । प्राभृतानि, कथितो घोरशिवनरपतिसमादिष्टवृत्तान्तः, हर्षितो राजा, संमानिता उचितप्रतिपत्त्या, प्रेषिताश्च स्वस्थाने । अन्यदिवसे च समारब्धः कुमारस्य नामकरणमहोत्सवः, समाहूतः कुलस्थविराजनः, ततो वाद्यमानेषु चतुर्विधाऽऽतोयेषु नृत्यत्सु तरुणीसार्थेषु मङ्गलमुखरेषु बारवनिताजनेषु पठत्सु मागधेषु प्रतिष्ठितं कुमारस्य पूर्वपुरुषक्रमागतं नरविक्रम इति नाम, कालक्रमेण च व्यतिक्रान्तबाळभावो निःशेषविद्यापारगस्य लेखाचार्यस्य चेटकचक्रवाळपरिवृतो महाविभूत्या पठनार्थमुपनीतः, %ACKASHAN HAS + ॥७ ॥ GALX For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie नरविक्रमचरित्रे । मल्लविद्यादि प्राप्तिः॥ RESEA अकालक्खेवेण य बुद्धिपगरिसेण जाओ एसो कलासु कुसलो, कहं चिय - पत्तट्ठो धणुवेए कुमलो नीसेसमल्लविजासु | कयकिच्चो करणेसुं विचित्तचित्तेसु निउणमई ॥१॥ परभावलक्षणम्मी वियक्खणो जाणो समयसत्थे। पत्तच्छेये छेओ निम्माओ सहमग्गेसु ॥२॥ निउणो मंतवियारे तंतपओगेसु कुसलबुद्धी य । पुरिसकरितुस्यनारीगिहलक्खणबोहनिउणो य ।। ३ ।। आउजनदृज्यप्पओगबहुभयगेयचउरो य । किं बहुणा ?, सबथवि गुरुत्व सो पगरिसं पत्तो ॥ ४ ॥ एवं च गहियकलाकलावं कुमरं घेत्तण गओ कलायरिओ नरवइसमीवं, अन्भुदिओ परमायरेण नरवहणा. दवावियासणो उबविट्ठो पुट्ठो य-किमागमणकारणति, कलायरिएण भणियं-देव ! एस तुम्ह कुमारी गाहिओ नीसेसकलाओ सुरगुरुव पत्तो अकालक्षेपेण च बुद्धिप्रकर्षेण जात एष कलासु कुशलः, कथमेव - प्राप्तार्थों धनुदे कुशलो निःशेषमल्लविद्यासु । कृतकृत्यः करणेषु विचित्रचित्रेषु निपुणमतिः ॥१॥ परभावलक्षणे विचक्षणो ज्ञातकः समयशास्त्रे । पत्रच्छेदे छेको निर्मात: शब्दमार्गेषु ॥२॥ निपुणो मन्त्रविचारे तन्त्रप्रयोगेषु कुशलबुद्धिश्च । पुरुषकरितुरगनारीगृहलक्षणबोधनिपुणश्च ॥ ३ ॥ आतोद्यनृत्यद्यूतप्रयोगबहुभेदगेयचतुरश्च । किं बहुना सर्वत्रापि गुरुरिव स प्रकर्ष प्राप्तः एवं च गृहीतकलाकलापं कुमारं गृहीत्वा गतः कलाचार्यों नरपतिसमीपम् , अभ्युत्थितः परमादरेण नरपतिना, दापितासन, उपविष्टः पृष्टश्च-किमागमनकारणमिति, कलाचार्येण भणितम्-देव ! एष युष्माकं कुमारी माहितो निःशेषकलाः सुरगुरुरिव प्राप्तः R CIRCRO For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie लेखाचार्यसन्मानम् ॥ नरविक्रमचरित्रे । CHEC%9C% ॥ ७२॥ REATORS परमपगरिस, न एत्तो उत्तरेण गाहियत्वमस्थि, ता अणुजाणेउ देवो अम्हे सट्ठाणगमणायत्ति, अह अकालक्खेवसिक्खियकुमारकलाकोमलसवणपबड्डमाणहरिसभरनिब्भरेण नरवइणा आचंदकालियसासणनिबद्धदसग्गहारदाणेण पवरचामीयररयणरासिवियरणेण विसिवत्थफुल्लतंचोलसहत्थसमप्पणेण य सम्माणिऊण परमायरेण पेसिओ कलायरिओ सट्ठाणं, कुमारोऽवि निउत्तो गयतु. स्यवाहीयालीसु समकरणथं, सो य दढासणबंधधीरयाए महाबलेण य जाममेत्तेणवि सममुवणेइ सत्त मत्तसिंधुरे पवण-जवणवेगे परमजच्चे चउद्दस तुरंगमे अट्ठ महामल्ले य, एवं च राया असमबाहुबलेण य मइपगरिसेण य कलाकोसल्लेण य नयपालणेण य विणयपवत्तणेण य समओचियजाणणेण य असरिससाहसत्तणेण य मयणाइरेयरूवविभवेण य जणवच्छलत्तणेण य बाढमक्खित्त चित्तो कुमारमेकमेव पढावेह मंगलपाढेसु लेहेइ चित्तभित्तिसु निसामेइ कित्तीसु गायावेइ गीएसु अभिणचावेह नडेसु, अवि यपरमप्रकर्ष, नैतस्मादुत्तरेण प्राहयितव्यमस्ति, तस्मादनुजानातु देवोऽस्मान् स्वस्थानगमनायेति, अथाकालक्षेपशिक्षितकुमारकलाकौशल. श्रवणप्रवर्धमानहर्षभर निर्भरेण नरपतिना आचन्दकालिकशासननिबद्धदशाग्रहारदानेन प्रबरचामीकररत्नराशिवितरणेन विशिष्टवस्त्रपुष्पताम्बूलस्वहस्तसमर्पणेन च संमान्य परमादरेण प्रेषितः कलाचार्यः स्वस्थानं, कुमारोऽपि नियुक्तो गजतुरगवाहीकालीषु समकरणार्थ, स च दृढासनवन्धधीरतया महाबलेन च याममात्रेणापि सममुपनयति सप्तमत्तसिन्धुरान् , पवनजवनवेगान् परमजात्यान् चतुर्दशतुरनमान् अष्टमहामल्लान् च, एवं च राजा असमबाहुबलेन च मतिप्रकर्षेण च कलाकौशल्येन च नयपालनेन च विनयप्रवर्तनेन च समयोचितज्ञानेन च असदृशसाहसत्वेन च मदनातिरेकरूपविभवेन च जनवात्सल्यत्वेन च बाढमाक्षिप्तचित्तः कुमारमेकमेव पाठयति मङ्गलपाठकेषु लेखयति चित्रभित्तिषु निशमयति कीर्तिषु गापयति गीतेषु अभिनर्तयति नृत्येषु, अपि च CC36-4-% ॥ ७२॥ HCC For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गमनम् ॥ नरविक्रम-2 चरित्रे । ॥७३॥ AMROSAROKENAREGALSARAI रूदेवि दुट्ठसीलेऽवि रूवरहिएऽवि गुणविहीणेऽवि । लोओ पुत्ते पणयं किंपि अपुत्वं पयासेइ ॥ १॥ किं पुण चिरकालसमुन्भवमि नीसेसगुणमणिनिहिंमि । सकुलब्भुद्धरणखमे न होज नेहो नरवइस्म ॥२॥ एगया य अत्थाणमंडबनिसन्नमि नरवइंमि पायपीढासीणे कुमारे नियनियट्ठाणनिविद्वेसु मंतिसामंतसु समारद्धंभि गायणजणे मणोहारिसरेण गेए पणचिरंमि चित्तपयक्खेवनट्टविहिवियक्खणे वारविलासिणीजणे पच्चासनमागंतूण विन्नवियं पडिहा. रेण-देव! हरिसपुरनयराहिवइस्स देवसेणभूवइस्स दूओ दुवारे देवदरिसणं समी हेइ, राइणा भणियं-भद्द ! सिग्धं पवे. सेहि, जं देवो आणवेइत्ति भणिऊण पवेसिओ अणेण, कया से उचियपडिवत्ती, पुट्ठो य आगमणप्पओयणं, दएण जंपियं-देव ! हरिमपुरपहुणा देवसेणनरिंदेण रूवजोवणगुणोवहसियनागकन्नगाए नियसुयाए सीलवइनामाए वरनिरूवणत्थं पेसिओऽम्हि रौद्रेऽपि दुष्टशीलेऽपि रूपरहितेऽपि गुणविहीनेऽपि । लोकः पुत्रे प्रणयं किमपि अपूर्व प्रकाशयति ॥१॥ किं पुनश्चिरकालसमुद्भवे नि:शेषगुणमणिनिधौ। स्वकुलाभ्युद्धरणक्षमे न भवेत् स्नेहो नरपतेः ॥२॥ एकदा च आस्थानमण्डपनिषण्णे नरपतौ पादपीठासीने कुमारे निजनिजस्थाननिविष्टेषु मन्त्रिसामन्तेषु समारब्धे गायनजने मनोहारिस्वरेण गेये प्रनृत्यति चित्रपदक्षेपनाट्यविधिविचक्षणे वारविलासिनीजने प्रत्यासन्नमागत्य विज्ञपितं प्रतिहारेण-देव ! हर्षपुरनगराधिपतेः देवसेनभूपते तो द्वारे देवदर्शनं समीहते, राज्ञा भणितं-भद्र ! शीघ्रं प्रवेशय, यद्देव आज्ञापयतीति भणित्वा प्रवेशितोऽनेन, कृता तस्योचितप्रतिपत्तिः, पृष्टश्च आगमनप्रयोजनं, दूतेन भणितं-देव ! हर्षपुरप्रभुणा देवसेननरेन्द्रेण रूपयौवनगुणोपहसितनागकन्यकाया निजसुतायाः शीलवतीनाम्न्या वरनिरूपणार्थ प्रेषितोऽस्मि RECORRECTORIES ॥७३॥ For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे। कालमेघमहामल्लस्य बलवर्णनम् ॥ RA% ॥ ७ ॥ % तुम्ह पासे, रण्णा जंपियं-भद्द ! पेच्छसु पायपीढासीण कुमार, परिभावेसु य किमणुरूवो वरो न वत्ति, दूएण भणियं-देव ! विनवणीयं अस्थि किंची, रन्ना भणिय-विनवेसु, दूएण जंपियं-जइ एवं ता निसामेसु, अस्थि अम्ह नराहिवस्स देवसेणस्स समग्गवीरवग्गपहाणो कालमेहो नाम महामल्लो, तस्स य किं वनिजइ बलपगरिसंमि ?, तथाहि दढकढिणकायवणमहिसजूहनाहेण सह सरोसेणं । सीसेण संपलग्गइ जुज्झेउं सो बलमएणं ॥१॥ सुंडादंडे घेत्तूण पाणिणा मत्तदंतिनाहंपि । तद्दिणपसूयसुरहीसुयं व कड्डेइ लीलाए ॥ २ ॥ भारसयसंकलंपि हु तोडइ हेलाएँ जुण्णरज्जुं व । नियमुट्ठिपहारेण य सिलंपि सो जजर कुणइ ॥ ३ ॥ मंसस्स विरुद्धं किर लोहं एयपि तत्थ विवरियं । जं नाराया खित्तावि तस्स बाहिपि न छिबंति ॥ ४ ॥ युष्माकं पार्थे, राज्ञा जल्पितं-भद्र ! पेक्षस्व पादपीठासीनं कुमार, परिभावय च किमनुरूपो वरो नवेति ?, दूतेन भणितंदेव! विज्ञपनीयमस्ति किञ्चित, राज्ञा भणितं-विज्ञपय, दूतेन जल्पितं-यद्येवं तर्हि निशमय-अस्ति अस्माकं नराधिपस्य देवसेनस्य समग्रवीरवर्गप्रधानः कालमेघो नाम महामल्लः, तस्य च किं वर्ण्यते बलप्रकर्षे ?, तथाहि दृढकठिन कायवनमहिषयूथनाथेन सह सरोषेण । शीर्षेण सम्प्रलगति योद्धं स बलमदेन शुण्डादण्डे गृहीत्वा पाणिना मत्तदन्तिनाथमपि । तद्दिनप्रसूतसुरभिसुतमिव कृषति लीलया ॥२॥ भारशतशृङ्खलामपि हु त्रोटयति हेलया जीर्णरज्जुमिव । निजमुष्टिप्रहारेण च शिलामपि स जर्जरां करोति ॥ ३ ॥ मांसस्य विरुद्धं किल लोहमेतदपि तत्र विपरीतम् । यनाराचाः क्षिप्ता अपि तस्य बहिरपि न स्पृशन्ति ॥ ४ ॥ % CANKARACHAR % % % ॥ ७४॥ For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे। देशान्तरागतमल्लानां पराजयः कालमेघ मल्लस्य सन्मानश्च।। ।। ७५॥ इय सो नियगाढवलावलेवओ तिहुयण जरतणं व । मनतो भमइ पुरे निरंकुसो मत्तहत्थिन ॥ ५॥ अन्नया य तस्स पसिद्धिमसहमाणा समागया देसंतराओ मल्ला, दिट्ठो तेहिं राया, साहियं आगमणपओयणं, समाओ य रण्णा कालमेहमल्लो, निवेइओ से तब्बइयरो, अन्भुवगर्य तेण तेहिं समं जुज्झं, मजीहृया दोवि पक्खा, कओ अक्खाडओ, विरइया उभयपासेसु मंचा, निविट्ठो अबलोयणकोऊहलेण नीसेसअंतेउरसमेओ नरवई पुरपहाणपुरिसवग्गो य, समाढत्तं च भुयाहि य अड्डपायइयाहिं च बंधेहि य विसमकरणपओगेहिं मल्लेहि सह तेण जुज्झिउं, खणतरेण य दढमुट्ठिप्पहारेहिं निहया कालमेहेण देसंतरागया मल्ला, कओ लोगेण जयजयसद्दो, दिन से नरिंदेण विजयपत्तं, सम्माणिओ विचित्तवत्थाभरणेहिं, गओ नियनियट्ठाणेसु नयरजणो, रायावि अंतेउरपरियरिओ संपत्तो नियमंदिरं, बीयदिवसे य सवालंकारविभूसिया काऊण देवीए इति स निजगाढबलावलेपतत्रिभुवनं जरतृणमिव । मन्यमानो भ्राम्यति पुरे निरङ्कुशो मत्तहस्तीव ॥५॥ अन्यदा च तस्य प्रसिद्धिमसहमाना समागता देशान्तरान्मल्लाः, दृष्टस्तै राजा, कथितमागमनप्रयोजनम् , समाहूतश्च राज्ञा कालमेघमल्ला, निवेदितस्तस्य तद्व्यतिकरः, अभ्युपगतं तेन तैः समं युद्धं, सज्जीभूतौ द्वावपि पक्षी, कृतोऽक्षाटकः, विरचिता उभयपार्थेषु मञ्चाः, निविष्टोऽवलोकनकुतूहलेन निःशेषान्तःपुरसमेतो नरपतिः पुरप्रधानपुरुषवर्गश्च, समारब्धं च भुजाभ्यां च अप्राकृतिकाभिश्च बन्धैश्च विषमकरणप्रयोगैमेल्लैः सह तेना योद्धं, क्षणान्तरेण च दृढमुष्टिप्रहारैर्निहताः कालमेघेन देशान्तरागता मल्लाः, कृतो लोकेन जयजयशब्दः, दत्तं तस्मै नरेन्द्रेण विजयपत्रं, संमानितो विचित्रवनाऽऽभरणैः, गतो निजनिजस्थानेषु नगरजनः, राजाऽपि अन्तःपुरपरिकरितः सम्प्राप्तो निजमन्दिर, द्वितीयदिवसे च सर्वालकारभूषिता कृत्वा देव्या CHACTROCK ॥७५॥ For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ।। ७६ ।। www.kobatirth.org पउमावईए पेसिया सीलवई कण्णगा पिउणो पायवडणत्थं, चेडीचक्कवालपरिवुडा य सा पत्ता नरिंदसगासे, निवडिया चरणे, निवेसिया रण्णा उच्छंगे, पुच्छिया य-पुत्ति ! केण कारणेण आगयाऽसि ?, तीए भणियं - ताय ! तुम्ह पायपडणनिमित्तं अम्मगाय पेसियहि, राइणा चितियं-- अहो बरजोगत्ति कलिऊणं नूणं देवीए पेसिया, ता किमियाणिं कायव्वं :एकं चिय मह तणया परूढपणयाऍ अग्गमहिसीए । एसा वरस्स जोग्गा को पुण एयाऍ होज वरो १ ॥ १ ॥ या चित्तवित्ति अवियाणिय जइ वरेज निवपुत्तो । जो वा सो वा आजम्म दुक्खिया होज ता एसा ॥ २ ॥ इति परिभाविऊण पुच्छिया सा नरवणा-पुत्ति ! को तुज्झ वरो दिजइ ? किं सुरूवो उयाहु समरंगणसवर्डमुहसुहडपडिक्खलणपयंडपरकमो किं वा समरभीरुओत्ति, तओ ईसि विहसिऊण भणियं तीए-ताओ जाणइ, राइणा भणियं - पुति ! पद्मावत्या प्रेषिता शीलवती कन्यका पितुः पादपतनार्थ, चेटीचक्रवालपरिवृता च सा प्राप्ता नरेन्द्रसकाशे निपतिता चरणयोः, निवेशिता राज्ञा उत्सङ्गे, पृष्टा च पुत्रि ! केन कारणेनाऽऽगताऽसि ?, तथा भणितं तात ! युष्माकं पादपतननिमित्तमम्बया प्रेषिताऽस्मि, राज्ञा चिन्तितम् - अहो ! बरयोग्येति कलयित्वा नूनं देव्या प्रेषिता, तस्मात् किमिदानीं कर्तव्यम् ? ।। १ ।। एकमेव मम तनया प्ररूढप्रणयाया अय्यमहिष्याः । एषा वरस्य योग्या कः पुनरेतश्या भवेद्वरः एतस्याश्चित्तवृत्तिमविज्ञाय यदि वृणुयान्नृपपुत्रः । यो वा स वा आजन्म दुःखिता भवेत् तदैषा ॥ २ ॥ इति परिभाव्य पृष्ठा सा नरपतिना - पुत्रि ! कस्तव वरो दीयते ? किं सुरूप उताहो समराङ्गणसंमुखसुभट प्रतिस्खलनप्रचण्डपराक्रमः किं वा समरभीरुक इति ?, तत ईषद् विहस्य भणितं तया-तातो जानाति राज्ञा भणितं पुत्रि ! For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नरेन्द्र सकाशे शीलवती समा गमनम् ॥ ॥ ७६ ॥ Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शीलवत्याः प्रतिज्ञा ।। नरविक्रम-2 चरित्रे । ॥ ७७॥ अवरोहकयकजाई न सुहावहाई होति ता सम्ममणुचिंतिय भणसु, तीए भणिय-ताय ! जइ एवं ता जो एयं कालमेहमल्लं नियभुयबलेण महियपरक्कम करेजा सो मम वरो होजत्ति, राइणा चिंतियं- अहो बलाणुरागिणी मम तणया, को पुण समत्थो । एयस्स वइयरस्स , भणिया य सा-पुत्ति ! मा कुणसु एवं, अतुलमल्लो खु एसो, ता अन्नं वरं पत्थेसु, तीए भणियं--ताय ! जइ परं दुयासणो अन्नोत्ति, इय तीए निन्छयमुवलब्भ रना पेसिया सवनरवईणं द्या, निवेयाविओ एस वुत्ततो, एयं च अणभुवगच्छमाणा नरवइकूमारा एवं पयंपति-- को बोहेज कयंतं ! को वा हालाहलं विसं भक्खे ? | को कालमेहमल्लेण जुज्झिउं मह पवजेजा ? ॥१॥ तेण न कजं रजेण किंपि न कजं च तीऍ भजाए । जा लब्भइ खित्तसंसय जीवियत्वेहिं कटेण ॥ २ ॥ अवरोधकृतकार्याणि न सुखावहानि भवन्ति तस्मात् सम्यक् अनुचिन्स्य भण, तया भगित-तात ! यद्येवं तर्हि य एनं कालमे, घमल्लं निजभुजबलेन मथितपराक्रमं कुर्यात स मम वरो भवेदिति, राज्ञा चिन्तितम्-अहो बलानुरागिणी मम तनया, कः पुनः समर्थ एतस्य व्यतिकरस्य ? भणिता च सा-पुत्रि! मा कुरु एवम् , अतुलमल्लः खलु एषः, तस्मादन्यं वरं प्रार्थय, तया भणितंतात ! यदि पर हुताशनोऽन्य इति, इति तस्या निश्चयमुपलभ्य राज्ञा प्रेषिताः सर्वनरपतीनां दूता:, निवेदित एष वृत्तान्तः, एतत् चानभ्युपगच्छन्तो नरपतिकुमारा एवं प्रजल्पन्ति को बोधयेत कृतान्तं ? को वा हालाहलं विषं भक्षेत् । कः कालमेघमल्लेन योद्धं सह प्रपद्येत तेन न कार्य राज्येन किमपि न कार्य च तया भार्यया । या लभ्यते क्षिप्तसंशयजीवितव्यैः कष्टेन PORESCAREERRIERRC ॥ ७७॥ For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | 1112 11 www.kobatirth.org एवं च निम्भग्गजणमणोरहेहिं असिद्धकजेहिं चेत्र पडिनियत्तिऊण दूएहिं रण्णो कहिओ मल्लजुज्झाणन्वगमगन्भो नीसेसनरेसरकुमारवृत्तंतो, तं च सोऊण गाढसोगाउलो जाओ देवसेणनरवई, एत्यंतरे विन्नत्तो मंतिसामंतेहि--देव ! किमेवं उच्छनुच्छाहा होह, अञ्जवि देवेण अनिरूविओ चिट्ठइ कुरुदेसाहिवनरवइसुओ नरविकमकुमारो, राणा भणियं सोऽवि एवं चैव परंमुह हविस्सह, मंतिसामंतेहिं वृत्तं देव! मा एवं जंपह, जओ अपोरिसे (परिमे) ओ तस्स बलपगरियो असंभावणिजो निजुद्धपरिस्समो अणाइक्खणिजा मल्लविजाए कोसल्लया, किं बहुणा १, नरसिंहनरवइसाहसतोसियाए भगवईए जो दिण्णो ara fकं भय ?, सरीरमेतेण चेत्र सो नररूत्रो सेयगुणेहिं निच्छियं देवोत्ति, एयं च समायणिऊण संजयहरिसेण देवेण पेसिओऽहं तुम्ह समीवे, ता देव ! एयं तं विष्णवणिअंति, राइणा भणियं मद्द ! वररयणपुन्नकेसरिगुहव से साहिमत्थय एवं च निर्भाग्यजनमनोरथैरसिद्धकार्यैरेव प्रतिनिवृत्य दूतै राज्ञः कथितो मल्लयुद्धानभ्युपगमगर्भो निःशेषनरेश्वरकुमारवृत्तान्तः, तं च श्रुत्वा गाढशोकाकुलो जातो देवसेननरपति:, अत्रान्तरे विज्ञप्तो मन्त्रिसामन्तै:-देव ! किमेवमुच्छन्नोत्साहा भवथ, अद्यापि देवेनानिरूपितस्तिष्ठति कुरुदेशाधिपनरपतिसुतो नरविक्रमकुमारः, राज्ञा भणितं सोऽप्येवमेव पराङ्मुखो भविष्यति, मन्त्रिसामन्तैरुक्तं - देव ! मैवं जल्पत यतोऽपौरुषेय [ अपरिमेय ]स्तस्य बलप्रकर्षोऽसंभावनीयो नियुद्धपरिश्रमोऽनाख्येय मल्लविद्यायां कौशल्यता, किं बहुना ? नरसिंहनरपतिसाहसतोषितया भगवत्या यो दत्तस्तस्य किं वर्णयितव्यं ? शरीरमात्रेणैव स नररूपः शेषगुणैर्निश्चितं देव इति एतत् च समाकर्ण्य संजातहर्षेण देवेन प्रेषितोऽहं युष्माकं समीपे, तस्माद् देव ! एतत् तद् विज्ञापनीयमिति, राज्ञा भणितंभद्र ! वररत्नपूर्ण केसरिगुहेव शेषाहि मस्तक For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नृपस्य विषादो मन्त्रिसाम न्तादीनां विज्ञप्तिश्च ।। ॥ ७८ ॥ Page #87 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyarmandie Shri Mahavir Jain Aradhana Kendra www.kabalbirth.org श्री नरविक्रमचरित्रे । नरविक्रमकुमारेण स्वीकृतं मल्लयुद्धम् ॥ ॥७९॥ % मणिव समगं चिय भयहरिसे जणेइ विण्णत्तिया तुज्झ, दुरण कहियं-देव ! एवमेयं, तओ राइणा अदच्छीए पेच्छियं कुमारवयणं, कुमारोऽवि तक्षणं चिय उडिओ निवडिओ रणो चरणेसु, मणिउमाढत्तो य-ताय ! समाइसह किं कीरउत्ति ?, राइणा भणियं कुमार ! निसुणियं तए द्यवयणं, केरिसो वा तुह भुयदंडपरक्कमो ?, कुमारेण भणिय-ताओ जाणइ, तओ राइणा जोग्गयमुवलम अब्भुवगर्य मल्लजुज्झ, सम्माणिऊण सट्टाणं पेसिओ ओ, गओ जहागर्य, निवेइयं च तेण जहावित्तं देवसेणरष्णो, जाओ से परमो पमोओ, निरूवियं परिणयणजोग्ग लग्ग, पेसिया य वरागरिसगा पहाणपुरिसा, अणवस्यपयाणएहि पत्ता जयंतीनयरिं, विरइओ आवासो, अणुरूवसमए दिट्ठो राया, सिटुं नियकजं, तओ पउरकरितुरगसुहडकोडिपरिखुडो पेसिओ तेहि समं कुमारो, पत्तो कालकमेण हरिसपुरनगरसभीवे, _मणिरिव समकमेव भयहाँ जनयति विज्ञप्तिका तव, दूतेन कथितं-देव ! एवमेतत्, ततो राज्ञाऽर्धाक्ष्णा प्रेक्षितं कुमारवदनं, कुमारोऽपि तत्क्षणमेवोत्थितो निपतितो राक्षश्चरणयोः, भणितुमारब्धश्च-तात ! समादिशत किं क्रियतामिति ?, राज्ञा भणितं-कुमार! निश्रुतं त्वया दूतवचनम् ? कीशो वा तव भुजदण्डपराक्रमः ? कुमारेण भणितं-तातो जानाति, ततो राज्ञा योग्यतामुपलभ्याभ्युपगतं मल्लयुद्धं, संमान्य स्वस्थानं प्रेषितो दूतः, गतो यथागतं, निवेदितं च तेन यथावृत्तं देवसेनराजस्य, जातस्तस्य परमः प्रमोदः, निरूपित परिणयनयोग्यं लग्नं, प्रेषिताश्च वराकर्षकाः प्रधानपुरुषाः, अनवरतप्रयाणकैः प्राप्ता जयन्तीनगरी, विरचित आवासः, अनुरूपसमये दृष्टो राजा, शिष्टं निजकार्य, ततः प्रचुरकरितुरगसुभटकोटिपरिवृतः प्रेषितस्तैः समं कुमारः, प्राप्तः कालक्रमेण हर्षपुरनगरसमीपे, VI||७९॥ For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagersuri Gyanmandie Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नरविक्रमचरित्रे ।। | नरविक्रमकुमारा गमने नगरमहोत्सवः ।। ॥८ ॥ तो ते इंतं नाउं, रमा काराविओ पयत्तेण । बसग्गबद्भधयचिंधबंधुरो झत्ति नयरमहो॥१॥ विहिया नरेहिं कुसलेहि कुसुमछडाडोवसुंदरा मग्गा । खित्ता य कुसुमपयरा रणज्झणिरममंतभमरउला ।। २ ।। नचंतनाडइजा तालायरकहगपवररमणिजा । जाया चउकचच्चरच उम्महप्पमहदेसावि ॥३॥ ठाणे ठाणे रइया दसवण्णेहिं सुरभिकुसुमेहिं । विच्छितिविचित्ताओ लंबंतुद्दामदामाओ॥ ४॥ भवर्णपि तस्स जोग्गं निरूवियं सत्तभृमियं रम्मं । चंदणरसलिहियपसत्थमस्थिय थंभमयकलियं ॥ ५॥ तं नस्थि जन विहियं कुमरागमणे पुरंमि नरवणा । अहवा हरिसकरिमा पुरिमा किं किं न कुंवति ॥ ६ ॥ एत्यंतरे समागया पहाणपुरिसा, पणमिऊण भणियं तेहि-देव! बद्धाविञ्जह तुम्भे पुरसमीत्रसमागयकुमारकुसलोदंत ततस्तमायन्तं ज्ञात्वा राज्ञा कारितः प्रयत्नेन । वंशामबद्धध्वजचिंह्नबन्धुरो झटिति नगरमहः विहिता नरैः कुशलैः कुसुमच्छटाटोपसुन्दरा मार्गाः । क्षिप्ताश्च कुसुमप्रकरा रणध्वनद्धमद्भुमरकुलाः ॥२॥ नृत्यनाटकीयाः तालाचरकथकप्रवररमणीयाः । जाताश्चतुष्कचत्वरचतुर्मुखप्रमुखदेशा अपि स्थाने स्थाने रचिता दशार्धवर्णैः सुरभिकुसुमैः । ब्युच्छितिविचित्रा लम्यमानोदामदामाः भवनमपि तस्य योग्य, निरूपितं सप्तभूमिकं रम्यम् । चन्दनरसलिखितप्रशस्तस्वस्तिकं स्तम्भशतकलितम् ॥५॥ तन्नास्ति यन्न विहितं कुमाराऽऽगमने पुरे नरपतिना । अथवा हर्षोत्कर्षाः पुरुषा किं किं न कुर्वन्ति ? ॥ ६ ॥ अत्रान्तरे समागताः प्रधानपुरुषाः, प्रणम्य भणितं तै:-देव ! वर्थ्यध्वे(वर्धाप्यध्वे) यूयं पुरसमीपसमागतकुमारकुशलोवन्त XXXCCCCCIritic || ८. ॥ For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नरविक्रमचरित्रे । देवसेननृपस्य सन्मुखगमनम् ॥ ॥८१॥ सवणेण, तओ समुद्धयविजयवेजयंतीसहस्साभिरामाए चाउरंगिणीए सेणाए समेओ सियसिंधुरखंधाधिरूढो पडिपुण्णचंद- मंडलाणुकारिणा छत्तेण धरिजमाणेणं निग्गओ राया कुमाराभिमुह, खणंतरेण दिट्ठो कुमारो समालिंगिओ गाढपणयं पुट्ठो य सरीरारोग्गय, दट्टण कुमारसरीरसंठाणसिरिं चिंतियं रण्णा-निच्छियं इयाणि विणस्सइ कालमेहमल्लस्म बाहुबलमडप्फरोत्ति, अह मुहुत्तमेत्तमणुगच्छिय पुत्वनि उत्तनियनियट्ठाणेसु पेसिओ कुमारपरियरो, कुमारोऽवि विमुक्को तमि चेव पासाए, दवावियाई करितुरयाईणं जोग्गासणाई, कुमारस्सवि कए पेसिया पउरवंजणभक्खभोयणसमिद्धा रसबई, कयं च अन्नपि तकालोचियं करणिजं, आहृया य अवरहसमए पहाणपुरिसा, भणिया य-भो गंतूण निवेयह कुमारस्स जहा एसा अम्ह सुया बलाणुरागिणी, ता दंसेह कालमेहमल्लस्स विजएण नियसामत्थंति, जं देवो आणबेइति भणिऊण ते गया कुमारसमीवे, श्रवणेन, ततः समुध्धूतविजयवैजयन्तीसहस्राभिरामया चतुरङ्गिण्या सेनया समेत: सितसिन्धुरस्कन्धाधिरूढः प्रतिपूर्णचन्द्रमण्डलानु| कारिणा छत्रेण धार्यमाणेन निर्गतो राजा कुमाराभिमुखं, क्षणान्तरेण दृष्टः कुमारः समालिनितो गाढप्रणयं पृष्टश्च शरीरारोग्यताम् , दृष्ट्वा कुमारशरीरसंस्थानश्रियं चिन्तितं राज्ञा-निश्चितमिदानीं विनश्यति कालमेघमल्लस्य बाहुबलाभिमानमिति, अथ मुहूर्तमात्रमनुगम्य पूर्वनियुक्तनिजनिजस्थानेषु प्रेषितः कुमारपरिकरः, कुमारोऽपि विमुक्तस्तस्मिन्नेव प्रासादे, दापितानि करितुरगादीनां योग्याशनानि, कुमारस्यापि कृते प्रेषिता प्रचुरव्यञ्जनभक्ष्यभोजनसमृद्धा रसवती, कृतं च अन्यदपि तत्कालोचितं करणीयम् , आहूताश्चापराहसमये प्रधानपुरुषा भणिताश्च-भो गत्वा निवेदयत कुमारस्य यथा एषाऽस्माकं सुता बलानुरागिणी, तस्मादर्शयत कालमेघमल्लस्य विजयेन निजसामर्थ्य मिति, यद्देव आज्ञापयतीति भणित्वा ते गताः कुमारसमीपे, %ARKAROKAAROCEXI ४ ।८१॥ For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे । 11 GR II www.kobatirth.org निवेइओ तस्स नीसेसवहयरो, अब्भुवमओ कुमारेण ततो बीयदिवसे आढतो अक्खाडयपरिक्खेवो निबद्धा मंचा परमकोऊइलाउलिज माणमाणसो मिलिओ नयरजणो, ठिओ मंचमि संतेउरो नरवई, आरूढा य एकदेसंमि वेडी चकवाल परिवुडा पाणिपइडियल पप्फुल्लफुलमाला सीलम ( ब ) ई रायसुया, पडिक्खलिओ सवस्थ जणसंचारो, कओ अंगरक्खेहिं परिवखेवो, वज्जियं पलयकालगत पक्खु हियपुक्ख लावत पग जिरव गंभीरं चउद्दिहमाउजं, जाओ अवसरो, मंचाओ तओ कुमारो गादुप्पीडियनियंसियकडिल्लो दढबद्ध केसपासो पमुकाभरणसंभारो कुलथेरीकयरक्खो जलणुब्भडगुरुपयावदुप्पेक्खो संनिहियपाडिहेरोव भासुरो झत्ति अवयरिओ तहा कंठतडुब्भडपरिहियपयतलबिलुलंतविमलवणमालो । आबद्धमल्लबलओ गजंतो पलयमेव ॥ १ ॥ निवेदितस्तस्य निःशेषव्यतिकरः, अभ्युपगतः कुमारेण, ततो द्वितीयदिवसे आरब्धोऽक्षाटकपरिक्षेपो निबद्धा मञ्चाः परमकुतू हलाकुलायमानमानसो मिलितो नगरजनः स्थितो म सान्तःपुरो नरपतिः, आरूढा चैकदेशे चेटीचक्रवालपरिवृता पाणिप्रतिष्ठितलष्टप्रफुल्लपुष्पमाला शीलवती राजसुता, प्रतिस्खलितः सर्वत्र जनसञ्चारः, कृतोऽङ्गरक्षकैः परिक्षेपः, वर्जितं (वादितं) प्रलयकालगर्जत्प्रक्षुभितपुष्करावर्तप्रगर्जितरवगम्भीरं चतुर्विधाऽऽतोयं, जातोऽवसरः, मवात् ततः कुमारो गाढोत्पीडित परिहितकटिवस्त्रो (वान्) दृढबद्धकेशपाशः प्रमुक्काऽऽभरणसंभारः कुलस्थविराकृतरक्षो अलनोट गुरुप्रताप दुष्प्रेक्ष्यः सन्निहितप्रातिहार्य इव भासुरो झटिति अवतरितः, तथा - कण्ठतटोटपरिहित पदतलविलुठद्विमलवनमाल: । आबद्धमलवलयो गर्जन् प्रलयमेघ इव ॥ १ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मल्ल युद्धार्थ नरविक्रमस्या गमनम् ॥ | ।। ८२ ।। Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नरविक्रमचरित्रे । मयभिंभलरत्तच्छो गवुद्धरकंधरो तुरियचवलं । पेच्छयजणपरियरिओ संपत्तो कालमेहोवि ॥ २॥ रे मल्ल ! मेल्लसु लहुं पुत्वन्जियविजयगवमेत्ताहे । अणुसरसु ममं सिग्धं अह भणिओ सो कुमारेण ॥ ३ ॥ सोउं कुमारवयणं जरोव गबो झडत्ति तस्स गओ । अणुचितिउं च लग्गो जुत्ताजुत्तं सबुद्धीए ॥ ४ ।। कहं ?-जइ एस मए विजिओ एयजणाओ तहावि नो कुसलं । अह एएण जिओऽहं वित्तिच्छेओ तओऽवस्सं ॥ ५ ॥ अतुलबलविक्कमस्स उ इमस्स विजएऽवि मज्झ संदेहो । ता उभयपासरज्जुब संकडं एयमावडियं ॥ ६॥ इय बहुभेयचिकप्पणवसाउलिजंतचित्तवित्तिस्स । फुट्ट तडत्ति हिययं तस्स कुमित्तस्स व रहस्सं ।। ७ ।। तओ जाओ कलयलो, उग्धोसियं च जणेण-अहो महप्पभावं दंसणं कुमारस्स, जेणावलोयणमेत्तेणवि वञ्जगंठिब निट्ठरं मदविकलरक्ताक्षो गर्वोद्धरकन्धरस्त्वरितचपलम् । प्रेक्षकजनपरिकरितः सम्प्राप्तः कालमेघोऽपि ॥२॥ रे मल्ल ! मुख्न लघु पूर्वार्जितविजयगर्वम् एतस्मा न् । अनुसर मम शीघ्रमथ भणित: स कुमारेण श्रुत्वा कुमारवचनं ज्वर इव गर्यो ज्ञटिति तस्य गतः। अनुचिन्तयितुं च लग्नो युक्तायुक्तं स्वबुद्ध्या कथम् ?-यथेष मया विजित एतज्जनात् तथापि न कुशलम् । अथैतेन जितोऽहं वृत्तिच्छेदस्ततोऽवश्यम् अतुलबलविक्रमस्य तु अस्य विजयेऽपि मम संदेहः । तस्मादुभयपावरज्जुरिव सङ्कटमेतदापतितम् इति बहुभेदविकल्पनवशाऽऽकुलायमानचित्तवृत्तेः । स्फुटितं तडेति हृदयं तस्य कुमित्रस्येव रहस्यम् ॥७॥ ततो जातः कलकलः, उद्घोषितं च जनेन-अहो महाप्रभावं दर्शनं कुमारस्य, येनावलोकनमात्रेणापि वज्रग्रन्थिरिव निष्ठुरं श्री. | नरविक्रमदर्शनेमात्रेण | कालमेघमहामल्लस्य पञ्चत्वगमनम् ॥ KONKAR RECIRCLECRECRCTC For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | 11 82 11 ॥ www.kobatirth.org फुट्ट तडति हिययमेयस्स, ता जयइ सहा कुमारो, एत्थंतरे ओयरिऊण मंचाओ चेडीजणपरिवुडाए सीलमईए खित्ता कुमारकंठदे से समं नियचित्तवित्तीए वरमाला, पवजियाई असंखघोससंखोभियभवणाई मंगलतूराई, जाओ णयरे पमोओ, तुट्टो राया सह मंतिसामंतेहिं, पारद्रो विवाहो महाविभूईए उभयपक्खपरितोसेणं, निवचिए य तंमि पगलंतमयज लुब्भडक रडतडुद्दाम भमिरममराणं । सुहलक्खणंकियाणं पंचसयाई गईदाणं ॥ १ ॥ मणपवणविणवेगाण जच्चतुरंगाण वकगीवाणं । वारस चेव सहस्सा रहाण दो तुंगसिंगाणं ॥ २ ॥ कणगस्म तीस कोडी चीर्णसुयपमुहवत्थरासीओ। दिन्नाओ कुमारस्स पाणिस्स विमोयणे रन्ना ॥ ३ ॥ कयमन्नपि सविसेसं कायचं, जाओ अवरोप्परं पणयभावो । अवश्वासरे य पेसिया कुमारेण पहाणपुरिसा देवसेण नरस्फुटितं तडेति हृदयमेतस्य तस्माज्जयति सर्वथा कुमारः, अत्रान्तरे अवतीर्य मचाच्चेटीजन परिवृतया शीलवत्याक्षिप्ता कुमारकण्ठदेशे समं निजचित्तवृत्या वरमाला, प्रवादितानि असंख्यघोषसंक्षोभितभवनानि मङ्गलतूर्याणि, जातो नगरे प्रमोदः, तुष्ठो राजा सह मन्त्रिसामन्तैः, प्रारब्धो विवाहो महाविभूत्या उभयपक्षपरितोषेण, निवर्तिते च तस्मिन् -- प्रगलन्मदजलोद्भटकरटतटोद्दामभ्रमद्धमराणाम् । शुभलक्षणाङ्कितानां पञ्चशतानि गजेन्द्राणाम् मनपवनजविनवेगानां जात्यतुरङ्गाणां वग्रीवाणाम् । द्वादश एव सहस्रा रथानां द्वौ तुङ्गशृङ्गाणाम् कनकस्य त्रिंशत्कोटि : चीनांशुकप्रमुखबखराशयः । दत्ताः कुमारस्य पाणेर्विमोचने राजा कृतमन्यदपि सविशेषं कर्तव्यम्, जातः परस्परं प्रणयभावः । अपरवासरे च प्रेषिता: कुमारेण प्रधानपुरुषा, देवसेननरपतेः For Private and Personal Use Only ।। १ ।। ।। २ । ॥ ३ ॥ Acharya Shri Kailassagarsuri Gyanmandir शीलवत्या वरमाला ssरोपणम् ॥ | ॥ ८४ ॥ Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ८५ ॥ www.kobatirth.org वहस्स पासे नियड्डाणगमणाणुन्नागहणनिमित्तं गंतूण निवेश्यं तेहिं नरवहस्स, तओ देवसेणेण पुणरवि सम्माणिओ पहाणवत्थुममपणेण कुमारो, निरूवियं गमणजोग्गं दिणं, निउत्ता दंडनायगा अणुगमणत्थं, अह पसत्थवासरे ससुरम्यभिईण कयमुचियकायहो पत्थओ कुमारी हरिकरिनरनियरसमेओ सनयराभिमुहं । एत्थंतरे सवालंकारधरिं सीलवई चेडियाजणसमेयं । लच्छिंव कुमारपुरो काउं रन्ना भणियमेयं ॥ १ ॥ पुति ! पवित्तं सीलं पालेजसु मा करेजसु कुसंगं । अणुवत्तिजसु गुरुजणमवणिञ्जसु दुविणयभावं || २ || सेविज नयमग्गं मियमहुरक्खरगिरं वएञ्जासि । आराहेजसु सपियं “ देवो भत्ता कुलबहूणं " || ३ || कुमरोऽवि इमं वृत्तो एसा एका सुया ममं इट्ठा | छायव सहयरी जह हवड़ सया तह तए किच्च ॥ ४ ॥ पार्श्वे निजस्थानगमनानुज्ञा ग्रहणनिमित्तं गत्वा निवेदितं तैर्नरपतेः ततो देवसेनेन पुनरपि संमानितः प्रधानवस्तुसमर्पणेन कुमारः, निरूपितं गमनयोग्यं दिनं, नियुक्ता दण्डनायका अनुगमनार्थम्, अथ प्रशस्तवासरे श्वशुरप्रभृतीनां कृतोचितकर्तव्यः प्रस्थितः कुमारो हरिकरिनर निकरसमेतः स्वनगराभिमुखम् । अत्रान्तरे सर्वालङ्कारधारी शीलवर्ती चेटिकाजनसमेताम् । लक्ष्मीमिव कुमारपुरः कृत्वा राज्ञा भणितमेतत् पुत्रि ! पवित्रं शीलं पालयेः मा कुर्याः [कार्षीः ] कुसङ्गम् | अनुवर्तेथा गुरुजनमपनयेर्दुर्विनयभावम् सेवस्व नयमार्गं मितमधुराक्षर गिरं वदेः । आराधयेः स्वप्रियं “ देवो भर्ता कुलवधूनाम् कुमारोऽपि इदमुक्तः एषा एका सुता ममेष्टा छायेव सहचरी यथा भवति सदा तथा त्वया कृत्यम् For Private and Personal Use Only ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्वशुरगृहात् स्वपुरं प्रति गमनेच्छा ॥ ॥ ८५ ॥ Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री नरविक्रम-5 चरित्रे । सादरनगरप्रवेशः॥ ॥८६॥ इय सिक्खविउं राया धूयं विरहग्गिद्मियसरीरो । अणुगमिऊण कुमार नियनयराभिमुहमह चलिओ ॥ ५ ॥ कुमारोऽवि पेच्छंतो नगनगरागरगामकाणणरमणिजं मेइणि साहितो विसमपल्लीनिलीणे भिल्लाहिवइणो पयट्टतो पुवनीईओ अवलोयंतो तावसजणनिसेविए अणवस्यडझंतघयमहुसमिहमहोसहिसमुच्छलंतवहलधूमपडलकयमेहसंकसिहंडितं. डवार्डचररमणिजे आसमपए, पइदिणपयाणएहि संपत्तो जयंतीए नयरीए बाहिरुजाणे, वद्धाविओ नरसिंघनरवई, काराविया नयरसोहा, जाया समुद्धयविचित्तचीणंसुयचिंधबंधुरा रायमग्गा, अह पसत्थंमि मुहुत्ते अंते उरपुरप्पहाणजणपरियरिएण नरिंदेण अणुगम्ममाणो नरविकमो नयरिं पविसि उमारद्धो, ठिया य रायमग्गोभयपासपासायमालासु तदवलोयणकोऊहलाउला कुसुमुम्मिस्सक्खयहत्था लोयसत्था, जाया य कुमाररूवपलोयणपाउब्मवंतविबिहवियाराण जुबईजणाण विम्भमा । कहं चिय? इति शिभयित्वा राजा दुहितर विरहाग्निदूनशरीरः । अनुगम्य कुमारं निजनगराभिमुखमथ चलितः ॥५॥ ___ कुमारोऽपि प्रेक्षमाणो नगनगराकरपामकाननरमणीयां मेदिनी साधयन् विषमपल्लीनिलीनान भिल्लाधिपतीन् प्रवर्तयमानः पूर्वनीतीरवलोकयन् तापसजननिषेवितान् अनवरतदद्यमानघृतमधुसमिन्महौषधिसमुच्छलहदूलधूमपटलकृतमेघशङ्काशिखण्डिताण्डवाडम्बररमणीयान् आश्रमपदान् प्रतिदिनप्रयाणकैः सम्प्राप्तो जयन्त्याः नगर्याः बहिरुद्याने, वर्धितः ( वर्धापितः ). नरसिंहनरपतिः, कारिता नगरशोभा, जाता समुद्भूतविचित्रचीनांशु कचिह्नवन्धुरा राजमार्गाः, अथ प्रशस्ते मुहूर्ते अन्तःपुरपुरप्रधानजनपरिकरितेन नरेन्द्रेण अनुगम्यमानो नरविक्रमो नगरी प्रवेष्टुमारब्धः, स्थिताश्च राजमार्गोभयपाश्वप्रासादमालासु तदवलोकनकुतूहलाकुलाः, कुसुमोन्मिश्राक्षतहस्ता लोकसार्थाः, जाताश्च कुमाररूपप्रलोकनप्रादुर्भवद्विविधविकाराणां युवतिजनानां विभ्रमाः । कथमेव - OCCASIANCAKCARRIES ॥८६॥ For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रम नगरनारीणां विस्मय चरित्रे । ॥८७॥ RECAS | पूर्वकमवलोकनम् ।। दवण कावि पडिजुबइकंतगंडत्थलंतसंकंतं । कुसुमक्खएहिं ताडइ ईसाईतिव्य रायसुयं ॥१॥ पवियंभियकुसुमाउहवमवियसियलोयणा पलोयंती । न मुणइ सकडिल्लंपिहु पत्रणेणायट्टियं अवरा ॥ २ ॥ कुमरपलोयणवामृढमाणसा निचला गिहग्गगया। अनिल चलंचलचूडा काविहु रेहड़ पडायव ॥ ३ ॥ अम्मे ! जामि पलोइदु() दसदिसं कोलाहला सुबए । सामा गच्छ मयच्छि ! निच्छियमिमो सो एइ रण्णो सुओ ॥४॥ दिवे जम्मि पणदुनिव्वुइमणा मुद्धावरा मग्ग(ङ्ग)णा । वढुंती विव सासुयाएँ पुरओ अन्ना इमं जंपइ ॥ ५॥ इय एवं सविलासाहिं नयरनारीहिं सच्चविजंतो। कुमरो बहसमेओ संपत्तो निययभवणमि ॥६॥ तहिं गएण य कया सविसेसं गुरुजणाण पणामाइपडिवत्ती, समप्पिओ य रण्णा अंबरतलमणुलिहतो निययभवणनिदृष्ट्वा कापि प्रतियुवतिकान्तगण्डस्थलांतसंक्रान्तम् । कुसुमाक्षतैस्ताडयति ईय॑न्तीव राजसुतम् ॥१॥ प्रविजृम्भितकुसुमायुधवशविकसितलोचना प्रलोकयन्ती । न जानाति स्वकटिल्लमपि हु पवनेनावर्तितमपरा ॥२॥ कुमारप्रलोकनव्यामूढमानसा निश्चला गृहापगता । अनिलचलाचलचूडा काऽपि हु राजते पताकेव ॥३॥ अम्ब ! यामि प्रलोकयितुं दशदिक्षु कोलाहलः श्रूयते । सामा गच्छ मृगाक्षि! निश्चितमथं स ऐति राज्ञः सुतः ॥ ४ ॥ दृष्टे यस्मिन् प्रणष्टनिवृत्तिमना मुग्धापरा अङ्गना । वर्तमानेव श्वश्वाः पुरतोऽन्या इदं जल्पति इत्येवं सबिलासाभिनगरनारीभिदृश्यमानः । कुमारो वधूसमेतः सम्प्राप्तो निजकभवने तत्र गतेन च कृता सविशेष गुरुजनानां प्रणामादिप्रतिपत्तिः, समर्पितश्च राज्ञा अम्बरतलमनुलिहन निजकभवननिर्विशेषः SAGARAASAR CAR+GARCASHANGABHAKAR ॥८७॥ For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे ॥ ८८ ॥ www.kobatirth.org व्विसेसो पासाओ कुमारस्स, तत्थ ठिओ य सो सको इव देवलोए धरणो इव पायाले विसयसुदं भुंजतो कालं गमेइ, अन्तरंतराय तुरगवाहियालिं च मत्तसिंधुरदमणं च मल्लजुज्झन्मसणं च राहावेहको ऊहलं च धम्मसत्यमवणं च दे संतरनयश्वत्तानिसामणं च गुरुचरणनिसेवणं च मग्गणजणमणोरहपूरणं च करेइत्ति । अह कुमारस्स कालकमेण सीलवईए सह विसयसुई भुंजमाणस्स कुसुमसे हरविजय से हरनामाणो जाया दोन्नि पुत्ता, ते य वल्लहा पियामहस्स, विविहप्पयारेहिं उबलालिखमाणा वडति । अन्या राहणो समीवे निसन्नमि नरविकमे जहोचियद्वाणनिविडंमि सेवगजणे मयभर संभरियसच्छंदजमुणावणविहारो तडपडारावतोडियनिविड घडणुत्तरतारसयप्पमाण लोहनिगडो सयखंडचुन्नियमहालाणखंभो निद्दयकरप्पहाराहयारोहगवग्गो पहाविओ नयरमज्झेण जयकुंजरो उम्मूलियगरुयदुममोडियगुरुविडव कडयडरउद्दो कुंभत्थलपणोलणप्रासादः कुमारस्य, तत्र स्थितश्च स शक्र इव देवलोके धरण इव पाताले विषयसुखं भुञ्जन् कालं गमयति, अन्तरान्तरा च तुरगवाहिकाली च मत्तसिन्धुरदमनं च मल्लयुद्धाभ्यसनं च राधावेधकुतूहलं च धर्मशास्त्रश्रवणं च देशान्तरनगरवार्तानिशमनं च गुरुचरणनिषेवणं च मार्गेणजनमनोरथपूरणं च करोतीति । अथ कुमारस्य कालक्रमेण शीलवत्या सह विषयसुखं भुञ्जतः कुसुमशेखरविजयशेखरनामानौ जातौ द्वौ पुत्रौ तौ च वल्लभौ पितामहस्य, विविधप्रकारैरुपलाल्यमानौ वर्धेते । अन्यदा राज्ञः समीपे निषण्णे नरविक्रमे यथोचितस्थान निविष्टे सेवकजने मदभरसंस्मृतस्वच्छन्दयमुनावनविहारः, तडतडारावत्रोटितनिबिडघटणोत्तरतारशतप्रमाण लोहनिगडः शतखण्डचूर्णितमहालानस्तम्भो निर्दयकर प्रहारा हतारोहकवर्गः प्रधावितो नगरमध्येन जयकुञ्जर उन्मूलितगुरुकद्रुममोटितगुरु बिटप कडकडरौद्रः कुम्भस्थलप्रणो For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पुत्रयुगलजन्म ॥ ॥ ८८ ॥ Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री नरविक्रम-2 चरित्रे । मदावस्थजयकुञ्जरोपद्रवः ।। CHOCAC 9 ॥८९॥ C पाडियसुरभवणसिहरम्गो अहकढिणकरप्फालणविहाडि उद्दामतुंगपागारो अइवेगुच्चालियकन्नतालविद्दवियमसलउलो अइरभसभरपहावणसपक्खकुलसेल चल्लिकयसको दढदंतदंडताडणढलढलियट्टालयसमूहो करघायदंतवेहणचरणुप्पीडणनिवाडियजणोहो सम्वत्थ भमइ भीमो जमोव्व जुगविगमसमयंमि, अह मंदरमहिजमाणमहोयहिघोसघोरे समुच्छलिए तियचउक्चच्चरेसु जणाणं अकंदियरवे पुच्छियं नरवडणा-भो भो किमेवं नयरे कोलाहलो सुम्मइत्ति ?, जणेण भणियं-देव! एस तुम्ह जयकुंजरो भग्गालाणखंभो नयरं विद्दवेइ, एवं सोचा विसजिया कुमारपमुहा पहाणलोया जयकुंजरगहणनिमित्तं, भणिया य-अरे ! सव्वहा सत्थघायं परिहरंतेहिं एयरस वट्टियव्यं, एवं च पडिवञ्जिय गया ते तदभिमुह, न य पेच्छंति कमवि उवार्य जेण हत्थी वसमुवगच्छइत्ति, एत्थंतरे वेलामासवत्तिणी गुरुगब्भभारवसविसंठुलनिवडंतचरणा गाढपाणभय कंपंतसरीरजट्ठी इओ दनपाटितसुरभवनशिखरामोऽतिकठिनकरस्फालनविघाटितोहामतुङ्गप्राकारोऽति वेगोच्चालितकर्णतालविद्रवितभ्रमरकुलोऽतिरभसभरप्रधावनसपक्षकुलशैलचलनकृतशङ्को दृढदन्तदण्डताडनढलढलिता पातिता]टालकसमूहः करधातदन्तवेधनचरणोत्पीडननिपातितजनौघः सर्वत्र भ्रमति भीमो यम इव युगविगमसमये, अथ मन्दरमध्यमानमहोदधिघोषघोरे समुच्छलिते त्रिकचतुष्कचत्वरेषु जनानामाक्रन्दितरवे पृष्टं नरपतिना-भो भो ! किमेवं नगरे कोलाहलः श्रूयत इति, जनेन भणितं देव ! एष युष्माकं जयकुञ्जरो भग्नालानस्तम्भो नगरं विद्रावयति, एवं श्रुत्वा विसर्जिताः कुमारप्रमुखाः प्रधानलोका जयकुञ्जरग्रहणनिमित्तं, भणिताश्च-अरे ! सर्वथा शस्त्रघातं परिहरद्भिरेतस्य वर्तितव्यम् , एवं च प्रतिपद्य गतास्ते तदभिमुखं, न च प्रेक्षन्ते कमप्युपायं येन हस्ती वशमुपगच्छतीति, अत्रान्तरे वेलामासवर्तिनी गुरुगर्भभारवशविसंस्थुलनिपतच्चरणा गाढप्राणभयकम्पमानशरीरयष्टिरित % % % %** % % का८९॥ For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ९० ॥ www.kobatirth.org ओय धावती एगा कुलंगणा दिट्ठा जयकुंजरेण, तओ उल्लालियकरग्गो पत्रणवेगेण धाविओ तीसे अभिमुहो, सावि कुंजरं तहा सिग्घंमागच्छतं पेच्छिऊण सज्झसभरनिरुद्ध पयप्पयारा कलुगाई दीणाई विलविउं पयत्ता, कहं चिय :हे माइ भाय ताया तायद में मा उवेक्खह इयाणिं । एसो मम वहणट्ठा दुट्ठकरी पासमलियइ ॥ १ ॥ हं हो पेच्छगलोया ! निक्करुणा करिवरं पडिक्खलह । गुरुगन्भभरकंता एसा संपद विवजामि ॥ २ ॥ अहह कहं पावकरी एसो सो आगओ मम समीवे। निस्सरणा निताणा कमुवाथं संपइ सरामि १ ॥ ३ ॥ किं कोऽवि महापुरिसो परोवयारत्थधरियनियपाणी । एत्थ न पेच्छइ सहसा मं दुक्खतं विणस्संतिं ॥ ४ ॥ इय दीणकलुणवयणाई पोगसो भासिऊण खणमेकं । मुच्छानिमीलियच्छी घसति सा महियले पडिया ।। ५ ।। स्ततश्च धावन्त्येका कुलाङ्गना दृष्टा जयकुञ्जरेण तत उल्लालितकरामः पवनवेगेन धावितस्तस्या अभिमुखः, साऽपि कुञ्जरं तथा शीघ्रमागच्छन्तं प्रेक्ष्य साध्वसभरनिरुद्धपदप्रचारा करुणानि दीनानि विछपितुं प्रवृत्ता, कथमेव ? - ॥ २ ॥ हे मातः ! भ्रातः ! तात ! त्रायध्वं मां मा उपेक्षध्वमिदानीम् । एष मम वचनार्थं दुष्टकरी पार्श्वमालीयते ॥ १ ॥ हूं हो प्रेक्षक लोकाः ! निष्करुणाः करिवरं प्रतिस्खलयत । गुरुगर्भभाराक्रान्ता एषा सम्प्रति विपद्यते अहह कथं पापकरी एष स आगतो मम समीपे ? । निश्शरणा निखाणा कमुपायं सम्प्रति स्मरामि ? ॥ ३ ॥ किं कोऽपि महापुरुष: परोपकारार्थघृतनिजप्राणः । अत्र न प्रेक्षते सहसा मां दुःखात विनश्यन्तीम् इति दीनकरुणवचनान्यनेकशो भाषित्वा क्षणमेकम् । मूर्च्छनिमीलिताक्षी घस इति सा महीतले पतिता ॥ ५ ॥ 118 11 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सगर्भ युवत्याः क्रन्दनम् ॥ ॥ ९० ॥ Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobalirth.org Acharya Shri Kailassagarsuri Gyanmandie युवतिरक्षा || नरविक्रमचरित्रे। ॥९ ॥ HOROSCORECASE सोवि करिवरो दढरोसभररत्तणेत्तो संपत्तो तीसे थेवंतरेण, दिट्ठा य सा कुमारेण भयवसभूमिनिस्सहनिवडियंगी, चिंतियं च-अजुत्तमजुत्तमियाणि उवेहणं एयाए, जओ एक अबला एसा अन्नं गुरुगभभारविवसंगी। अन्नं पुण मुच्छाए निमीलियच्छी धरणिपडिया ॥१॥ अन्नं च पुणो तायस्स एस जयकुंजरो अतीव पिओ। सत्येण न हतब्बो विसममिमं निवडियं कजं ॥ २॥ अहवा रूसउ ताओ जं भवइ तं करेउ मम इहि । हतब्बो एस करी 'दुबलजणपालणं धम्मो' ॥३॥ इय निच्छिऊण निबिडबद्धदुगुलंचलो तुरंगाओ अवयरिऊण अवलोइजंतो नरनारीजणेण निवारिजंतो पासवत्तिपरियणेण पडिखलिजमाणो अंगरक्खेहिं निरवेक्खो नियजीवियस्स सिग्धं पधाविऊण मेहस्स व मयजलासारपसमियरयनियरस्स सोऽपि करिबरो दृढरोषभररक्तनेत्रः सम्प्राप्तस्तस्याः स्तोकान्तरेण, दृष्टा च सा कुमारेण भयवश भूमिनिस्सहनिपतिताङ्गी, चिन्तितं च-अयुक्तमयुक्तमिदानीमुपेक्षणं एतस्याः, यत: एकमवला एषा अन्यद् गुरुगर्भभारविवशाङ्गी। अन्यत् पुनर्मूर्छया निमीलिताक्षी धरणिपतिता ॥१॥ अन्यच पुनस्तातस्य एष जयकुञ्जरोऽतीव प्रियः । शवेण न हन्तव्यो विषममिदं निपतितं कार्यम् ॥२॥ अथवा रुष्यतु तातो यद्भवति तत्करोतु ममेदानीम् । हन्तव्य एष करी “ दुर्बलजनपालनं धर्मः” ॥३॥ इति निश्चित्य निबडबद्धदुकूलाञ्चलस्तुरङ्गादवतीर्यावलोक्यमानो नरनारीजनेन निवार्यमाणः पार्श्ववर्तिपरिजनेन प्रतिस्खल्यमानोऽगरक्षकैनिरपेक्षो निजजीवितस्य शीघ्र प्रधाव्य मेधस्येव मदजलाऽऽसारप्रशमितरजोनिकरस्य ACADCASCHARCHERS ॥९१ For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयकुञ्जरविनाशः॥ नरविक्रमचरित्रे ।। ॥९२ ॥ कयगंभीरगलगजियस्स सहस्सनयणोच थेवंतरेणासंपत्तस्म जयकुंजरस्स करणप्पओगवसेण आरूढो पट्ठिदेसंमि कुमारो, * ताडिओ य कुलिसनिटुरेण मुट्ठिप्पहारेण करी कुंभत्थलंमि, अह खस्यरं रोसमुवागओ मणागपि अनियत्तंतो नारीवहाओ सो कुमारेण जमजीहादुन्विसहाए खग्गघेणूए आहओ सव्वसत्तीए कुंभजुयलंतराले, तओ पढमुग्गमंतरविमंडलाओव्व करपसरो खरपवणपणुनकमलसंडाओव मयरंदनीसंदो महागिरिगेरुयागराओव्य निम्भरसलिलुप्पीलो कुंभत्थलाओ से बूढो महा. रुहिरप्पवाहो, सहसच्चिय विगयनयणोवलंभो विहलंधलीभृओ मओ इव मुच्छिओ इव दढपासमहस्ससंजमिओ इव निचलो ठिओ करी, तओ अवयरिऊण कुमारेण संठविया सा भूमिगया इत्थिया, विमुक्का य समीहियपएसंमि, सयंपि गओ नियमंदिरं, सोऽवि करिवरो गहिओ आरोहेहिं पारद्धो अणवरयजलघडसहस्सखेवेण सिसिरोवयारो, पयट्टावियाई घायविसोहणाई, __ कृतगम्भीरगलगर्जितस्य सहस्रनयन इव तोकान्तरेणासम्प्राप्तस्य जयकुञ्जरस्य करणप्रयोगवशेनारूढः पृष्टिदेशे कुमारः, ताडितश्च कुलिशनिष्ठुरेण मुष्टिप्रहारेण करी कुम्भस्थले, अथ खरतरं रोषमुपागतो मनागपि अनिवर्तयन् नारीवधात स कुमारेण यमजिह्वादुर्विसहया खड्गधेन्वा आहतः सर्वशन्या कुम्भयुगलान्तरे, ततः प्रथमोद्गच्छद्रविमण्डलादिव करप्रसरः खरपवनप्रणो. दितकमलखण्डादिव मकरन्दनिःस्यन्दो महागिरिगेरुकाकरादिव निर्भरसलिलोत्पीडः कुम्भस्थलात् तस्य व्यूढो महारुधिरप्रवाहः, सहसैव विगतनयनोपलम्भो विह्नलान्धीभूतो मृत इव मूच्छित इव दृढपाशसहस्रसंयमित इब निश्चलः स्थितः करी, ततोऽवतीर्य कुमारेण संस्थापिता सा भूमिगता स्त्री, विमुक्ता च समीहितप्रदेशे, स्वयमपि गतो निजमन्दिरं, सोऽपि करिवरो गृहीत आरोहकैः प्रारब्धोऽनवरतजलघटसहस्रक्षेपेण शिशिरोपचारः, प्रवर्तितानि घातविशोधनानि, %tka%% CAINEKHABAR A5% 85% ॥९२॥ For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । गजवघे नृपस्य रोषः॥ ॥९३॥ ROCROSOCIRCRACT महाविमद्देण नीओ निययावासे. निवेइयं नरवहणो जहावित्तं, रुट्ठो राया, परं सोयमुवागओ, मणि उमादत्तो य रे रे वच्चह पुरिसा! निस्सारह तं सुयं दुरायारं । जयकुंजरेऽवि निहए अञ्जवि इह वसइ जोऽलजो ॥१॥ अवो साहसतुट्ठाएँ तीए देवीऍ सुंदरो दिनो। पुत्तो अमिचरूवो देवाविहु विप्पयारंति ॥ २॥ नूर्ण मुढो लोओ तम्मद पुत्तस्स जो निमित्तंमि । न मुणह एवंविहदोससाहणे पयडसत्तु ॥ ३॥ अन्नाणविलसियमिणं गई अपुत्तस्स जं निवारेंति । इहलोयप्पडिणीओ परलोयसुद्दो कहं होजा? ॥४॥ नीसेसरजसारं एवं जयकुंजरं हणतेण | कह मह सावेक्खतं पुत्तेण पयासिय भणसु ॥५॥ ता जह पुर्व एकण रक्खियं खोणिवलयमक्खंडं । रक्खिस्सामि तहेहि निस्सारह वेरियं एयं ॥६॥ महाविमन नीतो निजकाऽऽवासे, निवेदितं नरपतेर्यथावृतं, रुष्टो राजा, परं शोकमुपागतः, भणितुमारब्धश्च रे रे ब्रजत पुरुषाः ! निस्सारय तं सुतं दुराचारम् । जयकुञ्जरेऽपि निहते अद्यापीह वसति योऽलज्जः ॥१॥ अव्वो साहसतुष्टया तया देव्या सुन्दरो दत्तः । पुत्रोऽमित्ररूपो देवा अपि हु विप्रतारयन्ति नूनं मूढो लोकस्ताम्यति पुत्रस्य यो निमिचे । न जानाति एवंविधदोषसाधने प्रकट शत्रुत्वम् अज्ञानविलसितमिदं गतिमपुत्रस्य यन्निवारयति । इह लोकप्रत्यनीक: परलोक सुखः कथं भवेत् ? निःशेषराज्यसारमेनं जयकुञ्जरं प्रता । कथं मम सापेक्षत्वं पुत्रेण प्रकाशितं भण ॥५ ॥ ततो यथापूर्वमेकेन रक्षितं क्षोणिवलयमखण्डम् । रक्षिष्यामि तथेदानीं निस्सारय वैरिकमेतम् ॥ ९३ ॥ For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ९४ ॥ www.kobatirth.org जो एरिसं अणत्थं वीसत्यो कुणइ वसह निस्संको । सो नूण ममंपि विणासिऊण रखंपिहु हरेजा || ७ || इय पुणरुतं नरवस्स निच्छयमुवलन्भ विमणदुम्मणा गया कुमारसमीवं रायपुरिसा, तं च पण मिऊण सामवयणा निविडा एगदेसे, पलोइऊण य तेसिं मुहसोहं भणियं कुमारेण किं भो ! गाढमुविग्गा दीसह ९, साहह किमेत्थ कारण ? खणंतरं निरुद्धकंठं चिट्ठिय दीहुण्हुण्डमुकनीसासपुरस्सरं दुस्सहविरहविहुरनिस्सरं तबाहप्पवाहं परानुसियलोयणजुयलं भणियं पुरिसेहिं- कुमार ! निम्भग्गसिरसेहरा किं साहेमो ?, कुमारेण भणियं कहं चिय १, पुरिसेहिं भणियं-जेण तुम्हेहिं सह दुस्सहो दीविरहो भविस्सइति, इंगियाकारकुसलत्तणओ परियाणिऊण तेसिमभिप्पायं भणियं कुमारेण किं कुविओ ताओ निविसयमाणवेह ?, रायपुरिसेहिं भणियं -कहमेयं परुसक्खरं देवदुल्लहाणं तुम्ह भणिजह ?, सयमेव जाणह तुम्भे जमेत्थ पत्तकालं, यमनर्थं विश्वस्तः करोति वसति निशङ्कः । स नूनं मामपि विनाश्य राज्यमपि हु हरेत् || 10 || इति पुनरुक्तं नरपतेर्निश्चयमुपलभ्य विमनसो दुर्मनसो गताः कुमारसमीपं राजपुरुषाः, तं च प्रणम्य श्यामवदना निविष्टा एकदेशे, प्रलोक्य च तेषां मुखशोभां भणितं कुमारेण किं भो गाढमुद्विग्ना दृश्यध्वे ? कथयत किमत्र कारणं ? क्षणान्तरं निरुद्धकण्ठं स्थित्वा दीर्घोष्णोष्णमुक्तनिःश्वासपुरस्सरं दुस्सहविरहविधुरनिस्सरद्वाष्पप्रवाहं परामुश्यलोचनयुगलं भणितं पुरुषै: - कुमार ! निर्भाग्यशिरःशेखराः किं कथयामः ?, कुमारेण भणितं - कथमेव ? पुरुषैर्भणितं येन युष्माभिः सह दुस्सहो दीर्घविरहो भविष्य - तीति, इङ्गिताऽऽकारकुशलत्वेन परिज्ञाय तेषामभिप्रायं भणितं कुमारेण किं कुपितस्तातो निर्विषयमाज्ञापयति ?, राजपुरुषैर्भणितं - कथमेतत् परुषाक्षरं देवदुर्लभानां युष्माकं भण्यते ? स्वयमेव जानीथ यूयं यदत्र प्राप्तकालं, For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir राजपुरुष द्वारा नर विक्रमस्य विदेश गमन शिक्षा ॥ ॥ ९४ ॥ Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir C नरविक्रमचरित्रे। साधं. चलनाय शीलवत्या आग्रहः॥ % ॥ ९५॥ तओ वत्थतंबोलाइणा पूइऊण रायपुरिमा सट्ठाणे पेसिया कुमारेण, वाहराविया य निययसेवगा, भणिया य-भो महाणुभावा! वारणसिरवियारणकुविएण ताएण निविसओ आणत्तोम्हि, ता गच्छह नियट्ठाणेसु तुम्भे, अवसरे पुणरवि एजहत्ति, सम्माणिऊण सप्पणयं पेसिया, देवी य सीलबई भणिया, जहा-गच्छसु पिए ! तुमंपि पियहरं, पत्थावे पुणरवि एजाहि, सा य खणमवि विओगदुक्खममहमागी जमणाजलसच्छदं सकजलं नयणवाहप्पवाहं मुंचती रोविउं पयत्ता, संठविया कुमारेण तेहिं तेहिं महुरवयणेहि, नेच्छइ य सा खणमवि विओगं, तओ भणिया कुमारेण-पिए ! दुग्गा मग्गा आजम्मसुहलालियाणं दढमजोग्गा य, असंजायसरीरबला बालजुयलपरिबुडा य तंसि, ता विरम सबहा ममणुग्गहं कुणमाणी इमाओ असग्गहाओत्ति, सीलवईए भणियं-अजपुत्त ! तइया ताएण तुह किमुवइ8, कुमारेण भणियं-न सरामि, सीलवईए जंपियं ततो वस्त्रताम्बूलादिना पूजयित्वा राजपुरुषाः स्वस्थाने प्रेषिताः कुमारेण, व्याहारिताश्च निजकसेवकाः, भणिताश्च भो Bा महानुभावाः ! वारणशिरोविदारणकुपितेन तातेन निर्विषय आज्ञप्तोऽस्मि, तस्मादृ गच्छत निजस्थानेषु यूयम् , अवसरे पुनरपि । एयातेति, समान्य सप्रणयं प्रेषिताः, देवी च शीलवती भणिता, यथा-गच्छ प्रिये ! त्वमपि पितृगृहं, प्रस्तावे पुनरपि एयाः, सा च क्षणमपि वियोगदुःखमसहमाना यमुनाजलसच्छभं सकजलं नयनबाष्पप्रवाहं मुञ्चन्ती रोदितुं प्रवृत्ता, संस्थापिता कुमारेण | तैस्तैर्मधरवचनैः, नेच्छति च सा क्षणमपि वियोग, ततो भणिता कुमारेण-प्रिये ! दुर्गा मार्गा आजन्मसुखलालितानां दृढमयोग्याश्च, असंजातशरीरबला बालयुगलपरिवृता च त्वमसि, तस्माद्विरम सर्वथा ममानुग्रहं कुर्वाणाऽस्मादसवहादिति. शीलवत्या भणितम्-आर्यपुत्र | तदा तातेन तव किमुपदिष्टम् ? कुमारेण भणित-न स्मरामि, शीलवत्या जल्पितं ECREACHESCRENC1-000-5 For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie नरविक्रमचरित्रे । श्रीनरविक्रमस्य विदेश| गमनम् ॥ ॥९६॥ मम एकच्चिय धूया एसा अच्चंतं निव्वुइट्ठाणं छायव सहचरी जह हवइ सया तह तए किचंति, कुमारेण भणियं-पिए ! सुमरियमियमियाणिं, तीए जंपियं-ता कीस नियत्तेसि मं?, कुमारेण भणियं-मग्मगाढपरिस्समकारणेण नियमि, जइ पुण अवस्समेवागंतवं मए समं ता पउणा भवसु, विमुंचसु भवणनिवासाभिरई परिचय सुकुमारत्तणति, सीलबईए भणियं-एसा समसुहदुक्खसहा जाया पगुणम्हि तओ करकलियसरामणो पिढिप्पएसबद्धतोणीरो सुयजुयलसमेयाए सीलवईए सहिओ सुहपसुत्तेसु नयरलोएसु पसंतेसु गीयरवेसु सट्ठाणनिविद्वेसु अंगरक्खेसु पमत्तेसु जामकरिघडाधिरूढेसु सुहडेसु इओ तओ | पेसिएसु नियचेडगेसु नीहरिओ नयराओ कुमारो, अविच्छिन्नप्पयाणएहिं परं रजंतर गंतुं पबत्तो य। इओ य आयन्निऊण कुमारस्स विदेसगमणं सयलोऽवि नयरीजणो मुक्तकंठं बिलविउमारद्धो, मंतिणोऽवि परिचत्तनीसेस ममैकैव दुहिता एषाऽत्यन्तं निवृत्तिस्थानं छायेव सहचरी यथा भवति सदा तथा त्वया कृत्यमिति, कुमारेण भणित-प्रिये ! स्मृतमिदमिदानीम् , तया जल्पितम्-ततः कस्मानिवर्तयसि मां, कुमारेण भणितम्-मार्गगाढपरिश्रमकारणेन निवर्तयामि, यदि पुनरवश्यमेवागन्तव्यं मया समं तर्हि प्रगुणा भत्र, विमुश्च भवननिवासाभिरति परित्यज सुकुमारत्वमिति, शीलवत्या भणितम्एषा समसुखदुःखमहा जाता प्रगुणाऽस्मि, ततः करकलितशरासनः पृष्ठप्रदेशबद्धतूणीरः सुतयुगलसमेतया शीलवत्या सहितः सुखप्रसुप्तेषु नगरलोकेषु प्रशान्तेषु गीतरवेषु स्वस्थाननिविष्टेषु अङ्गरक्षकेषु प्रमत्तेषु यामकरिघटाधिरूढेषु सुभटेषु इतस्ततःप्रेषितेषु निजचेटकेषु निस्मृतो नगरात् कुमारः, अविच्छिन्नप्रयाणकैः परं राज्यान्तरं गन्तुं प्रवृत्तश्च । इतश्चाऽऽकर्ण्य कुमारस्य विदेशगमनं सकलोऽपि नगरीजनो मुक्तकण्ठं विलपितुमारब्धः, मन्त्रिणोऽपि परित्यक्तनिःशेषराज्य ॥ ९६॥ For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे। मन्त्रिणा नृपति प्रति रोषः ।। ॥९७॥ KitoTOCRASACREAST रजवावारा हरियसबस्ससारा इव विमणदुम्मणा गंतूण नरनाहं उवलंभिउं पवत्ता, कहं विय ? तिलतुसमित्तंपिहु नियपओयणं अम्ह साहिउं देवो । पुट्विं करिसु इण्डि पवयमेत्तेऽवि नो पुट्ठा ॥१॥ ता देव ! जुत्तमेयं काउं किं तुम्ह थेवकज्जेऽवि ? । रजमरधरणधीरो जमेस निवासिओ कुमरो ॥ २॥ किं एगदुद्रुकुंजरकरण निय जीयनिविसेसस्स । पुत्तस्स एरिसगई विहिया केणावि नरवइणा ? ॥३॥ किं वा विझमहागिरिपरिसरधरणीऍ कुंजरकुलाई । हरियाई तक्करहिं जं देवो ववसिओ एवं ॥ ४ ॥ इत्थीए रक्खणओ किमजुत्तं नणु कयं कुमारेण । नियडिंभदुदुचेट्ठावि जोइ जणयस्स संतोसं ॥ ५॥ पररजेसु य अजसो अम्हाण पयासिओ तए नूणं । जह नरसिंघनराहिवरञ्जमुवेक्खंति गुरुणो य ।। ६ ॥ व्यापारा हतसर्वस्वसारा इव विमनो दुर्मनसो गत्वा नरनाथमुपलम्भयितु प्रवृत्ताः, कथमेव ? तिलतुषमात्रमपि हु निजप्रयोजनमस्माकं कथयित्वा देवः । पूर्वमकरोरिदानी पर्वतमात्रेऽपि नो पृष्टाः ॥१॥ ततो देव ! युक्तमेतत् कर्तुं किं तव स्तोककार्थेऽपि । राज्यभारधरणधीरो यदेष निर्वासितः कुमारः ॥२॥ किमेकदुष्टकुञ्जरकृतेन निजजीवनिर्विशेषस्य । पुत्रस्येशगतिर्विहिता केनापि नरपतिना? ॥ ३॥ किंवा विन्ध्यमहागिरिपरिसरधरण्यां कुञ्जरकुलानि । हृतानि तस्करैयेहवो व्यवसितवानेवम् खिया रक्षणतः किमयुक्तं ननु कृतं कुमारेण । निजडिम्भदुष्टचेष्टाऽपि जनयते जनकस्य सन्तोषम् परराज्येषु चायशोऽस्माकं प्रकाशितं त्वया नूनम् । यथा नरसिंहनराधिपराज्यमुपेक्षन्ते गुरवश्च ॥९७॥ For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नरसिंह नरविक्रमचरित्रे । भूपति चित्तसन्तापः॥ ॥ ९८॥ SECRETAROCHECKASAROO ता गिण्हह नियमुई सह मवणधणेहिं मोकलह अम्हे । न सहिस्सामो एत्तियमवजसरयफसणं देव ! ॥ ७ ॥ इय मंतीहिं भगिए राया संजायचित्तसंतावो । अन्भुवगयनियदोसो ताहे ते भणिउमाढत्तो ॥ ८॥ मरिसह मम अवराहं जमपुच्छिय एरिसं कयं कजं । नो कोवभराओं जओ जुत्ताजुत्तं मए नायं ॥ ९॥ जह तुम्मे भणह तहा न कोऽवि दोसेऽवि चयइ नियपुत्तं । इय वइयरछ उमेणं मन्ने लच्छीऍ छलिओऽहं ॥१०॥ जं पुण इय दोसाओ मंतित्तविमोयणं कुणह तुम्मे । एसेव निरंजणसामिभत्तिजुत्ताण होइ मई ॥ ११ ॥ केवलमेको पुत्तो रजसमत्थो गओ विदेसंमि । तुम्हेवि उवेक्खह में उभयं सोढुं न सकोऽहं ।। १२ ॥ ता संपयं पसीयह रजं चिंतेह लहह कुमरस्स । सवत्थावि पउति एत्तो रोसेण पज्जत्तं ॥ १३ ॥ तस्माद् गृहणीत निजमुद्रां सह भवनधनैर्मुत्कलयतास्मान् । न सहिष्याम एतावदपयशोरजःस्पर्शनं देव ! ॥७॥ इति मन्त्रिभिर्भणिते राजा संजातचित्तसन्तापः । अभ्युपगतनिजदोषस्तदा तान् भणितुमारब्धः ॥ ८ ॥ मृध्यत ममापराधं यदपृष्टा ईदृशं कृतं कार्यम् । न कोपभराद् यतो युक्तायुक्तं मया ज्ञातम् यथा यूयं भगत तथा न कोऽपि दोषेऽपि त्यजति निजपुत्रम् । इति व्यतिकरच्छद्मना मन्ये लक्ष्म्या छलितोऽहम् ॥१०॥ यस्पुनरेतदोषान् मन्त्रिस्वविमोचनं कुरुथ यूयम् । एषैव निरञ्जनस्वामिभक्तियुक्तानां भवति मतिः ॥११॥ केवलमेकः पुत्रो राज्यसमर्थो गतो विदेशे। यूयमप्युपेक्षध्वे मामुभयं सोढुं न शक्तोऽहम् ॥१२॥ तस्मात् साम्प्रतं प्रसीदत राज्यं चिन्तयत लभध्वं कुमारस्य । सर्वत्रापि प्रवृत्तिमतो रोषेण पर्याप्तम् ॥१३॥ CHASABHARASAAS ॥ ९८॥ For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । ॥९९॥ 1435ASHIOC एवं गाढनिबंधेणं पडिबन्न मंतिजणेणमेयं, पेसिया य सयलदिसासु वस्तुरयाधिरूढा पुरिसनियरा कुमारनेसणनिमित्तं, है नरविक्रमगया य सवत्थ, निरूविओ सबजत्तेण, न केणवि दिसाभागमेतपि वियाणियं, तओ कइवयवासराई वियरिय तेसु तेसु कुमाराठाणेसु अकयकजेहिं चेव नियत्तिऊण तेहिं सिट्ठो सभानिविदुस्स मंतिजणसमेयस्स नरिंदस्स कुमाराणुवलंभवुत्तो, तं च न्वेषणसोचा अञ्चतं सोगं कुणतो राया वागरिओ मंतीहि-देव ! अलं परिदेविएण, न कयाइ करतलाओ विगलिओ पुणोवि निमित्तं पाविजइ चिंतामणी, न य दढकुनयदंडताडिया पुणोऽवि मंदिरे निवसइ रायलच्छी, न गाढमकारणावमाणिओ नियत्तइ पुरुषाणां सप्पुरिसजणो, राइणा भणियं-जइ पढममेव सो तुम्हेहिं नियत्तिओ होतो ता जुत्त हुन्तं, मंतीहिं भणियं-जइ मूलेऽवि से न गमनम् ।। रोसुप्पायणं देवो करेंतो ता जुत्ततरं हृतं । अवि य एवं गाढनिर्बन्धेन प्रतिपन्नं मन्त्रिजनेनैतत्, प्रेषिताश्व सकलदिक्षु वरतुरगाधिरूढाः पुरुषनिकराः कुमारान्वेषणनिमित्तं, गताश्च सर्वत्र, निरूपितः सर्वयत्नेन, न केनापि दिग्भागमात्रमपि विज्ञातं, ततः कतिपयवासराणि विचर्य तेषु तेषु स्थानेषु अकृतकार्यरेव निवृत्य तैः शिष्टः सभानिविष्टस्य मन्त्रिजनसमेतस्य नरेन्द्रस्य कुमारानुपलम्भवृत्तान्तः, तं च श्रुत्वाऽत्यन्तं शोकं कुर्वन् राजा व्याकतो मन्त्रिभिः-देव ! अलं परिदेवितेन, न कदाचित् करतलाद् विगलितः पुनरपि प्राप्यते चिन्तामणिः, न च दृढकुनयदण्डताडिता पुनरपि मन्दिरे निवसति राजलक्ष्मीः, न गाढमकारणापमानितो निवर्तते सत्पुरुषो जनः, राज्ञा भणित-यदि प्रथममेव स युष्माभिर्निवर्तितोऽभविष्यत्तर्हि युक्तमभविष्यत् , मन्त्रिभिर्भणितं-यदि मूलेऽपि तस्य न रोषोत्पादनं देवोऽकरिष्यत्तदा युक्ततरमभविध्यत् । अपि च ॥९९॥ CHANNECORRUCHCHECit % 4-OC For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥१००॥ www.kobatirth.org कणसे जाए जह बुद्धी बंधुरा पवित्थरह । तह जइ पढमं चिय होज देव ! ता किं न पञ्जतं १ ॥ १ ॥ धन्ना सबुद्धिविभवेण जाणिउं वत्थु तस्स य सरूवं । पढमं चिय सुग्गहियं कुणंति सप्पस्स वयणं व ॥ २ ॥ रन्ना वृत्तं सच्चं एयमहो केवलं बहुसणाहो । जाणेण विणा कह सो दूरपहं पाविओ होही ? || ३ || मंतीहिं तओ मणियं जेणेसा विहडणा कया देव !। सो दूरेऽवि नएआ नूण कुमारं लहुं दडवो ॥ ४ ॥ एवं चिरं परितपिय पुणोवि चारपुरिसे[ हिं ] कुमारवत्ताजाणणत्थं पेसिय नियनियठाणेसु गया मंतिणो, रायावि सुविरहवेयणाविहुराए चंपयमालाए देवीए संठवणनिमित्तमंतेउरं गओत्ति ॥ इओ य सो कुमारो कर्मकमेण गच्छंतो चिरकमलवणविहारुविग्गाए लच्छिदेवीए तुट्टेण पयावरणा निवासनिमित्तं व कार्यविनाशे जाते यथा बुद्धिर्बन्धुरा प्रविस्तरति । तथा यदि प्रथममेव भवेद्देव ! तर्हि किं न पर्याप्तम् ? ॥ १ ॥ धन्याः स्वबुद्धिविभवेन ज्ञात्वा वस्तु तस्य च स्वरूपम् । प्रथममेव सुगृहीतं कुर्वन्ति सर्पस्य वदनमिव राज्ञा उक्तं सत्यमेतदहो केवलं वधूसनाथः । यानेन विना कथं स दूरपथं प्राप्तो भविष्य ॥ २ ॥ मन्त्रिभिस्ततो भणितं येनैषा विघटना कृता देव ! स दूरेऽपि नयेन्नूनं कुमारं लघु देवः एवं चिरं परितप्य पुनरपि चारपुरुषान् कुमारवार्ताज्ञानार्थं प्रेषयित्वा निजनिजस्थानेषु गता मन्त्रिणः, वेदनाविधुरायाञ्चम्पकमालाया देव्याः संस्थापननिमित्तमन्तःपुरं गत इति । इतश्च स कुमारः क्रमक्रमेण गच्छन् चिरकमलवनविहारोद्विग्नाया लक्ष्मीदेव्यास्तुष्टेन प्रजापतिना निवासनिमित्तमिव विर For Private and Personal Use Only ॥ ३ ॥ || 8 || राजाऽपि सुतविरह Acharya Shri Kailassagarsuri Gyanmandir शान्त्यर्थं नृपस्य देवीपार्श्वे आगम नम् ॥ ॥१००॥ Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे। स्यन्दनपुरे नरविक्रमः। ॥१०॥ CACIRCANCERT विरइए नाणाविहतरुणतरुसामलियसयलरविकरपसरे अणेगकोडीसरीयजणसंकुले संदणपुरवेलाउले संपत्तो, अवियाणमाणो य तहाविहं गेहंतरं गोपुरपच्चासन्नस्स पाडलाभिहाणमालागारस्स मंदिरंमि पविट्ठो, दिवो य सो पाडलेण विनाओ य विसिट्ठागिईए जहा नूणं कोई एस महापुरिसोत्ति, तओ अब्भुट्ठिऊण सपणयं कया उचियपडिवत्ती, दंसिओ गिहस्स एगदेसो, निकारणवच्छल्लयाए य भायरं व तं उवयरिउमादत्तो, कुमारोऽवि तत्थढिओ सहभट्ठोव पवंगमो दिणगमणियं कुणंतो अच्छइ । अन्नया य पुत्वसमाणियंमि निट्ठियंमि दविणजाए पाडलेण भणियं-कुमार ! महायस निववसायाणं केरिसो निवाहो', ता परिचयसु आलस्सं, गिण्हसु ममारामस्स एगदसं, समुच्चिणसु कुसुमाई, गुंथिऊण य विविहमालाओ विक्किणसु रायमगंमि जहा सुहेण चेव निवहइ तुह परिग्गहोत्ति । चिते नानाविधतरुणतरुश्यामलितसकलरविकरप्रसरेऽनेककोटीश्वर जनसङ्कले स्यन्दनपुरवेलाकुले सम्प्राप्तः, अविजानानश्च तथाविधं गेहान्तरं गोपुरप्रत्यासन्नस्य पाटलाभिधानमालाकारस्य मन्दिरे प्रविष्टः, दृष्टश्च सः पाटलेन, विज्ञातश्च विशिष्टऽऽकृत्या यथा नूनं कोऽपि एष महापुरुष इति, ततोऽभ्युत्थाय सप्रणयं कृतोचितप्रतिपत्तिः, दर्शितो गृहस्यैकदेशः, निष्कारणवत्सलतया च भ्रातरमिव तमुपचरितुमारब्धः, कुमारोऽपि तत्र स्थितः स्वयूथभ्रष्ट इव प्लवङ्गमो दिनगमनिका कुर्वन्नास्ते । अन्यदा च पूर्वसमानीते निष्ठिते द्रविणजाते पाटलेन भणितं-कुमार ! महायशः ! निर्व्यवसायानां की दृशो निर्वाहः ? तस्मात्परित्यजाऽऽलस्य, गृहाण ममाऽऽरामस्यैकदेश, समुच्चिनु कुसुमानि, प्रथित्वा च विविधमाला विक्रीणीष्व राजमार्गे यथा सुखेनैव निर्वहति तव परिग्रह इति । ॥१ For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥१०२॥ www.kobatirth.org तओ-जह जह वाएड विही विसरिसकरणेहिं निडुरं पडलं । धीरा पहसितवयणा नचंति तहा तह चैत्र ।। १ ।। इय चिंतिऊण खत्तधम्माणणुरूवंपि तयणुरोहेण पडिवनमेयं कुमारेण, पइदियहं च सह सीलवईए मालागारोवदंसिय काणणे गदेसतरुकुमाई उच्चिणिय नियगेहमागंतून मालाओ विरएइ, पाडलगभजाए य समं सीलवहं तविकयनिमित्तं यमग्गे पेसे, उप्पअर बहू अत्यो, एवं च पइदिणं पुष्कविकय करणेणं सुद्देण संपअह निबाहो, अन्नया पष्फुल्लविइल्लमालाओ गहाय सीलवई गया रायमग्गे, अह तीसे रूवेण जोडणेण य लायण्णेण य सोहग्गेण य अक्खित्तचित्तो समागओ एगो कोडीसरीओ देहिलो नाम नावावणिओ, भणिया य तेण मद्दे ! केत्तिएण इमाओ मालाओ लब्भंति ?, तीए भणियंपंच सुवणधरणेहिं तओ ततः यथा यथा वादयति विधिर्विसदृशकरणैर्निष्ठुरं पटहम् । धीराः प्रहसितवदना नृत्यन्ति तथा तथैव ॥ १ ॥ इति चिन्तयित्वा क्षत्रधर्माननुरूपमपि तदनुरोधेन प्रतिपन्नमेतत् कुमारेण, प्रतिदिवस च सह शीलवत्या मालाकारोपदर्शिकाननैकदेशतरुकुसुमानि उच्चित्य निजगृहमागत्य माला विरचयति, पाटलकभार्यया च समं शीलवतीं तद्विक्रयनिमित्तं राजमार्गे प्रेषयति, उत्पद्यते बहुरर्थः एवञ्च प्रतिदिनं पुष्पविक्रयकरणेन सुखेन संपद्यते निर्वाह:, अन्यदा प्रफुल्ल विच किलमाला गृहीत्वा शीलवती गता राजमार्गे, अथ तस्या रूपेण यौवनेन च लावण्येन च सौभाग्येन चाऽऽक्षिप्तचित्तः समागत एक कोटीश्वरो देहिलो नाम नावावणिक्, भणिता च तेन भद्रे ! कियता [मूल्येन ] इमा माला लभ्यन्ते ?, तया भणितं पञ्चभिः सुवर्णधरणैः, ततः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir शीलवत्याः पुष्पविक्रय व्यापारः ॥ ॥१०२॥ Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥ १०३ ॥ www.kobatirth.org दानेन वैराण्युपयान्ति नाशं, दानेन भूतानि वशीभवंति । दानेन कीर्तिर्भवतीं दुशुभ्रा, दानात्परं नो वरमस्ति वस्तु || १ || इय चिर्तिते तीसे चित्तावहरणत्थं समप्पिया तेण तिष्णि दीणारा, सहरिसाए तीए गहिऊण समप्पियाओ फुल्लमालाओ, विणण भणिया य सा-भद्दे ! इओ दिणाओ आरम्भ मा अन्नस्स दाहिसि, समहिगतरमुल्लेणवि अहमेव गहिस्सामि, पडिवनं च तीए, गयाई दोनिवि नियनियगेहेसु, एवं पइदिणं सो तीए सगासाओ पुप्फमालाओ गिण्हइ, साऽवि समहिगदविणलोमेण तस्स चेत्र दलयइ | अन्नया परतीरगमणनिमित्तं नाणाविह अमुल्लभंडभरियं जाणवत्तं ठावियं अणेण समुद्दतीरे, सावि भणिया, जहा - कल्लेऽहं परतीरे गमिस्सामि, तम्हा तुमे समुद्दतीरे अमुगंमि पएसे आगंतूण नीसेसाई कुंदवेइल्लन व मालईपाडलाइमुत्तचंपयपमुहाई कुसुमाई समध्येजासि, अहं ते चउग्गुणं मोल्लं दवाविस्सामि, पडिवन्नं च तीए हडहिययाए, न मुणिओ दानेन वैराण्युपयन्ति नाशं, दानेन भूतानि वशीभवन्ति । दानेन कीर्तिर्भवतीन्दुशुभ्रा, दानात्परं नो वरमस्ति वस्तु ॥ १ ॥ इति चिन्तयता तस्याश्चित्तापहरणार्थ समर्पितास्तेन त्रयो दीनाराः, सहर्षया तथा गृहीत्वा समर्पिताः पुष्पमालाः, विनयेन भणिता च सा-भद्रे ! इतो दिनादारभ्य माऽन्यस्मै दास्यसि, समधिकतरमूल्येनापि अहमेव ग्रहीष्यामि, प्रतिपन्नं च तया, गतौ द्वापि निज निजगृहेषु एवं प्रतिदिनं स स्तस्याः सकाशात् पुष्पमाला गृह्णाति, साऽपि समधिकद्रव्यलोभेन तस्मा एव दलयति [ददाति] | अभ्यदा परतीरगमननिमित्तं नानाविधामूल्यभाण्डभृतं यानपात्रं स्थापित्तमनेन समुद्रतीरे, साऽपि भणिता, यथा- कल्ये ऽहं परतीरे गमिष्यामि, तस्मात्वं समुद्रतीरे अमुकस्मिन् प्रदेशे आगत्य निःशेषाणि कुन्दविचकिलन व मालती पाटलाऽतिमुक्तकचम्पकप्रमुखानि कुसुमानि समर्पयेः, अहं तुभ्यं चतुर्गुणं मूल्यं दापयिष्यामि, प्रतिपन्नं च तया हृष्टहृदयया, न ज्ञातः कोऽपि परमार्थः, For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir देहिलस्य दुर्ध्यानम् ॥ ॥१०३॥ Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ १०४ ॥ www.kobatirth.org aisa परमत्थो, बीयदिवसे गया समग्गकुसुममालाओ गहिऊण निद्दिट्ठट्ठाणे, दिट्ठो सो वणिओ जाणवत्ताधिरूढो, पणामियाई तीए कुसुमाई, पमारिओ तेण हन्थो, तीएवि समप्पणं ( णत्थं ) पलंबिया मुणालकोमला नियभुयलया, तेणवि हरिसभरनिव्भरंगेण सकुसुममाला चेव गहिऊण आरोविया सीलवई जाणवत्ते, उक्खित्ता उवरिगाए, एत्यंतरे बजावियाई मंगल तूराई पट्टियं पवहणं विमुक्का सियवडा वाहियाई आवल्लयाई चंडगंडीवविमुककंडं वेगेण गंतुं पवत्तं जाणवत्तं । इओ य सो नरविक्रमकुमारी अचंतं तदणागमणकाल विलंबुविग्गचित्तो इओ तओ सीलवई पलोहउं पवत्तो, तं अपेच्छमाणेण य तेण पुड्डा पाडवेसिया, अवलोइओ रायमग्गो, सम्मं निरिक्खिया तियचउक्कचचरा, अवलोइयाई सयलदेवउल भवणकाणणाई, निवेइया वत्ता पाडलयमालागारस्स, तेणावि सङ्घायरेण गवेसिया सीलवई सङ्घट्टाणेसु, कत्थविय पउत्तिपात्रमाणेण सिग्धमेव नियत्तिय द्वितीयदिवसे गता समग्रकुसुममाला गृहीत्वा निर्दिष्टस्थाने, दृष्टः स वणिक् यानपात्राधिरूढः, प्रणामितानि तया कुसुमानि प्रसारितस्तेन हस्तः, तयाऽपि समर्पणार्थं प्रलम्बिता मृणालकोमला निजभुजलता, तेनापि हर्षभरनिर्भराङ्गेन सकुसुममाला एवं गृहीत्वा आरोपिता शीलवती यानपात्रे, उत्क्षिप्ता उपरिकायाम्, अत्रान्तरे वादितानि मङ्गलतूर्याणि प्रवर्तितं प्रवहणं, विमुक्ता सितपटा, वाहितानि आवल्लकानि, चण्डगाण्डीवविमुक्तकाण्डमित्र वेगेन गन्तुं प्रवृत्तं यानपात्रम् । इतश्च सो नरविक्रमकुमारोऽत्यन्तं तदनागमनकालविलम्बोद्विग्नचित्त इतस्ततः शीलवतीं प्रलोकयितुं प्रवृत्तः, तामप्रेक्षमाणेन च तेन पृष्टाः प्रातिवेश्मिकाः, अवलोकितो राजमार्गः, सम्यग् निरीक्षितात्रिकचतुष्कचत्वराः, अवलोकितानि सकलदेव कुलभवनकाननानि, निवेदिता वार्ता पाटलकमालाकारस्य तेनापि सर्वोssदरेण गवेषिता शीलवती सर्वस्थानेषु, कुत्रापि च प्रवृत्तिमप्राप्नुवता शीघ्रमेव निवृत्य For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir शीलवतीहरणम् ॥ ॥१०४॥ Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie श्री # शीलवत्य न्वेषणम् ।। नरविक्रमचरित्रे। ॥१०५॥ SARASWANA मणिओ कुमारो-महायम | धीरो भव, परिचयसु कायरतं, कुमारेण भणियं-भद्द ! न किंपि मम कायरतं, केवलं एए बालए जणणीविओगवसविसंठुलं रोयमाणे न सकेमि पेच्छिउं, पाडलेण मणियं-एवं ठिएवि पुरिसाय( सयार )त्तं कायवं, ता पुत्वदिसिविभागे तीसे अन्नेसणनिमित्तं अहं गच्छामि, तुमं पुण पुत्तसमेओ चिय उत्तरदिसिहुत्तं इमाए नईए उभयकुलेसु उज्झरेसु य दरीसु य दुत्तडीसु य विसमप्पवेसेसु य अवलोइलासित्ति, एवं करेमित्ति पडिवञ्जिय पुत्तजुयलसमेओ चेव गओ नरविक्कमो नईए पासदेसंमि, ते य पुत्तए मणागपि सन्निहिममुंचमाणे संठविय चिंतिउमारद्धो । कहं चिय? किं होज केणवि हडा ? बसीकया वावि केणवि नरेण । किं वा सरीरपीडाए होज कत्थवि निसन्ना सा ।। १ ।। किं वा ममावमाणं किंपि हु दट्टण विलयमावन्ना । पुरिसंतरंमि अहवा जाओ तीसे पणयभावो ।। २॥ भणितः कुमार:-महायशः ! धीरो भव, परित्यज कातरत्वं, कुमारेण भणितं-भद्र ! न किमपि मम कातरत्वं, केवलमेतौ बालको जननीवियोगवशविसंस्थुलौ रुदन्तौ न शक्नोमि प्रेक्षित, पाटलेन भणितम्-एवं स्थितेऽपि पुरुषकारत्वं कर्तव्यम्. तस्मात्पूर्वदिग्विभागे तस्या अन्वेषणनिमित्तमहं गच्छामि, त्वं पुनः पुत्रसमेत एवोत्तरदिङ्मुखम् अस्या नद्या उभयकूलयोः निर्झरेषु च दरीषु च दुस्तटीषु च विषमप्रवेशेषु चावलोकयेरिति, एवं करोमीति प्रतिपद्य पुत्रयुगलसमेत एवं गतो नरविक्रमो नद्याः पार्श्वदेशे, तौ च पुत्रको मनागपि सन्निधिममुत्रमानौ संस्थाप्य चिन्तयितुमारब्धः । कथमेव ? किं भवेत् केनापि हृता ? वशीकृता वापि केनापि नरेण ?। किं वा शरीरपीडया भवेत्कुत्रापि निषण्णा सा ॥१॥ किं वा ममापमानं किमपि तु दृष्ट्वा विलयमापन्ना । पुरुषान्तरे अथवा जातस्तस्याः प्रणयभावः ॥२॥ MOCRATCakot ॥१०५॥ For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥१०६॥ www.kobatirth.org १ सुमरामि न ताववमाणकारणं होउ वाड्यमाणेऽवि । नो सा चएख पुत्तं अबच्चनेहो जओ गरुओ || ३ || संभवइ न एयंपिहु जमन्नपुरिसं मणेऽवि चिंतेजा । कह तारिमकुलजाया सीलं मइलेज ससिधवलं १ ।। ४ ।। अहवा जुवईण मणं कुडंगगुविलं क एव जाणेक्षा । बाहिंदंसियपणयाण कवडभरियाण मज्झमि ? ।। ५ ।। अन्नं वयंति पुवं पच्छा पुण वाहरंति गिरमन्नं । अन्नं धरेंति हियए साभिप्पेयं करेंति पुणो ॥ ६ ॥ गणे गणति गहगणयहिंमि जलंपि जे परिमिति । पेच्छति भावि कजं न तेऽवि जाणंति जुत्रइयणं ॥ ७ ॥ सच्चं चिय जुवईओ एरिसियाओ न एत्थ संदेहो । केवलमेयाएँ मए दिडुं लहुयंपि नो विलियं ॥ ८ ॥ ता वा न उहणि होइ एसत्ति निच्छिऊण पुत्ते य नईकूले संठविय परकूलनेसणट्टाए पविठ्ठो नईए, पत्तो य मज्झ स्मरामि न तावदपमानकारणं भवतु वाऽपमानेऽपि । नो सा स्यजेत् पुत्रम" पत्यस्नेहो यतो गुरुकः " ॥ ३ ॥ संभवति नैतदपि हु यदन्यपुरुषं मनस्यपि चिन्तयेत् । कथं तादृशकुलजाता शीलं मलिनयेत् शशिधवलम् ॥ ४ ॥ अथवा युवतीनां मनः कुडङ्गगुपिलं क एव जानीयात् । वहिर्दर्शितप्रणयानां कपटभूतानां मध्ये ॥५॥ अन्यद् वदन्ति पूर्वं पश्चात्पुनः व्याहरन्ति गिरमन्याम् । अन्यं धारयन्ति हृदये स्वाभिप्रेतं कुर्वन्ति पुनः ॥ ६ ॥ गगने गणयन्ति प्रहगणमुदधौ जलमपि ये परिमिमते । प्रेक्षन्ते भाविकार्थं न तेऽपि जानन्ति युवतिजनम् ॥ ७ ॥ ॥ ८ ॥ सत्यमेव युवतय ईदृश्यो नात्र संदेहः । केवलमेतश्या मया दृष्टं लघुकमपि नो विलितम् तस्मात् सर्वथा नोपेक्षणीया भवति एषेति निश्चित्य पुत्रौ च नदीकूले संस्थाप्य परकुलान्वेषणार्थं प्रविष्टो नयां प्राप्तश्च मध्ये For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नर विक्रमस्य व्याकु लता ॥ ॥१०६॥ Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandie www.kobatirth.org श्री नरविक्रम चरित्रे। नद्यामकाले जलागमनम् ।। ॥१०७॥ यारे, एत्थंतरे अचंतपडिणियत्तणओ हयविहिस्स अघडंतवत्थुसंघडणसीलयाए भवियत्वयानिओगस्स बलवत्तणओ वेयणीयकम्मस्स गिरिसिरवरिसणवसविसप्पमाणसलिलप्पवाहेण पूरिया तक्वणेण नई, जाया अगाहा, खलिओ पयप्पयारो पत्राहिओ तरुपल्लववारिपूरेण नरविक्कमकुमारो नीओ दूरप्पएसं, अह कहवि कुसलकम्मवसओ पावियमणेण फलगं, तंनिस्साए अवयरिओ तीरे तीए, नुवन्नो तरुवरच्छायाए, चितिउं पबत्तो कह नियनयरचाओ ? कहेत्थ वासो ? कहिं गया भजा ?। कह पुत्तेहि विओगो ? कह वा नइवेगवहणं च ११॥ खरपवणाइयजरतिणनियरो विव देवया दिसिबलिव । एक्कपए च्चिय कह मज्झ परियरो विसरिओ झत्ति ॥ २॥ हे दइव ! तुज्झ पणओ एसोऽहं खिवसु सव्वदुक्खाई । मझ सयणजणाओ जेणऽनजणो सुहं वसइ ॥ ३ ॥ अत्रान्तरेऽत्यन्तप्रत्यनीकत्वात् हतविधेः अघटमानवस्तुसंघटनशीलतया भवितव्यतानियोगस्य, बलवत्त्वाद् वेदनीयकर्मणो, गिरिशिरोवर्षणवश विसर्पस्सलिलप्रवाहेण पूरिता तत्क्षणेन नदी, जातागाधा, स्खलित: पप्रचार प्रवाहितस्तरुपल्लववारिपूरेण नरविक्रमकुमारो नीतो दूरप्रदेशम् , अथ कथमपि कुशलकर्मवशतः प्राप्तमनेन फलक, तन्निश्रयाऽवतीर्णस्तीरे तस्याः, निषण्णस्तरुवरच्छायायां, चिन्तयितुं प्रवृत्त:कथं निजनगरत्यागः ? कथमत्र वासः? कुत्र गता भार्या ? । कथं पुत्राभ्यां वियोगः ? क वा नदीवेगवहनं च ॥ १॥ खरपवनाहतजरतृणनिकर इव देवता दिशि बलिरिव । एकपदे एव कथं मम परिकरो विमृतो [विकीणों] झटिति ॥२॥ हे देव ! तब प्रणत एषोऽहं क्षिप सर्वदुःखानि । मम वजनजनाद् येनाम्यजनः सुखं वसति SOCIRCTCORRECHECRECROCALocat ॥१०७॥ For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे । ॥ १०८॥ www.kobatirth.org एत्थंतरे पच्चासनजयवद्वणनयराहिवई कित्तिवम्मनामो नखई अनिवत्तगमूलवेयणाए अपुत्तो सहसा पंचतमुवगओ, तओ मिलिआ मंतिसामंताइणो लोया, कओ पंचदिद्याभिसेओ, रजारिहं च पुरिसं सवत्थ मग्गिउं पवत्ता, खणंतरेण नयरब्भंतरे रजारिहमपेच्छंताणि वाहिँ अवलोयणडा निग्गयाणि पंच दिवाणि, गंतुं पयाणि य तमुद्देसं जत्थ सो चिंताउरो नरविकमकुमारो निवसह, अह तदग्गगामिणं पयंडमुंडादं दृड्डामरं वेगेण पवरकुंजरमिन्तं दट्ठण विगप्पियं एवं कुमारेण मने पुवभत्थं इयाणि दवो समीहए काउं । कहमनहेह हत्थी दूरुल्लालियकरो एजा १ ।। १ ।। अहवा एउ इमो लड्डु कुणउ य मणबंछियं जहा मज्झं । ससुयदइयविरहपमोक्खदुक्खवोच्छेयणं होइ ॥ २ ॥ अह गलगजिं घणघोस विन्भमं कुंजरेण काऊण । नियपट्ठीए ठविओ झत्ति कुमारो करग्गेण ॥ ३ ॥ अत्रान्तरे प्रत्यासन्नजयवर्धननगराधिपतिः कीर्तिवर्मनामा नरपति: अनिवर्तकशूलवेदनया अपुत्रः सहसा पञ्चत्वमुपगतः, ततो मिलिता मन्त्रिसामन्तादयो लोकाः, कृतः पञ्चदिव्याभिषेकः, राज्यार्हं च पुरुषं सर्वत्र मार्गयितुं प्रवृत्ताः, क्षणान्तरेण नगराभ्यन्तरे राज्यामप्रेक्षमाणानि बहिरवलोकनार्थं निर्गतानि पञ्च दिव्यानि गन्तुं प्रवृत्तानि च तमुद्देशं यत्र सः चिन्तातुरो नरविक्रमकुमारो निवसति, अथ तदप्रगामिनं प्रचण्डशुण्डादण्डोडामरं वेगेन प्रवरकुञ्जरमायन्तं दृष्ट्वा विकल्पितमेवं कुमारेण - 11 2 11 मन्ये पूर्वाभ्यस्तमिदानीं देवः समीहते कर्तुम् । कथमन्यथेह हस्ती दूरोल्लालितकर एयात् अथवा ऐतु अयं लघु करोतु च मनोवाञ्छितं यथा मम । ससुतदयिताविरहप्रमुख दुः खन्युच्छेदनं भवति ।। २ ।। अथ गलगर्जि घनघोषविभ्रमं कुञ्जरेण कृत्वा । निजपृष्ठे स्थापितो झटिति कुमारः कराग्रेण ॥ ३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पञ्चदिव्या भिषेकः ॥ ॥ १०८ ॥ Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥१०९ ॥ www.kobatirth.org इयहेसियं च जायं जयत्रवो वियंभिओ सहसा । सामंतमंतिलोएण परिवुडो तो गओ नयरं ॥ ४ ॥ जाओ पुरे पमोओ अपणयपुवात्रि पस्थिवा पणया । नरविकमेण रअं अतायत्तं कथं सवं ॥ ५ ॥ नरसिंघनिविसेसा जाया करितुश्यरयणभंडारा । सक्कोव देवलोए विलसइ सो विविह्नकीलाहिं ॥ ६ ॥ केवलमेको चिय फुरह तस्स हियर्यमि नडुसलं व । दइयासुयदीहरविरहवइयरो दुस्सहो अणिसं ॥ ७ ॥ अन्ना जयवद्वणनयरासनुजाणे अणेगसीस परिवुडो सीहोल्व दुद्धरिसो यूरोध निहि (ह) पतमपसरो चंदोव सोमसरीरो मंदरो इव थिरो जचकणगंव परिक्खखमी दूरविवजियराओवि अनंतराओ घरियपयड जमवओषि नीसेससत्तर क्खणबद्धलक्खो समिह वावारियमणपसरोsविसया पसंतचित्तो छत्तीसगुण महामणिरोहण भूमिव धी निहाणं व पच्चक्खधम्मरासिव सुवणभवणेकदीवोव ॥ ४ ॥ 11 144 11 ॥ ६ ॥ हयहेषितं च जातं जयसूर्यरवो विजृम्भितः सहसा । सामन्तमन्त्रिलोकेन परिवृतस्ततो गतो नगरम् जातः पुरे प्रमोदोऽप्रणतपूर्वा अपि पार्थिवाः प्रणताः । नरविक्रमेण राज्यमास्मायत्तं कृतं सर्वम् नरसिंह निर्विशेषा जाताः करितुरगरत्नभाण्डागाराः । शक्र इव देवलोके विलसति स विविधक्रीडाभिः केवलमेकमेव स्फुरति तस्य हृदये नष्टशल्यमिव । दयिता सुतदीर्घविरहव्यतिकरो दुस्सहोऽनिशम् अन्या जयवर्धन नगरासन्नोद्याने अनेक शिष्यपरिवृतः सिंह इव दुर्द्धर्षः, सूर्य इव निहततमः प्रसरश्चन्द्र इव सौम्यशरीरः मन्दर इव स्थिरः, जात्यकनकमिव परीक्षाक्षमः, दूरविवर्जितरागोऽपि अनन्तरागः [ज] धृत प्रगटयमत्रतोऽपि निःशेषसत्वरक्षणबद्धलक्षः समितिव्यापारितमनः प्रसरोऽपि सदा प्रशान्तचित्तः, षट्त्रिंशद्गुण महामणिरोहण भूमिरिव, धीनिधानमिव, प्रत्यक्ष धर्मराशिरिव, ॥ ७ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir जयवर्धने नरविक्रमो नृपः ॥ ॥ १०९ ॥ Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥ ११० ॥ www.kobatirth.org विपथसत्थवाहो कम्मतरुनियरहववाहो दढ जायदप्यकंदप्यसत्यसन्नागदमणिव सममयपर समय जलप्यवाहसिंधुव लोयचखुद्द नियनियविसंडुलकरणकुरंगेकपासोव मिच्छत्तजलाउल भवसमुद्दनिवडंतजंतुबोहित्थो पंचविहायारमहा भरेक नित्थारणसमत्थो जम्मे असमत्थे सावयधम्मंमि संठनमाणो इयरे पुण जइधम्मे सिद्धं तपसिद्धनाएणं अवापुवजिणभवणाई बंदमाणो गामाणुगामं विहरंतो आगंतून समंतभद्दाभिहाणो सूरी समोसरिओत्ति, जाया नयरे पसिद्धी, जहा असेसगुणगणावासो सूरी आओ, तओ कोऊहलेण य भवनिव्वेणत्ति य संदेहपुच्छणेण य बहुमाणेण य धम्मसवणनिमित्तेण य नियनियदरिसणाभिप्पायविमरिसेण य समागया बहवे मंतिसामंत सेड्डि सेणावइत्थवाहदंड नाहप्पमुहा नयरलोया, निवडिया चरणेसु, निविट्ठा जहासंनिहिया धरणिवट्टे सूरीवि पुढभवजियगुरु कम्मजलणजालालितत्तगत्तेसु करुणामयबुद्धिं पित्र दिट्ठि सत्तेसु पेसंतो मंदरarranty इव, शिवपथसार्थवाह इव, कर्मतरुनि करहव्यवाह इव दृढ जातदर्प कन्दर्प सर्पसन्नागदमनीव, स्वसमयपरसमयजलप्रवाह सिन्धुरिव, लोक चक्षुरिव, निजनिजविसंस्थुलकरणकुरङ्गैकपाश इव, मिध्यात्वजला कुलभव समुद्रनिपतज्जन्तुबाहिस्थः, पचविधाssचार महाभारैकनिस्तारणसमर्थो, यतिधर्मेऽसमर्थान् श्रावकधर्मे संस्थापयन् इतरान् पुनर्यतिधर्मे सिद्धान्तप्रसिद्धन्यायेन अपूर्वापूर्व जिन भवनानि वन्दमानो प्रामानुप्रामं विहरन्नागत्य सामन्तभद्राभिधानः सूरिः समवसृत इति, जाता नगरे प्रसिद्धि:, यथाsशेषगुणगणावासः सूरिरागतः, ततः कुतूहलेन च भवनिर्वेदनेति च संदेह प्रच्छनेन च बहुमानेन च धर्मश्रवणनिमित्तेन च निजनिदर्शनाभिप्राय विमर्शेन च समागता बहवो मन्त्रि सामन्त श्रेष्ठि सेनापतिसार्थवाहदण्डनाथ प्रमुखा नगरलोकाः, निपतिताश्चरणयो:, निविष्टा यथासन्निहिता धरणिपृष्ठे, सूरिरपि पूर्वभवार्जितगुरुकमैज्वलनज्वालालितप्तगात्रेषु करुणाऽमृतवृष्टिमिव दृष्टि सर्वेषु प्रेषयन् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir जयवर्धनोयाने साम न्तभद्रस्य आगमनम् ॥ ॥११०॥ Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ १११ ॥ www.kobatirth.org गिरि मंथ महिमाण खीरोयरव गंभीरेण सद्देण सद्धम्मदेसणं काउमारद्धो, कहं १ खरपवणपणुनकुसग्गलग्गजलबिंदुचंचलं जीयं । सुररायचावचवलं खणेणवि गलह सरीरबलं ॥ १ ॥ पेम्मंपि तुंगगिरिसिरसरंतसरियातरंगमिव तरलं । लच्छीवि छड्डणुड्डमरखंछिरी पेच्छइ छलाई ॥ २ ॥ पडपट्टियदारुणविविवियारा महासमुद्दे व । निवडति आवया आवयव निश्वं सरीरंमि ॥ ३ ॥ मणिमंततं तदिवसहीण वावारणेवि अविणासं । भुंजंता देति दुई विसया विसवल्लरीउव ॥ ४ ॥ मिच्छतमोहमोहियमईहिं कीरंति जाई पावाई । भवसयपरंपरा सुवि वेरिव मुयंति नो ताई ॥ ५ ॥ पियपुत्तकलत्ताईण जाण कजेसु वढियं बहुसो । परलोयपयद्वाणं ताणिवि नो हुंति ताणाय ।। ६ ।। मन्दरगिरिमन्थमध्यमानक्षीरोदरवगम्भीरेण शब्देन सद्धर्मदेशनां कर्तुमारब्धः, कथम् - खरपवनप्रणुन्नकुशाग्र लग्न जलबिन्दुचञ्चलं जीवितम् । सुरराजचापचपलं क्षणेनापि गलति शरीरबलम् प्रेमापि तुङ्गगिरिशिरः सरत्सरित्तरङ्गमिव तरलम् । लक्ष्मीरपिच्छर्दनोडुमरवाच्छित्री प्रेक्षते छलानि प्रकटप्रवर्तितदारुणविविधविकारा महासमुद्र इव । निपतन्ति आपद आवर्ता इव नित्यं शरीरे मणिमन्त्रतन्त्र दिव्यौषधीनां व्यापारणेऽपि अविनाशम् । भुज्यमाना ददति दुःखं विषया विषवल्लर्य इव मिथ्यात्व मोह मोहित मतिभिः क्रियन्ते यानि पापानि भवशतपरम्परास्वपि वैरीव मुखन्ति नो तानि प्रिय पुत्रकलत्रादीनां येषां कार्येषु वर्तितं बहुशः । परलोकप्रवृत्तानां तान्यपि नो भवन्ति प्राणाय For Private and Personal Use Only ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ ।। ५ ।। ।। ६ ।। Acharya Shri Kailassagarsuri Gyanmandir धर्मदेशना ॥ ॥ १११ ॥ Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie नरविक्रमः चरित्रे । नृपस्य उद्याने गमनम् ॥ ॥११२॥ इय मो नाउं जिणधम्ममणुदिणं सरह सरहसं कुसला! | जावजवि वजमहासणिव निवडइ न तुम्ह जरा ।। ७ ॥ तीसे पडणे पुण छिनपक्खपुडया विहंगवग्गव । उड्डियदाढायगब हरियरा गरिंदव ॥ ८॥ सच्छंदगमणपरमीइजणणसव्वस्थसाहणविहीणा । चिररिद्धिं सुमरंता सुचिरं तुम्मे किलिस्सिहिह ॥ ९॥ पजंतं(जत)एत्तो जंपिएण जइ कामियाई सोक्खाई। भोत्तुं वंछह ता वीयरायवयणे समुञ्जमह ॥ १०॥ इय संसारनिस्सारत्तणपरिकहणेण पडिबुद्धा बहवे पाणिणो । बीयदिवसे य समायनियमूरिसमागमणवुर्ततो समग्गगय. तुरयनरनियरपरियरिओ भारियासुयसंपओगपुच्छणकए समागओ नरविक्कमनराहियो, तओ वंदिऊण सूरि चिंतिउमाढत्तोअहो एयस्स भुवणच्छरियभूयं रूवं विमुक्कामयवुट्ठी दिट्ठी सजलघणघोससुंदरो सरो नीसेसपसत्थलक्खणजुत्तं गत्तं पाणिग इति भोगावा जिनधर्ममनुदिनं स्मरत सरभसं कुशलाः । यावदद्यापि वनमहाशनिरिव निपतति न युष्माकं जरा ॥ ७ ॥ तस्याः पतने पुनः छिन्नपक्षपुटको विहङ्गमवर्ग इव । अपकर्षित[उद्धृत]दंष्टभुजगा इव हुतराज्या नरेन्द्रा इव ॥ ८ ॥ स्वच्छन्दगमनपरभीतिजननसर्वार्थसाधनविहीनाः । चिरद्धिं स्मरन्तः सुचिरं यूयं क्लेशिष्यथ पर्याप्तमितो जल्पितेन यदि कामितानि सौख्यानि । भोक्तुं वाञ्छथ तदा वीतरागवचने समुद्यच्छत ॥१०॥ इति संसारनिस्सारत्वनकथनेन प्रतिबुद्धा बहवः प्राणिनः। द्वितीयदिवसे च समाकर्णितसूरिसमागमनवृत्तान्तः समप्रगजतुरगनर. निकरपरिकरितो भार्यासुतसम्प्रयोगप्रच्छनकृते समागतो नरविक्रमनराधिपः, ततो वन्दित्वा सूरिं चिन्तयितुमारब्धः-अहो एतस्य भुवनाश्चर्यभूतं रूपं, विमुक्तामृतवृष्टि दृष्टिः, सजलघनघोषसुन्दरः स्वरः, मिश्शेषप्रशस्तलक्षणयुक्तं गात्रं, प्राणिग OBCCOC CASSAGES ॥११॥ For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे ।। ॥११३।। GEECHESCORCE शीलवत्यादिप्राप्त्यर्थ नृपस्य पृच्छा । णकयाई भाई, तहा तमनिग्गहिओ चंदो तमंमि मंदा रुई दिणयरस्स । गिरिविहियाभिभवो सायरोऽवि को हुञ्ज एयसमो॥१॥ तं नत्थि जं न जाणइ भ्यं भवं भविस्समवि वत्थु । ता होइ पुच्छणिजो नियदइयापुत्तवुत्तंतं ॥२॥ इय निच्छिऊण उबविट्ठो उचियासणे राया, गुरुणावि पारद्धा धम्मकहा, पुणरवि पडिबुद्धा पभूयपाणिणो, राइणावि पत्थावमुवलब्भ पुच्छिओ सूरी-भय ! निच्छियं मए, जहा-तं नत्थि जं न जाणह तुम्भे, ता काऊणाणुकंपं साहह कइया भारियाए सुएहि य सह मम समागमो भविस्सइत्ति, गुरुणा भणियं-महाराय ! धम्मुञ्जमेण तदंतराइयकम्मक्खओवसमो जया होहिइ, राइणा भणियं-मय ! जाणामि एयं, केवलं दुस्सहविओगविहुरो न सकेमि धम्मुञ्जम काउं, चित्तनिरोहसणकृतरतिः भारती, तथा तमोनिगृहीतश्चन्द्रस्तमसि मन्दा रुचिदिनकरस्य । गिरिविहिताभिभवः सागरोऽपि को भवेदेतत्समः तनास्ति यन्न जानाति भूतं भव्य भविष्यदपि वस्तु । तस्माद्भवति प्रच्छनीयो निजदयितापुत्रवृत्तान्तम ॥२॥ इति निश्चित्य उपविष्ट उचितासने राजा, गुरुणाऽपि प्रारब्धा धर्मकथा, पुनरपि प्रतिबुद्धाः प्रभूतप्राणिनः, राज्ञाऽपि प्रस्तावमुपलभ्य पृष्टः सूरि:-भगवन् ! निश्चितं मया, यथा-तन्नास्ति यन्न जानीथ यूयं, तस्मात्कृत्वाऽनुकम्पां कथयत कदा भार्यया सुताभ्यां च सह मम समागमो भविष्यतीति, गुरुणा भणित-महाराज! धर्मोद्यमेन तदन्तरायितकर्मक्षयोपशमो यदा भविष्यति, राज्ञा भणित-भगवन् ! जानाम्येतत् , केवलं दुःसहवियोगविधुरो न शक्नोमि धर्मोचमं कर्तुं, चित्तनिरोधस -% % ॥११॥ E0C0 For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । ॥११४।। वपेक्खो हि धम्मलक्खो कहमम्हारिसेहिं साहिउं तीरइ ?, ता सबहा कुणह पसाय, निवेयह अवरमुबायंति, गुरुणा भणिय-दमुनिजनजद एवं ता पज्जुवासेसु पइदिणं मुणिजणं, एयं खु परमोवाओ वंछियकजसिद्धीए, जओ सेवनोपायविहडइ निविडकम्मनिगडंपि हु भिंदइ दुग्गई, लहु कल्लाणवल्लिमुल्लासह नासह दुक्खसंगई । कथनम् । वंछइ लच्छि पास परिसप्पणु दप्पणु जिम पभासए, मुणिजणसंगमेवि किं किं जणु जं नवि सोक्खु पासए ? ॥१॥ तओ रोगिणव वेजोवइट्ठोसह पंथपरिब्भटेण व सुमग्गदेसणं तण्हाभिभूएण व विमलसलिलपडिपुण्णमहासरोवरनिवेयणं राइणा संममन्भुवगयमिमं गुरुवयणं, गओ य पणमिऊण सट्ठाणं । इओ य ते दोवि तस्स सुया नदीए कूलंमि निलीणा तण्हाछुहाभिभूया जाव खणंतर चिट्ठति ताव एगो गोउलिओ व्यपेक्षो हि धर्मलक्षः कथमस्मादृशः साधुयितुं तीर्यते । तस्मात्सर्वथा कुरुत प्रसाद, निवेदयतापरमुपायमिति, गुरुणा भणितं-यद्येवं तहि पयुपासस्व प्रतिदिन मुनिजनम् , एतत् खलु परमोपायो वान्छितकार्यसिद्धये, यतः विघटयति निविडकर्मनिगडमपि हु भिनत्ति दुर्गतिम् , लघु कल्याणवल्लीमुल्लासयति नाशयति दुःखसंगतिम् । वाम्छति लक्ष्मीः पार्श्वपरिसर्पणो दर्पण इव प्रभासते, मुनिजन सङ्गमेऽपि किं किं जनो यन्नापि सौख्यं पश्यति ॥ १॥ ततो रोगिणेव वैद्योपदिष्टौषधं पथिपरिभ्रष्टेनेव सुमार्गदेशनं, तृष्णाभिभूतेनेव विमलसलिलपरिपूर्णमहासरोवरनिवेदनं राज्ञा सम्यगभ्युपगतमिदं गुरुवचनं, गतश्च प्रणम्य स्वस्थानम् । इतश्व तौ द्वावपि तस्य सुतौ नद्याः कूले निलीनौ तृषाक्षुधाऽभिभूती यावत्क्षणान्तरं तिष्ठतस्तावदेको गोकुलिको ॥११४॥ PRECASTOCT6ORAKACROCOCA For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥११५ ।। www.kobatirth.org दहिमहियाणि णयरे विकिणिऊण समागओ तत्थ पएसे, पेच्छ देवकुमारनिविसेसरूवे करुणसरं रुपमाणे ते दोऽवि दारगे, तओ पुच्छिया तेण - रे पुत्तगा ! कीस रोयह ?, केण तुन्भे एत्थ ठविया ? को वा तुम्ह एत्थ सयणजणोति ? जेद्वेण साहिओ सवो पुवबुत्तो, अह अणाहत्ति परिकलिऊण तेण जहासंनिहिय असणपाणदाणेण महिनंदिऊण तेहिं तेहिं पयारेहिं लोभिऊणय नीया ते नियगोउलंमि, समधिया य गोउलाहिबस्स, तेणावि पुत्तविरहियाए समपिया नियदहयाए, सावि उदरुन्भवे इव परिपालेइ सव्वजत्तेग, उवयरइ खंडखज्जाइपमुह विसिवत्थुप्पयाणेण अणवश्यं, सोऽवि गोउलाहिवई किल जयवगुणनयराहियस्स संबद्धोत्ति अन्नया कपाइ तेहिं दोहिवि पुचेहिं समेओ महामुलं पाहुडमादाय नरविकमन रिंददंसणत्थं समागओ जयवद्धणनयरं, दिट्ठो य नश्वई, पणमिओ सन्त्रायरेणं, समप्पियं पाहुडं, दिनो राइणा सहत्थेण तंबोलो पुड्ड मिथितानि नगरे विक्रीय समागतस्तत्र प्रदेशे, प्रेक्षते देवकुमार निर्विशेषरूपौ करुणस्वरं रुदन्तौ तौ द्वावपि दारकौ ततः पृष्टौ तेनरे पुत्रकौ ! कस्माद् रुदितम् ? केन युवामत्र स्थापितौ ? को वा युवयोरत्र स्वजनअन इति ? ज्येष्ठेन कथितः सर्वः पूर्ववृत्तान्तः, अथानाथाविति परिकल्प्य तेन यथासन्निहिताशनपानदानेनाभिनन्द्य तैस्तैः प्रकारैरुपलोभ्य च नीतौ तौ निजगोकुले, समर्पितौ च गोकुलाधिपस्य, तेनापि पुत्रविरहितायै समर्पितौ निजयितायै, साऽपि उदरोद्भवाविव परिपालयति सर्वयत्नेन, उपचरति खण्डखायादिप्रमुखविशिष्टवस्तुप्रदानेन अनवरतम् ' सोऽपि गोकुलाधिपतिः किल जयवर्धननगराधिपस्य संबद्ध इति, अन्यदा कदाचित्ताभ्यां द्वाभ्यामपि पुत्राभ्यां समेतो महामूल्यं प्राभृतमादाय नरविक्रमनरेन्द्रदर्शनार्थं समागतो जयवर्धननगरं दृष्टश्च नरपतिः प्रणतः सर्वादरेण समर्पितं प्राभृतं दत्तो राज्ञा स्वहस्तेन ताम्बूलः, पृष्टश्व For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir जयवर्धने पुत्राभ्यां सह गोकुलाधिपस्य आगम नम् ॥ ॥११५॥ Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुत्रयुगलसमागमः॥ नरविक्रमचरित्रे ।। ॥११६॥ MORARAMONSIS सयलसुत्थासुत्थवत्ताओ, एत्थतरे निवडिया दोसु तेसु पुत्तेसु राइणो दिट्ठी, जाओ गाढं पमोओ, परिभावियं च जहा धुवं एए| मम तणयत्ति, तहावि पुच्छामि एयं-को पुण एत्थ वइयरोत्ति परिभाविय पुट्ठोगोउलाहिबई, कस्म भो एए पुत्तगति , तेण भणियं-देव ! मम संबंधिणो, गेहिणीए आबालकालाओ उ बढ़ियत्ति, राइणा भणिय-संमं साहेसु, जायसंखोमेण तेण सिट्ठो नईकूलाओ आरम्भ सयलो वुत्तंतो, एयमायन्निऊण राहणा परमहरिसपगरिसमुन्वहंतेण ते दोऽवि दारगा गाढमालिंगिय उच्छंगे निवेसिया, गोउलनायगेण भणिय-देव ! पुरावि मए विविहचेट्ठाहिं नाया एए जहा कस्सइ सामंतस्स वा सेणावहस्स वा नरवहस्स वा मग्गे गच्छंतस्स केणावि विसमपओगेण पन्मा होहिंति, कहमनहा एएसि पहदिकपि मट्टियाघडियदोघघडभेडणेण य कित्तिमतुरयघट्टपयट्टणेण य संपिडियसरिंग्यपरिकप्पियसंदणवाहणेण य बुद्धिपइट्ठियकट्ठलट्टिखग्गुब्वसकलस्वास्थ्यास्वास्थ्यवार्ताः, अत्रान्तरे निपतिता द्वयोस्तयोः पुत्रयो राज्ञो दृष्टिः, जातो गाढं प्रमोदः, परिभावितं च यथा ध्रुवमेतौ मम तनयाविति, तथाऽपि पृच्छाम्येतं-कः पुनरत्र व्यतिकर इति परिभाव्य पृष्टो गोकुलाधिपतिः, कस्य भो एतौ पुत्रकाविति ?, तेन भणितं-देव ! मम सम्बन्धिनः, गेहिन्या आबालकालात्तु वर्धिताविति, राज्ञा भणितं-सम्यक् कथय जातसंक्षोभेण तेन शिष्टो नदीकूलादाराभ्य सकलो वृत्तान्तः, एतदाकर्ण्य राज्ञा परमहर्षप्रकर्षमुद्बहता तौ द्वावपि दारको गाढमालिङ्गय उत्सङ्गे निवेशिती, गोकुलनायकेन भणितं-देव ! पुराऽपि मया विविधचेष्टाभिातौ एतौ यथा कस्यापि सामन्तस्य वा सेनापतेर्वा नरपतेर्वा मार्गे गच्छतः केनापि विषमप्रयोगेणप्रभ्रष्टौ भविष्यत इति, कथमन्यथा एतयोः प्रतिदिनमपि मृत्तिकाघटितदोघट हस्ति घटाभेदनेन च कृत्रिमतुरगघट्टप्रवते. नेन च संपीण्डितसरिण्डकपरिकल्पितस्यन्दनवाहनेन च बुद्धिप्रतिष्ठितकाष्ठलष्टिखगो For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भी नरविक्रम चरित्रे | ॥११७॥ www.kobatirth.org हणेण य चाउरंगसेणासंमदुद्दामसंगामपरिकप्पणेण य डिभाण गामागरनगरपसायदाणेण य विविहा कीला अहेसि १, न य एवा चेट्ठा पागययाण होइ, तहा सञ्चवेलासु मम तुम्ह दंसणत्थमेंतस्स एयाणवि नरिंदभवणदंसणकए गाढनिब्बंधो आसि, केवलमहं वावतिऊण विसिडवत्थदाणेण दिट्ठिवंचणेण य पुरा एंतो, इण्हि पुण गाढनिब्बंधं काऊण मम खर्णपि पुि अचमाणा समागयत्ति, अहो महाणुभावेण कहं ममोवयरियंति चिंतंतेण रन्ना परमपमोयभरनिव्भरंगेण दिनं तस्स तं चैव गोउलं गामसयं च चंदकालियं सासणनिबद्धं श्रुत्तीए, पभूयत्रत्थतंबोलाइणा य पूइऊण पेसिओ सङ्काणंति । सर्वपि पुत जलपरियरिओ गओ रिसमीवं, वंदित्ता परमायरेणं निवेइओ पुत्तसमागमवुसंतो, सूरिणा भणियं - महाराय ! सुमरिसि पुव्वभणियं अम्ह वयणं ? राहणा मणियं मयवं ! नियनामपिव सुमरामि, सूरिणा भणियं महाभाग ! केत्तियमेत्तमेयं १, दहनेन च चतुरङ्गसेनासंमर्दोद्दामसंग्रामपरिकल्पनेन च डिम्भेभ्यो मामाकरनगरप्रासाद[ प्रसाद ]दानेन च विविधाः क्रीडा आसन् ? न चैवंविधा चेष्टा प्राकृतसुतानां भवति, तथा सर्ववेलासु मम युष्माकं दर्शनार्थमायत एतयोरपि नरेन्द्रभवनदर्शनकृते गाढनिबन्ध आसीत्, केवलमहं व्यावर्त्य विशिष्ट वस्त्रदानेन दृष्टिवचनेन च पुरा आयम्, इदानीं पुनर्गाढनिर्बन्धं कृत्वा मम क्षणमपि पृष्ठम मानौ समागताविति, अहो महानुभावेन कथं ममोपचरितमिति चिन्तयता राज्ञा परमप्रमोदभरनिर्भराङ्गेन दत्तं तस्य तदेव गोकुलं प्रामशतं चाचन्द्रकालिकं शासननिबद्धं भुक्तयै, प्रभूतबखताम्बूलादिना च पूजयित्वा प्रेषितः स्वस्थानमिति । स्वयमपि पुत्रयुगलप रिकरितो गतः सूरिसमीपं वन्दित्वा परमादरेण निवेदितः पुत्रसमागमवृत्तान्तः, सूरिणा भणितं महाराज ! स्मरसि पूर्वभणितमस्माकं वचनम् ?, राज्ञा भणितं भगवन् ! निजनामेव स्मरामि, सूरिणा भणितं महाभाग ! कियन्मात्रमेतत् ? For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir गोकुलाधि पस्य सन्मानम् ॥ ॥११७॥ Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ***%% नरविक्रमचरित्रे । ॥११८॥ रत्नाकरे शीलवत्याः शीलम् ॥ AA%DIA गुरुजणपज्जुवासणेण तं नत्थि जं न सिज्झइत्ति, रत्ना भणियं-अवितहमेयं, किं पच्चक्खेवि अणुववन्नं भणिजह ?, पसीयसु इयाणि एक्केण दइयवियोगदुक्खवोच्छेयणेणं, गुरुमा भणिय-मा ऊसुगो होसु, एवंति पडिवन्जिय पणमिऊण य सम्बायरेण गओ राया सट्ठाणं । इओ य सो देहिलो नावावणिओ अणुकूलपवणपणोलिजमाणसियवडवसवेगपयट्टियजाणवत्तो गंतुं पवत्तो समुद्दमि, सीलवईवि तहाविहं अदिद्वपुव्वं वहयरं अवलोइऊण हा पिय! पाणनाह ! किमेवंविहं वसणं विसममावडियंति जंपिऊण य अकंडनिवडियवजदंडताडियव मुच्छानिमीलियच्छी परसुछिन्नव्व चंपगलया निवडिया जाणवत्तभूमितले, समासासिया पासवत्तिणा परियणेण सिसिरोवयारेहि, खणंतरेण लद्धचेयणा गाढसुयपिययमवियोगवसविसंठुला गलंतनयणजलप्पवाहा विलविउमेवं पवत्तागुरुजनपर्युपासनेन तन्नास्ति यन्न सिद्ध्यतीति, राज्ञा भणित-अवितथमेतत्, किं प्रत्यक्षेऽपि अनुपपन्नं भण्यते ?, प्रसीदेदानीमेकेन दयितावियोगदुःखव्युच्छेदनेन, गुरुणा भणितं-मा उत्सुको भव, एवमिति प्रतिपद्य प्रणम्य च सर्वादरेण गतो राजा स्वस्थानम् । ___इतश्च स देहिलो नावावणिजोऽनुकूलपवनप्रणोद्यमानसितपटवशवेगप्रवर्तितयानपात्रो गन्तुं प्रवृत्तः समुद्रे, शीलवत्यपि तथा. विधमहष्टपूर्व व्यतिकरमवलोक्य हा प्रिय ! प्राणनाथ ! किमेवंविधं व्यसनं विषममापतितमिति जल्पित्वा च अकाण्डनिपतितवजदण्डताडितेव मूर्छानिमीलिताक्षी परशुच्छिन्नेव चम्पकलता निपतिता यानपात्रभूमितले, समाश्वासिता पार्श्ववर्तिना परिजनेन शिशिरोपचारैः, क्षणान्तरेण लब्धचेतना गाढसुतप्रियतमवियोगवशविसंस्थुला गलन्नयनजलप्रवाहा विलपितुमेवं प्रवृत्ता CACILOCACAC154 PJ॥११८॥ For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandie Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री विलापः॥ नरविक्रमचरित्रे। ॥११९॥ +UCACANCIRCACACOCACAN हा भुवणपयडपोरिस ताय ! सजीयस्स संनिहं दर्दु । किावेहसि अइदुहियं नियहियं संपर्य एयं ॥१॥ नरसिंहनराहिव ! नियवहुंपि किमुवेहसे अणजेण । एवंपि हीरमाणि? हा हा विपरमहो दइयो ।। २॥ हा पाणनाह! हा गोत्तदेवया हा समत्थदिसिनाहा । रक्खह रक्खह एयं हीरंती पावमिच्छेणे ॥३॥ एवमाईणि करुणाई जंपंती सा संभासिया नावावणिएण-भद्दे ! कीस एवं विलवसि, धीरा भव, नाई सुमिणेवि तुह पडिकलकारी, जओ एसा समुद्धरा रिद्धी तुहायत्ता, एसोऽहं दासनिधिसेसो, ता पडिवञ्जसु सामिणीसई, वावारेसु नियबुद्धीए गेहकजेसु एवं परियणति, सीलवईए भणियं अवसर दिट्ठिपहाओ निहुर ! पाविट्ठ ! धिट्ठ! दुच्चेढ ! । अहवा सासनिरोहेण जीवियं लहु चइस्सामि ॥१॥ हा भुवनप्रकटपौरुष ! तात ! स्वजीवस्य संनिभां दृष्ट्वा । किमुपेक्षसे अतिदुःखितां निजदुहितर साम्प्रतमेताम् ॥१॥ नरसिंहनराधिप ! निजवधूमपि किमुपेक्षसे अनार्येण । एवमपि ड्रियमाणां हाहा विपराङ्मुखो देवः ॥२॥ हा प्राणनाथ ! हा गोत्रदेवताः ! हा समस्तदिङ्नाथाः ! । रक्षत रक्षत एतां ह्रियमाणां पापम्लेच्छेन एवमादीनि करुणानि जपन्ती सा संभाषिता नावावणिजा-भद्रे ! कस्मादेवं विलपसि ?, धीरा भव, नाहं स्वप्नेऽपि तव प्रतिकूलकारी, यत एषा समुद्धरा ऋद्धिस्तवाऽऽयत्ता, एषोऽहं दासनिर्विशेषः, तस्मात्प्रतिपयस्व स्वामिनीशब्द, व्यापारय निजबुद्ध्या गृहकार्येषु एतं परिजनमिति, शीलवत्या भणितम् अपसर दृष्टिपथात् निष्ठुर ! पापिष्ठ ! धृष्ट ! दुश्चेष्ट ! । अथवा श्वासनिरोधेन जीवितं लघु त्यस्यामि CRICANADA%ी |॥११९॥ For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * नरविक्रमचरित्रे। ॥१२०॥ * रे रे वत्तियकुलसंमवंपि आजम्मसुद्धसीलंपि । म एवमुल्लवंतो नियजीयस्सवि न लजेसि?॥२॥ तयानपात्रस्य किंच-खिजउ देहं निहरउ जीवियं पडउ दुक्खरिंछोली । नियतायदिन्ननामत्थविहडणं नेव काहामि ॥ ३ ॥ महावतें इय तीए निच्छयमुवलब्म निवारियं तेण भत्तपाणं, छुहापिवासाभिभूयाएवि न परिचत्तो तीए नियनिच्छओ, एत्थंतरे पतनम् ॥ तीए विसुद्धसीलपरिपालणतुट्ठाए सण्णिहियसमुद्ददेवयाए खिचं महावते तस्स जाणवतं, को जुगतसमयदारुणो समीरणो समुल्लासिया कुलसिहरविन्भमा जलकल्लोला, विउवियाई गयणे घोरायाराई गंधवनयराई, दंसिया गहिरगजिरवभीसणा फुरंतफारविज्जुपुंजपिंजरा जलहरा, तओ वाउलीहूओ कन्नधारो, जाया विहत्था सुहडसत्था, ठिया विमणदुम्मणा अबल्लवाह. गजणा, बाढं काउलीभूओ नावावणिओ, एस्थतरे गयणट्ठियाए जंपियं देवीए रे रे क्षत्रियकुलसंभवामपि आजन्मशुद्धशीलामपि । मामेवमुल्लपम् निजजीवितादपि न लजसे किं च-क्षीयतां देहः निस्सरतु जीवितं पततु दुःखरिष्छोली । निजतातदत्तनामार्थविघटनां नैव करिष्यामि ॥३॥ इति तस्या निश्चयमुपलभ्य निवारितं तेन भक्तपानं, क्षुत्पिपासाऽभिभूतयाऽपि न परित्यक्तस्तया निजनिश्चयः, अत्रान्तरे तस्या विशुद्धशीलपरिपालनतुष्टया सन्निहितसमुद्रदेवतया क्षिप्तं महाऽऽवर्ते तस्य यानपात्रं, कृतो युगान्तसमयदारुणस्समीरणः, समुल्लासिताः कुलशिखरविभ्रमा जलकल्लोला:, विकूर्वितानि गगने घोराकाराणि गन्धर्वनगराणि, दर्शिता गभीरगर्जद्रवभीषणा: स्फुरत्स्फारविद्युत्पुअपिञ्जरा जलधराः, ततो व्याकुलीभूतः कर्णधारः, जावा विहस्ताः सुभटसार्थाः, स्थिता विमनोदुर्मनसः अवल्लवाहकजनाः, बाढं व्याकुलीभूतो नावावणिक, अत्रान्तरे गगनस्थितया जल्पितं देव्या ॥१२॥ For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ १२१ ॥ www.kobatirth.org रे रे जड़ दुवणियतणय ! णयविरहियहियकाम कामगद्दह दहणसारिच्छ रिंच्छोव तुच्छपेच्छय छयलगलथणसमाण मानव जण गरहणिअसील सीलवई घरिसिहसि एवं ता पाव ! पावेसि इयाणिं विणासंति सोच्चा पंडुरपडपाउरणो कयपूयावित्थरो वियपणओ करकलियधूवदहणो सो विन्नविडं समादत्तो-देवि ! ममेकं दोसं दासस्स व खमसु परिहरसु कोवं न पुणो काहामीमं, पणए न परंमुहा देवा, ताहे मणियं देवीए रे तुमं जड़ सुहेण पालिहिसि नियजणणिनिविसेसं एवं ता जीवसि हयास !, तेण तहत्ति सवं पडिवन्नं गाढभयव सट्टेण, उवसंहरियं देवीए डमरं असणंच गया । अह जाओ अणुकूलो पवणो, मग्गेण लग्गं जाणवत्तं, हरिसिया कन्नधाराइणो जणा, परितुट्ठो सो वणिओ, पडिओ सङ्घायरेण चलणेसु सीलवईए, खामिया नियदुच्चरियं भणिया य सा-सुयणु ! मा काहिसि सबहा सोगं, अचिरेण तहा काहामि जहा मिलसि Acharya Shri Kailassagarsuri Gyanmandir रे रे यदि दुष्टवणिक्कनय ! नयविरहितहितकाम कामगर्दभ दहनसदृक्ष | ऋक्ष इव तुच्छप्रेक्षक ! छगलगलस्तन समान ! मानवजनगर्हणीयशील ! शीलवतीं घर्षिष्यसि एवं तर्हि पाप ! प्राप्नोपीदानीं विनाशमिति श्रुत्वा पाण्डुरपटप्रावरणः कृतपूजाविस्तारः विनयप्रणतः करकलितधूपदहनः स विज्ञपयितुं समारब्धः - देवि ! ममैकं दोषं दास्रस्येव क्षमस्व परिहर कोपं न पुनः करिष्यामीदं, प्रणते न पराङ्मुखाः देवाः, तदा भणितं देव्या-रे त्वं यदि सुखेन पालयिष्यसि निजजननी निर्विशेषामेतां तर्हि जीवसि हताश ! तेन तथेति सर्वं प्रतिपन्नं गाढभयवशार्तेन, उपसंहृतं देव्या डमरमदर्शनं च गता । अथ जातोऽनुकूलः पवनः, मार्गेण लग्नं यानपानं हर्पिताः कर्णधारादयो जनाः, परितुष्टः स वणिकू, पतितः सर्वादरेण चरणयोः शीलवत्याः, क्षमिता निजदुश्चरितं, भणिता च सासुनो ! मा करिष्यसि सर्वथा शोकम्, अचिरेण तथा करिष्यामि यथा मिलिष्यसि ११ For Private and Personal Use Only हितशिक्षा ॥ ॥१२१॥ Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नरविक्रमचरित्रे । ॥१२२॥ देहिलवणिजो जयन्यामाग मनम् ॥ CONOCOCAOCTORREC नियपिययमस्स, काराविया य पाणवित्ति, समप्पिया निरुबद्दवनिवासनिमित्तमेका उरिगा, तओ पइदिणं मायरं व भयणि व देवयं व गुरुं व सामि व वत्थेण य भोयणेण य भेसहेण य तंबोलेण य संमं पडियरमाणो पत्तो परतीरं, विकिणियाई निय. यभंडाई पाविओ भूरिअत्थसंचओ निवत्तियासेसको वलिओ सनयराभिमुई, अंतरे आगच्छंतस्स अणणुकूलपवणपणोल्लियं लग्गं जयवद्धणनयरपरिसरंमि बोहित्थं, तओ विमुक्कानंगरा पाडिओ सियवडो उत्तरिओ बहुकिंकरनरपरियरिओ सो वाणिओ, गओ विचित्ताई महरिहाई परतीरभवाई पाहुडाई गहाय नरविकमनराहिवस्स दंसणत्थं, पडिहारनिवेइओ य पविट्ठो रायभवणं दिट्ठो राया, समप्पियाई पाहुडाई, कओ राइणा सम्माणो, तओ समुद्दलंघणवायरनिवेयणेण परतीरनयररायसरूववत्ताकर्षण नियकयाणगगुणदोसपयडणेण य ठिओ नरवइस्स समीवे पहरमेकं, एत्यंतरे पणमिऊण विनत्तं तेण-देव ! सुन्नं पवहणं समा निजप्रियतमस्य, कारिता च प्राणवृत्ति, समर्पिता निरुपद्रवनिवासनिमित्तमेका उद्वरिका[अपवरिका ], ततः प्रतिदिनं मातरमिव भगिनीमिव देवतामिव गुरुमिव स्वामिनमिव वस्त्रेण च भोजनेन च भैषज्येन च ताम्बूलेन च सम्यक् परिचरन् प्राप्तः परतीरम् , विक्रीतानि निजकमाण्डानि प्राप्तो भूर्यर्थसंचयः निवर्तिताशेषकार्यो वलितः स्वनगराभिमुखम् , अन्तरे आगच्छतोऽननुकूलपवनप्रणोदितं लग्नं जयवर्धननगरपरिसरे बोहित्थं [ प्रवणं ], ततो विमुक्ता नगराः, पातितः सितपटः, उत्तीर्णो बहुकिङ्करनरपरिकरितः स वणिक्, गतो विचित्राणि महाहाणि परतीरभवानि प्राभृतानि गृहीत्वा नरविक्रमनराधिपस्य दर्शनार्थ, प्रतिहारनिवेदितश्च प्रविष्टो राजभवन, दृष्टो राजा, समर्पितानि प्राभृतानि, कृतो राज्ञा संमानः, ततः समुद्रलक्नव्यतिकरनिवेदनेन परतीरनगरराजस्वरूपवार्ताकथनेन निजक्रयाणकगुणदोषप्रकटनेन च स्थितो नरपतेः समीपे प्रहरमेकम् , अत्रान्तरे प्रणम्य विज्ञप्तं तेन-देव ! शून्यं प्रवहणं, ॥१२॥ %ER For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ||१२३ ।। www.kobatirth.org गच्छ रयणीता अणुजाणह ममं गमणायत्ति, राइणावि पिययमाविओगविदुरेण एस चैव अज दीहरनिसाए विणोयकारी हवउत्ति परिचितयंतेण भणिओ सो-मद्द ! वीसत्थो इहेत्र चिट्ठसु, नियपहाणपुरिसेहिं रक्खावइस्सामि तुह जाणवत्तं, जं देवो आणवेइत्ति भणिऊण पडिवन्नं तेण, विसजिया य राणा नियपहाणपुरिमा पवहणरक्खणत्थं, एत्थंतरे उडिया दोवि कुमारा विन्नत्तं च तेहिं, जहा-ताय ! अदिट्ठपुर्व अम्ह पत्रहणं, गाढं च कोउयं तदंसणे, ता अणुजाणउ ताओ जेण गच्छामोत्ति, तमिच्छयमुवलभ अणुनाया य नरिंदेण, गया य अंगरक्खनरपरिक्खित्ता ते जाणवते, तं च इओ तओ निरिक्खिऊण पत्ता तस्थे । अह पच्छिमरयणिसमए पडिबुद्धा परोप्परं वत्ता काउमारद्धा, खणंतरेण लहुएण भाउणा पुट्ठो जेट्ठो मायाअहो माय ! कहसु किंपि अपुर्व अक्खाणयं, इह ठियाण न झिजह कहमवि विभावरी, जेडभाउणा भणियं भद्द । किमन्त्रेण समागच्छति रजनी तस्मादनुजानीत मां गमनायेति, राज्ञाऽपि प्रियतमावियोगविधुरेण एष एवाय दीर्घनिशि विनोदकारी भवत्विति परिचिन्तयता भणितः सः -भद्र ! विश्वस्त इहैव तिष्ट, निजप्रधानपुरुषै रक्षयिष्यामि तव यानपात्रं यद्देव आज्ञापयतीति णित्वा प्रतिपन्नं तेन, विसृष्टाश्च राज्ञा निजप्रधानपुरुषाः प्रवहणरक्षणार्थम् । अत्रान्तरे उत्थितौ द्वावपि कुमारी, विज्ञप्तं च ताभ्यां यथा तात ! अदृष्टपूर्वमावयोः प्रवहणं, गाढं च कौतुकं तद्दर्शने, तस्मादनुजानातु तातो येन गच्छाव इति । तन्निश्चयमुपलभ्यानुज्ञातौ च नरेन्द्रेण गतौ चाङ्गरक्षनरपरिक्षिप्तौ तौ यानपात्रे । तच्चेतस्ततो निरीक्ष्य प्रसुप्तौ तत्रैव । अथ पश्चिमरजनीसमये प्रतिबुद्धौ परस्परं वार्ताः कर्तुमारब्धौ । क्षणान्तरेण लघुकेन भ्रात्रा पृष्टो ज्येष्ठो भ्राता - अहो भ्रातः ! कथय किमपि अपूर्वमाख्यानकम्, इह स्थितयोः न क्षीयते कथमपि विभावरी । ज्येष्टभ्रात्रा भणितं भद्र ! किमन्ये For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नृपपुत्रयोः प्रवहण रक्षार्थ गमनम् ॥ | ॥ १२३॥ Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री & नरविक्रमचरित्रे । *%% ज्येष्ठमात्रापूर्वस्ववृत्तान्तकथनम् ॥ ॥१२४॥ अक्खाणयसवणेण ?, एयं चिय अप्पणोतणयं अक्खाणयमपुवं निसुणेहि, तेण जंपियं-एयमवि साहेहि, तओ करकलियकुसुममाला जह जणणी रायमग्गमणुपत्ता। जह वलिया नो पुणरवि जह नयरे मग्गिया बहुसो ॥१॥ जह ताओवि दुहत्तो अम्हेहिं समं गओ नईकूले । जह परतीरनिरूवणकएण सलिलंमि ओगाहो ॥२॥ जह सरियनीरपूरप्पवाहिओ दूरदेसमणुपत्तो । जह अम्हे गोउलिएण गोउलं पाविया विवसा ॥ ३ ॥ जह बुढेि संपत्ता रायउले जह गया तओ अम्हे । रायावलोणत्थं जह विनाया य ताएणं ॥ ४ ॥ जह वा महलकोऊहलेण एत्थागया तहा सवं । अक्खाणयमप्पणगं उवइ8 लहुगभाउस्स ॥ ५॥ एयं च कहिजमाणमामूलाओ निसुणियं समग्गमवि समीवदेससंठियाए सीलवईए, तओ अपुर्व अणाइक्खणिजं केवलनाऽऽख्यानकश्रवणेन ? एतदेव आत्मनः सत्कमाख्यानकमपूर्व निशृणु, तेन जल्पितम्-एतदपि, कथय, ततःकरकलितकुसुममाला यथा जननी राजमार्गमनुप्राप्ता । यथा वलिता नो पुनरपि यथा नगरे मागिता बहुशः ॥ १ ॥ यथा तातोऽपि दुःखात आवाभ्यां सह गतो नदीकूले । यथा परतीरनिरूपणकृतेन सळिलेऽवगाढः ।। २॥ यथा सरिनीरपूरप्रवाहितो दूरदेशमनुप्राप्तः । यथाऽऽवां गोकुलिकेन गोकुलं प्रापितौ विवशी यथा वृद्धि सम्प्राप्तौ राजकुले यथा गती तत आवाम् । राजाऽवलोकनार्थ यथा विज्ञातौ च तातेन ॥४॥ यथा वा महाकुतूहलेनात्राऽऽगतो तथा सर्वम् । आख्यानकमात्मीयमुपदिष्टं लघुकभ्राने एतच्च कथ्यमानमामूलाद् निश्रुतं समप्रमपि समीपदेशसंस्थितया शीलवत्या, ततोऽपूर्वमनाचक्षणीयं केवलमनुभवगम्यं %A534344% ॥१२४॥ For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥१२५॥ www.kobatirth.org मणुभवगम्मं निययसाहियवइयर परित्रायसमुत्थहरिसपगरिसमुद्दती समुच्चरोमं चुच्चाइयकंचुया सुयसिणेहवस पगलं तथणमुहसुद्धदुद्धधारा एह चिरकालपत्तगा पुत्तगा ! नियजणणि गाढमालिंगहत्ति भणती गया तेसिं पञ्चासनं, निवेइओ पुववित्संतो, विनाया जेडुपुत्त्रेण, तओ गाढं कंठमवलंबिय चिरविरह दुधाचे गस्य गविसंठुलवयणगन्धं निव्भरं सपुत्तावि रोविडं पवत्ता, विनायपरमत्थेण मुहुत्तमेतं विलंबिय समासासिया कुमारपरियणेण, अह उग्गयंमि दिणयरे परियणमज्झाओ एगेण पुरिसेण तुरियं गंतूण भणिओ नरविकमो देव ! तुम्ह दहया कुमारेहिं एयस्स चैव नावावाणियम्स जाणवते पत्तत्ति, तओ हरिसभर निभरयिण सम्हि पुच्छिओ राइणा एसो-भद को एम वृत्तंत्तोति १, तेजवि संजायभएण भणियं देव ! वियर मे अभयदाषेण पसायं जेण जहावित्तं निवेशमि, पडिवन्नं नरिंद्रेण, तओ पढमाणुरागाओ आरम्भ जाणवत्तारोवणकंदणोवनिजसुतकथितव्यतिकर परिज्ञातसमुत्थहर्ष प्रकर्ष मुद्वहन्ती समुच्चरोमाखोच्चायितकका सुतस्नेहवश प्रगलत्स्तनमुखशुद्धदुग्धधारा ऐतं चिरकालप्राप्तको पुत्रको ! निजजननीं गाढमालिङ्गतमिति भणन्ती गता तयोः प्रत्यासन्नं, निवेदितः पूर्ववृतान्तः, विज्ञाता ज्येष्ठपुत्रेण ततो गाढं कण्ठमवलम्ब्य चिरविरहदुःखा वेगसूचक विसंस्थूलवचनगर्भ निर्भरं सपुत्राऽपि रोदितुं प्रवृत्ता, विज्ञातपरमार्थेन मूहूर्तमात्रं विलम्ब्य समाश्वासिता कुमारपरिजनेन, अथोद्वते दिनकरे परिजनमध्यादेकेन पुरुषेण त्वरितं गत्वा भणितो नरविक्रमःदेव ! युष्माकं दयिता कुमाराभ्यामेतस्यैव नौवणिजो यानपात्रे प्राप्तेति ! ततो हर्षभर निर्भर हृदयेन सविस्मयं पृष्टो राज्ञा एषः-भद्र ! क एष वृत्तान्त इति ? तेनापि संजातभयेन भणितं देव ! वितर मेऽभयदानेन प्रसादं येन यथावृत्तं निवेदयामि, प्रतिपन्नं नरेन्द्रेण । ततः प्रथमानुरागादारभ्य यानपात्राऽऽरोपणाक्रन्दनोप For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir जनन्याः समागमः । ।। १२५ ।। Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रम- चरित्रे। शीलवत्यानगरप्रवेश। ॥१२६॥ TEACHHAMACkA लोमणदेवयामेसणप्पमुहो साहिओ नीसेसो वुत्तंतो, एयमायन्निऊण य नरवइणा समग्गधणजाणवत्तसहिओ निविसओ आणत्तो सो वाणियगो, सीलबईवि देवी करेणुगाखंधगया धरियसियछत्ता चामरेहिं बीइजमाणी पए पए पडिच्छंती नयरजणकयं पूयासकारं ठाणे ठाणे वियरमाणा दीणाणाहाण कगगदाणं पवेसिया परमविभूईए निययमंदिरं, काराविओ पुरे अट्ठदिवसिओ महूसवो, अह हवियविलित्ताए नियंसियामलमहग्यवत्थाए सुयजुयलपरिवुडाए पमोयभरनिम्भरंगीए सीलवईए पुरओ पुवणुभ्यं कहं कहतेण तीसे य हरणपमुहं वित्तं निसुणमाणेण रण्णा मालागारस्स तस्स पाडलयनामधेयस्स सच्चरियमणुवयारं तहाविहं सुमरियं झत्ति, तो भणिया सीलवई-पिए ! पियाविहु न एरिसो होइ जारिसओ स महप्पा मालागारो सिणेहपरो, भणियं सीलवईए-सच्चमिणं नाह!, ता कुण पसायं सुसमिद्विवियरणेणं महाणुभावस्स तस्स तुम, लोभनदेवताभीषणाप्रमुखः कथितो निःशेषो वृत्तान्तः । एतदाकर्ण्य च नरपतिना सममधनयानपात्रसहितो निर्विषय आज्ञप्तः स वणिक । शोलवत्यपि देवी करेणुकास्कन्धगता धृतश्वेतच्छत्रा चामराभ्यां वीज्यमाना पदे पदे प्रतीच्छन्ती नगरजनकृतं पूजासत्कार स्थाने स्थाने वितरन्ती दीनानाथेभ्यः कनकदानं प्रवेशिता परमविभूत्या निजकमन्दिरं, कारितः पुरे अष्टदेवसिको महोत्सवः । अथ स्नपितविलिप्ताया निवसितामलमहऱ्यावस्त्रायाः सुतयुगलपरिवृतायाः प्रमोदभरनिर्भराङ्गयाः शीलवत्याः पुरतः पूर्वानुभूतां कथां कथयता तस्याश्च हरणप्रमुखं वृत्तान्तं निशृण्वता राज्ञा मालाकारस्य तस्य पाटलकनामधेयस्य सचरितमनुपचारं तथाविधं स्मृतं झटिति, ततो भणिता शीलवती-प्रिये ! पिताऽपि हुन ईदृशो भवति यादृशः स महात्मा मालाकारः स्नेहपरः। भणितं शीलवत्यासत्यमिदं नाथ ! तस्मात्कुरु प्रसादं सुसमृद्धिवितरणेन महानुभावस्य तस्य त्वम् । ॥१२६॥ For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥१२७॥ www.kobatirth.org फलमेयं चिय लच्छीए नाह ! संझन्भरागचवलाए जं पूरिअंति मणोरहाओ उवयारिलोगस्स । इय सोचा से वयणं रण्णा संदणपुराउ सो सिग्धं । आणाविऊण ठविओ चोडयविसए महाराओ ॥ १ ॥ दिनो से भंडारो समपिया करितुरंगरहजोहा । किं बहुणा १ अत्तसमो सोऽवि कओ तेण नरवइणा ॥ २ ॥ अन्नदिवसे य भायसमेओ नरविकमो महया रिद्धिसमुदएणं गओ उज्जाणे, दिट्ठो सूरी, सङ्घायरेण पणमिऊण पसाहिओ समीहियसंपत्तित्रइयरो, गुरुणा भणियं - महाराय ! एरिसकल्लाणवल्लि निबंधणाणि मुणिजणचरणसेवणाणि, राहणा चिंतियं - अहो अमोहं गुरुवयणं, अहो जिणधम्मस्स माहप्पं, सबहा वन्नोऽहं जस्त मे एवंविण मुणिणाहेण समं संगमो जाओ, एवं च चिंतयंतेण रन्ना उबज्जियं सुगहकप्पतरुस्स सम्मत्तस्स बीयंति, गुरुणा भणियं - महाराय ! पडिवञ्जसु निच्छइयं फलमेतदेव लक्ष्म्या नाथ ! सन्ध्याऽभ्ररागचपलायाः यत् पूर्यन्ते मनोरथा उपकारिलोकस्य । ॥ २ ॥ इति श्रुत्वा तस्या वचनं राज्ञा स्यन्दनपुरात् स शीघ्रम् । आनाय्य स्थापितः चोडकविषये महाराजः दत्तस्तस्य भण्डार : समर्पिताः करितुरङ्गरथयोधाः । किं बहुना ? आत्मसमः सोऽपि कृतस्तेन नरपतिना अन्यदिवसे च भार्यासुतसमेतो नरविक्रमो महता ऋद्धिसमुदयेन गत उद्याने, दृष्टः सूरिः सर्वाऽऽदरेण प्रणम्य प्रकथितः समीहितसम्प्राप्तिव्यतिकरः, गुरुणा भणितं - महाराज ! ईदृशकल्याण वहीनिबन्धनानि मुनिजनचरणसेवनानि, राज्ञा चिन्तितम्अहो अमोघं गुरुवचनम्, अहो जिनधर्मस्य माहात्म्यं, सर्वथा धन्योऽहं यस्य मम एवंविधेन मुनिनायेन सह सङ्गमो जातः, एवं च चिन्तयता राज्ञोपार्जितं सुगतिकल्पतरोः सम्यक्त्वस्य वीजमिति । गुरुणा भणितं - महाराज ! प्रतिपद्यस्व नैश्चयिकं For Private and Personal Use Only ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir मालाकारस्य सन्मानम् ॥ ॥१२७॥ Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । सामन्तभद्रस्य धर्मो पदेशः।। ॥१२८॥ INCRECICICCESCHECCALCCCCCCC संपइ जिणधर्म, राइणा भणियं-भयवं ! दृढमप्पमत्तुत्तमसत्तजणजोग्गो जिणधम्मो, कहमम्हारिसजणा सकंति अणुपालिउं', गुरुणा नायं-अञ्जवि निट्ठरो मोहगंठी दढनिबंधणा मिच्छत्तवासणा तिवाणुबंधो विसयपडिबंधो सवणमेचा विसेसधम्मवत्ता, तम्हा जहाभद्दगत्तमेव एयस्स इण्हिमुचियंति चिंतिऊण वुत्तो सो-महाराय ! जइ एवं ता पजुवासेज सुसाहुणो पसंसेजसु जिणधर्म अणुमोएजसु तप्पडिवन्ने भवजणे, एत्तियमेत्तेणवि होही दढकम्मविगमो, एवंति पडिवजिऊण गओ राया सट्ठाणमि । निप्पच्चवायमउले भोगे भुजेति पंचरूवेवि । सवत्थ जाय कित्ती नरविकमनरवई ताहे ॥१॥ सूरीवि धम्ममग्गे आरोविय भूरि भवपाणिगणे । सीसगणसंपरिवुडो नयराउ विहरिओ बाहिं ॥२॥ सम्प्रति जिनधर्मम् । राज्ञा भणितं-भगवन् ! दृढमप्रमत्तोत्तम सत्त्वजनयोग्यो जिनधर्मः, कथमस्मादशजनाः शक्नुवन्ति अनुपालयितुं ?, गुरुणा ज्ञातम्-अद्यापि निष्ठुरो मोहग्रन्थिः दृढनिबन्धना मिथ्यात्ववासना तीव्रानुबन्धो विषयप्रतिबन्धः श्रवणमात्राविशेषधर्मवार्ता, तस्माद्यथा भद्रकत्वमेवैतस्य इदानीमुचितमिति चिन्तयित्वोक्तः स-महाराज ! यद्येवं तर्हि पर्युपास्व सुसाधून प्रशंस जिनधर्मम् , अनुमोदय तत्प्रतिपन्नान् भव्यजनान् , इयन्मात्रेणापि भविष्यति दृढकर्मविगमः, एवमिति प्रतिपद्य गतो राजा स्वस्थाने । निष्प्रत्यपायमतुलान् भोगान् भुनक्ति पश्चरूपानपि । सर्वत्र जातकीर्तिः नरविक्रमनरपतिस्तदा सूरिरपि धर्ममार्गे आरोप्य भूरि भव्यप्राणिगणान् । शिष्यगणसंपरिवृतो नगराद्विहृतो बहिः ॥२ ॥ CHAROCHOTATORCARRIOR ॥१२८॥ For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्मों पदेशः॥ नरविक्रमचरित्रे। ॥१२९|| SOCRACANUAROBAR पडिबोहेंतो सूरोव भवकमलाई वयणकिरणेहिं । कालकमेण पत्तो जयंतीनयरिं विहारेण ॥ ३ ॥ उग्गहमणुजाणाविय नयरीए बाहिं चंपगुजाणे । सद्धम्मकम्मउज्जुयजइजणसहिओ ठिओ भयवं! ॥ ४॥ जाया पुरे पसिद्धी सिद्धंतविसारओ जहा सूरी । इह आगउत्ति ताहे बंदणवडियाए नयरिजणो ॥५॥ अंतेउरेण सहिओ हरिकरिरहजोहवूहपरिकिण्णो । नरसिंहभूमिनाहोवि आगओ सरिपासंमि ॥ ६॥ सायरमह विणमंतुत्तिमंगमणिमउडलीढपयपीढं । पणमिय मुणिजणसहियं गुरुमुबविट्ठो धरणिवढे ॥ ७॥ संसारासारयागम्भा, तओ सद्धम्मदेसणा । गुरुणा काउमाढत्ता, मोहविद्धंसकारिणी ॥ ८॥ जहा-वलयासिंधुनिम्मग्गवडवीयं व दुल्लहं । को माणुसत्तं संपप्प, पमाएज वियक्खणो?॥९॥ प्रतिबोधयन् सूर्य इव भव्यकमलानि वचनकिरणैः । कालक्रमेण प्राप्तो जयन्तीनगरी विहारेण अवग्रहमनुज्ञाप्य नगर्या बहिश्वम्पकोद्याने । सद्धर्मकर्मोद्यतयतिजनसहितः स्थितो भगवान् ॥ ४ ॥ जाता पुरे प्रसिद्धिः सिद्धान्तविशारदो यथा सूरिः । इहाऽऽगत इति तदा वन्दनप्रत्ययं नगरीजनः ॥५॥ अन्तःपुरेण सहितो हरिकरिरथयोधव्यूहपरिकीर्णः । नरसिंहभूमिनाथोऽप्यागतः सूरिपार्श्वे साऽऽदरमथ विनमदुत्तमाङ्गमणिमुकुटलीढपादपीठम् । प्रणम्य मुनिजनसहितं गुरुमुपदिष्टो धरणीपृष्ठे ॥७॥ संसारासरातागी ततः सद्धर्मदेशना । गुरुणा कर्तुमारब्धा मोहविध्वंसकारिणी यथा-वलयासिन्धुनिमनवटवीजमिव दुर्लभम् । को मानुष्यत्वं सम्प्राप्य प्रमायेद् विचक्षणः ॥ ९ ॥ 434343% ॥१२९॥ For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie A- C धर्मोपदेशः॥ नरविक्रमचरित्रे । ॥१३०|| RAHARASHISHASHASSANSAE% खणोऽवि नाउकम्मस्स, जाइ जेणाविणस्सरो । तेणेस मुच्छिओ लोओ, निरुविग्गो कहं भवे ॥१०॥ भवेज कोऽवि किं धीम, निद्दाकरणलालसो। मंदिरे हव्ववाहुग्गजालामालापलीविए ? ॥११॥ विएसे सुहगम्मेवि, सप्पाहेओ पयट्टइ । दुग्गेऽणंते भवट्ठाणे, जे न किंपि समीहए ॥ १२ ॥ हए से नियबुद्धीए, ठाणे ठाणे विसीयइ । अन्ने सोक्खे न पावेइ, सिद्धिसद्धम्मसंबले ।। १३ ॥ बलेण तेण किं कजं ?, किं वा तेण धणेणवि ? । न जं सद्धम्ममग्गस्स, उपयारे निजुञ्जइ ॥ १४ ॥ जए सबहा धम्मे, पमायपरिहारओ । जीवधायनिवित्तिमि, पवितिमि सुहेसु य ॥१५॥ सुयाइमोहसंबद्धा, पावं कुवंति पाणिणो । तेण पावेण संतत्ता, निवडति अहो गई ॥ १६ ॥ अणोऽपि नायुःकर्मणो याति येनाविनश्वरः । तेनैष मूञ्छितो लोको निकद्विग्नः कथं भवेत् ॥१०॥ भवेत्कोऽपि किं धीमान् निद्राकरणलालसः । मन्दिरे हव्यवाहोप्रज्वालामालाप्रदीपिते विदेशे सुखगम्येऽपि, सत्पाथेयः प्रवर्तते । दुर्गेऽनन्ते भवस्थाने, यो न किमपि समीहते ॥ १२ ॥ हतः स निजबुद्धता, स्थाने स्थाने विषीदति । अन्यानि सौख्यानि, न प्राप्नोति सिद्धिसद्धर्मशम्बलानि ॥ १३ ॥ बलेन तेन किं कार्य ?, किं वा तेन धनेनापि । न यत् सद्धर्ममार्गस्य, उपकारे नियुज्यते ॥ १४ ॥ यतेत सर्वथा धर्म, प्रमादपरिहारतः । जीवघातनिवृत्ती, प्रवृत्तौ शुभेषु च सुतादिमोहसंबद्धाः, पापं कुर्वन्ति प्राणिनः । तेन पापेन संतप्ता, निपतन्ति अधोगतिम् ASHARECHAR ॥१३०॥ For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्मोपदेशः॥ नरविक्रमचरित्रे । ॥१३॥ 44ॐ4%AROKE गईदा इव वझंति, जोणिलक्खेसु णेगसो । किं किं दुक्खं न पेक्खंति, ते तिक्खमवियक्खणा ॥१७॥ तम्हा एवं नाउं जइधम्म सबहा समायरह । एसो खु तिबदुहजलणसमणघणवरिसणसमो जं ॥१८॥ सग्गापवग्गमंदिररोहणनिस्सेणिदंडसारिच्छो । कम्मुम्भडविडविविहाडणेकधारुक्कडहाडो ॥ १९ ॥ अचिरेण दिननिस्सेससारनिस्सेयसो सुहत्थीहिं । अणुमरियवो सम्मं सुसत्तिजुत्तेहिं सत्तेहिं ।। २० ॥ रना भणियं भयवं ! जे तुम्मे वयह तं पवजामि । जाब नियरजभारपणेण सुत्थं करेमि जणं ॥ २१ ॥ गुरुणा भणिय जुत्तं एयं तुम्हं भवेकभीयाणं । निविग्ग कुणह लहुं चयह पमायं पयत्तेण ॥ २२ ॥ अह गुरुं पणमिऊण गओ राया सभवणं कयमणंतरकरणिशं आहृया मंतिणो कहिओ निययाभिप्पाओ अवगओ गजेन्द्रा इव बध्यन्ते, योनिलक्षेष्वनेकशः । किं किं दुःखं न प्रेक्षन्ते, ते तीक्ष्णमविचक्षणाः ॥ १७॥ तस्मादेवं ज्ञात्वा यतिधर्म सर्वथा समाचरत । एष खलु तीनदुःखज्वलनशमनघनवर्षणसमो यत् ॥ १८ ॥ स्वर्गापवर्गमन्दिररोहणनिश्रेणिदण्डसदृक्षः । कर्मोद्भूटविटपिविघाटनकधारोत्कटकुठार, अचिरेण दत्तनिःशेषसारनिःश्रेयसः सुखार्थिभिः । अनुसर्तव्यः सम्यक् सुशक्तियुक्तः सत्त्वैः ॥२०॥ राज्ञा भणितं-भगवन् ! यद् यूयं वदथ तत्प्रपद्ये । यावन्निजराज्यभारार्पणेन स्वस्थं करोमि जनम् ॥२१॥ गुरुणा भणितं-युक्तमेतद् युध्माकं भवैकभीतानाम् । निर्विघ्नं कुरुत लघु त्यजत प्रमाद प्रयत्नेन ॥२२॥ अथ गुरुं प्रणम्य गतो राजा स्वभवनं कृतमनन्तरकरणीयम्, आहूता मन्त्रिणः कथितो निजकाभिप्रायोऽवगतो मन्त्रिभिः, MORRECORATORSCIENCE ॥१३॥ For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie जयन्तीनगरी प्रति विक्रमस्य प्रयाणम् ।। श्री | | मंतीहिं, एत्थंतरे समागया कुमारचारोवलंभनिमित्तं पुब्वपेसिया गूढपुरिसा, पणमिओ तेहिं राया, निवेइओ नयरनिग्गमाओ नरविक्रम-8 आरभ जयवद्धणपुररजलाभपजंतो सबो कुमारवुत्ततो, तुट्ठो राया, दिन्नं च चिंतियाइरितं तेसिं वित्तं, पेसिया य कुमाराणयचरित्रे । णनिमित्तं बुद्धिसागरपमुहा मंतिणो, अणवस्यप्पयाणएहिं पत्ता य ते जयवद्धणपुरं, नरविक्कमोवि नाऊण तेसिमागमणं ॥१३२॥ सपरियणो निग्गओ अभिमुहो, पवेसिया बड्डविच्छडेणं, कया जणगनिविसेसा पडिवत्ती, पुट्ठा य उचियसमए आगमणप्पओजणं, निवेइयं तेहिं जहा-पवजापडिवाणाभिलासो राया, तुमंमि नियरञ्जभरारोवणमणोरहो य देवस्स, अओ तुम्हाणयणनिमित्तं पेसियम्हि, इमं सोचा तक्खणमेव तत्थ रजे जेट्टपुत्तं ठविऊण समग्गनियखंधाचारसमेओ चलिओ नरविक्कमो समं मंतीहि, कालकमेण पत्तो जयंतीनयरिपरिसर, विनायतदागमणो दूरं संमुहमागओ नरसिंहनरवई समं अत्रान्तरे समागताः कुमारचारोपलम्भनिमित्तं पूर्वप्रेषिता गूढपुरुषाः, प्रणमिततस्तै राजा, निवेदितो नगरनिर्गमादारभ्य जयवर्धनपुरराज्यलाभपर्यन्तः सर्वः कुमारवृत्तान्तः, तुष्टो राजा, दत्तं च चिन्तितातिरिक्तं तेभ्यो वित्तं, प्रेषिताश्च कुमाराऽऽनयननिमित्तं बुद्धि सारप्रमुखा मत्रिणः, अनवरतप्रयाणकैः प्राप्ताश्च ते जयवर्धनपुरं, नरविक्रमोऽपि ज्ञात्वा तेषामागमनं सपरिजनो निर्गतोऽभिसुखः, प्रवेशिता महाविच्छर्दैन, कता जनकनिर्षिशेषा प्रतिपत्तिः, पृष्टाश्चोचितसमये आगमनप्रयोजन, निवेदितं तैर्यथा-प्रत्रज्याप्रतिपत्त्य. भिलाषो राजा, त्वयि निजराज्यभाराऽऽरोपणमनोरथश्च देवस्य, अतस्तवाऽऽनयननिमित्तं प्रेषिता वयम् , इदं श्रुत्वा तत्क्षणमेव तत्र राज्ये ज्येष्ठपुत्रं स्थापयित्वा समग्रनिजस्कन्धावारसमेतश्चलितो नरविक्रमः सम मन्त्रिभिः, कालक्रमेण प्राप्तो जयन्तीनगरीपरिसरं, विज्ञाततदागमनो दूर संमुखमागतो नरसिंहनरपतिः समं HOROSECRECRe% SCRIOCOCCE ॥१३२॥ For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥१३३॥ www.kobatirth.org चंपगमालाए देवीए, तओ दूराओ चैव नरविकमो जणगमागच्छंतं पेच्छिऊण हरिसुप्फुल्ललोयणो उपरिऊण करिवराओ मंतिजणसमेओ गंतूण निवडिओ चलणेसु जणयस्स जणणीए य, तेहिंवि चिरदंसणुप्पन्नाणंदसंदिरच्छेहिं गाढमा लिंगिऊण निवेसिओ नियउच्छंगे, पुट्ठो य सरीरारोग्गयं, खणंतरे य पविट्ठाई नियमंदिरं, पत्थावे पुट्ठो नरवइणा नरविकमो पुरीगमणकालाओ आरम्भ ववइयरं, साहिओ नरविकमेण समत्थोऽवि, एवं च चिरकालदंसणसमुब्भव सुहसंदोह मणुहवंताण गया कवि वासरा, अन्नदि य भणिओ राइणा नरविकमो- पुत्त ! पुवपुरिसपवित्तियवत्तिणीपरिपालणेण उस्सिंखल जण ताडणेण य एत्तियं कालं जाब मए पालियं रजं. इयाणि पुण ममाहिंतो सरीरबलेण य पुनपगरिसेण य विक्रमेण य समत्थो तुमं ता अंगीकरे रजमहाभरं, परिवालेसु पुढपवाहेण जणवयं, अहं पुण पुवपुरिसायरियं धम्ममग्गं अणुचरिस्सामि, कुमारेण भणियंचम्पकमालया देव्या, ततो दूरादेव नरविक्रमो जनकमागच्छन्तं प्रेक्ष्य हर्षोत्फुल्ललोचनोऽवतीर्य करिवरान्मन्त्रिजनसमेतो गत्वा निपतितश्चरणयोर्जनकस्य जनन्याश्च ताभ्यामपि चिरदर्शनोत्पन्नानन्दस्यन्दमानाक्षाभ्यां गाढमालिङ्गय निवेशितो निजोत्सङ्गे, पृष्टश्व शरीराऽऽरोग्यताम्, क्षणान्तरे च प्रविष्टानि निजमन्दिरम् प्रस्तावे पृष्टो नरपतिना नरविक्रमः पुरीगमनकालादारभ्य पूर्वव्यतिकरं कथितो नरविक्रमेण समस्तोऽपि, एवं च चिरकालदर्शनसमुद्भव सुखसन्दोह मनुभवतां गताः कत्यपि वासराः, अन्यदिव च भणितो राज्ञा नरविक्रमः -पुत्र ! पूर्वपुरुषप्रवर्तित वर्तनी परिपालनेन उच्छृङ्खल जनताडनेन च इयन्तं कालं यावन्मया पालितं राज्यम् इदानीं पुनः मच्छरीरबलेन च पुण्यप्रकर्षेण च विक्रमेण च समर्थस्त्वं, तस्मादङ्गीकुरु राज्यमहामारं परिपालय पूर्वप्रवाहेण जनपदम् अहं पुनः पूर्वपुरुषाऽऽचरितं धर्ममार्गमनुचरिष्यामि । कुमारेण भणितं १२ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नरसिंह नृपस्य वैराग्यः ॥ ॥१३३॥ Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www bath.org Acharya Shri Kailassagersuri Gyarmandie ल श्री नरविक्रमचरित्रे। स्वरूपम् ।। ॥१३४॥ CAS ताय ! विरमह इमाओ अज्झवसायाओ, तुम्ह दंसणुस्सुओ चिरकालेज अहमिहमागओ, नवि य अजबि एस पत्थावो पत्थुयवत्थुस्स, निवसह ताव सगेहे च्चिय कइवयवरिसाई, राइणा भणिय-वच्छ ! किन पेच्छसि जायविमलपलियसंगमुत्तिमंग? न वा निरूवेसि विसंठुलसयलढेि सरीरलदि ?, न निरिक्खसि थेवपयासेवि चलंति दंतपंतिं १, न विभावेसि वत्थुविलोयणावलियं लोयणजुयलं ,न कलयसि बलिपडलसंतयं सरीरचयं ?, न वा मुणसि समत्थकजासाहणजायसंदेहं देई ?, एवं च पच्छिमदिसावलंबि विंबं व रविणो रयणीविराममलिणं मंडलं व ससिणो गाढजरत्तणपतं पत्तं व तरुणो जायसूरथमणसंभावणं वर्ण व कमलाण पम्भठ्ठलट्ठपुतसोहं अप्पाणप्पाणमवलोइऊण कहं खणमवि गेहे वसामि', ता मुयसु पडिबंध पडिवञ्जसु मम वयणं भवसु धम्मसहाओ, तओ तायनिच्छयमुवलब्भ नरविक्कमो अणणुभूयपुबदुक्खकंतो वजताडिओ इव लेप्पघडिओ इव तात ! विरमत अस्मादध्यवसायात, युष्माकं दर्शनोत्सुकश्चिरकालेनाहमिहाऽऽगतः, नापि च अद्यापि एष प्रस्तावः प्रस्तुतवस्तुनः, निवसत तावत् स्वगेहे एव कतिपयवर्षाणि, राज्ञा भणितं-वत्स ! किं न प्रेक्षसे जातविमलपलितसङ्गमुत्तमाङ्ग, न वा निरूपयसे विसंस्थुलसकलास्थि शरीरयष्टिं ?, न निरीक्षसे स्तोकप्रयासेऽपि चलन्ती दन्तपतिम् । न विभावयसे वस्तुविलोकनाबलिक लोचनयुगलम् ? न कलयसि बलिपटलसन्ततां शरीरत्वचम् ? न वा जानासि, समस्त कार्यासाधनजातसन्देहं देहम् ? एवं च पश्चिमदिगवलम्बिबिम्बमिव रवेः रजनीविराममलिनं मण्डलमिव शशिनो गाढजरत्त्वप्राप्तं पत्रमिव तरोः जातसूर्यास्त संभावनं वनमिव कमलानां, प्रभ्रष्टलष्टपूर्वशोभम् आत्मनात्मानमवलोक्य कथं क्षणमपि गृहे वसामि ? तस्मान्मुञ्च प्रतिबन्ध प्रतिपद्यस्व मम वचनं भव धर्मसहायः, ततः तातनिश्चयमुपलभ्य नरविक्रमः अननुभूनपूर्वदुःखाऽऽकान्तो बनताडित इस लेप्वघटित इव - - ॥१३४॥ For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नरविक्रमचरित्रे । ॥१३५॥ है| पत्थरुक्कीरिओ इव चित्तलिहिओ इव खणं ठाऊण बाढं रोविउं पवत्तो, समासासिओ य रमा कोमलवयणेहिं, पडिवनो य [] नर तेण महाकडेण रजाभिसेओ, समागए य पसत्थवासरे सबसामग्गीए मंतिसामंतमित्तयप्पमुहमहाजणसमक्खं निवेसिओ विक्रमस्य नरविक्कमो निययसीहासणंमि, कओ अट्ठोत्तरकलससएणं महाविभूईए रायाभिसेओ, पणमिओ य रन्ना मंडलाहिवपुरपहाण-15 राज्यालोयपरियरिएण, भणिओ य सबायरेण वच्छ ! जइवि नयविणयसच्चाइगुणगणमणिमहोयही तुमं तहवि किंपि भणेजसि, भिषेकः॥ एसा हि रायलच्छी अपडमंधत्तणं अमजपाणं मयजणणं सूरससहरकरप्पसरासज्झमंधयारं, ता तहाकहंपि वट्टिासि जहा न मइलिजइ ससहरधवलं नियकुलं, जहा न खंडिजइ दूरप्परूढो पयावपायवो, जहा न पमिलायइ नीइकमलिणी, जहा न उस्सिखली हवंति खला, जहा न विरच्च(जं)ति पयहणो, जहा करभरेहिं न पीडिञ्जइ जणबउत्ति, एवं च वट्टमाणस्स पुत्त ! प्रस्तरोत्कीर्ण इव चित्रलिखित इव क्षणं स्थित्वा बाढं रोदितुं प्रवृत्तः, समाश्वासितश्च राज्ञा कोमलवचनैः, प्रतिपन्नश्च तेन महाकष्टेन राज्याभिषेकः, समागते च प्रशस्तवासरे सर्वसामग्र्या मन्त्रिसामन्त मित्रकप्रमुखमहाजनसमक्षं निवेशितो नरविक्रमो निजकसिंहासने, कृतोऽष्टोत्तरकलशशतेन महाविभूत्या राज्याभिषेकः, प्रणमितश्च राज्ञा मण्डलाधिपपुरप्रधानलोकपरिकरितेन, भणितश्च सर्वादरेण-वत्स ! यद्यपि नयविनयसत्यादिगुणगणमणिमहोदधिस्त्वं तथापि किमपि भण्यसे, एषा हि राजलक्ष्मीरपटमन्धत्वम् अमद्यपानं मदजननं सूर्यशशधरकरप्रसरासाध्यमन्धकारं, तस्मात् तथाकथमपि वर्तथा यथा न मलिनति शशधरधवलं निजकुलं, | यथा न खण्ड्यते दूरप्ररूढः प्रतापपादपः, यथा न प्रम्लायते नीतिकमलीनी, यथा नोच्छङ्कली भवन्ति खलाः यथा न विरज्यन्ते | प्रकृतयः, यथा करभारेनें पीड्यते जनपद इति, एवं च वर्तमानस्य पुत्र। | ॥१३५॥ For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नरविक्रमचरित्रे । 8 सिंहस्य दीक्षार्थ निष्क्रमणम् ॥ ॥१३६।। MARCHECCASSOCkA इहलोए इच्छिया होहिंति सयलबंछियत्थसिद्धीओ, किमंग पुण परलोएत्ति ?, एवं सिक्खविऊण नरसिंघनरवई पढिओ समंत-द भद्दसूरिसमीवंमि, तओ पउणाविया नरविकमनरवइणा सहस्सवाहिणी सिविगा से निक्खमणनिमित्तं, कयमजणोक्यारो सहालंकारविभूसिओ समारूढो तत्थ नरसिंहनरवई, उक्खित्ता पराभरणविभूसियसरीरेहिं सुइनेवत्थेहिं पवरपुरिसेहिं सिविगा, तओ दिजंतेहिं महादाणेहिं वजंतेहिं चउबिहाउजेहिं पढतेहिं मागहसत्थेहिं गायंतेहिं गायणेहिं मंगलमुहरमुहीहिं नयरनारीहिं पणच्चिराहिं वारविलियाहिं महाविभूईए निग्गओ नयरीओ, पत्तो मूरिसगासं, ओयरिऊण सिविगाओ तिपयाहिणपुवं पडिओ गुरुचलणेसु भालयलघडियकरसंपुडेण मणिओ गुरू तओ रण्णा । भयवं ! तायसु इण्हि जिणिददिक्खापयाणेण ॥१॥ इह लोके इष्टा भविष्यन्ति सकलवान्छितार्थसिद्धयः, किमत ! पुनः परलोक इति ?, एवं शिक्षयित्वा नरसिंहनरपतिः प्रस्थितः सामन्तभद्रसूरिसमीपे, ततः प्रगुणिता नरविक्रमनरपतिना सहस्रवाहिनी शिविका तस्य निष्क्रमणनिमित्त, कृतमजनोपचारः सर्वालङ्कारविभूषितः समारूढस्तत्रनरसिंहनरपतिः, उत्क्षिप्ता प्रवराऽऽभरणविभूषितशरीरैः शुचिनेपथ्यः प्रवरपुरुषैः शिबिका, ततो दीयमानैर्महादानैर्वाद्यमानैश्चतुर्विधाऽऽतोद्यैः पठद्भिर्मागधसार्थर्गायद्भिर्गायकैमङ्गलमुखरमुखीभिर्नगरनारीभिःप्रनृत्यद्भिरिवनिता. भिर्महाविभूत्या निर्गतो नगरीतः, प्राप्तः सूरिसकाशम् , अवतीर्य शिबिकातत्रिप्रदक्षिणापूर्व पतितो गुरुचरणयोः भालतलघटित करसम्पुटेन भणितो गुरुस्ततो राज्ञा । भगवनायस्व इदानी जिनेन्द्रदीक्षाप्रदानेन SAE% k ॥१३६॥ CAR For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री प्रव्रज्या नरविक्रमः चरित्रे । ग्रहणं गुरो ॥१३७॥ र्देशनाश्रवणं च॥ AIRECOROSAROCHOCOG पडिवनंमि य गुरुणा पुम्बुत्तरदिसिसमुझियाहरणो । एगनियंसियवत्थो पसंतवटुंतसुहलेसो ॥२॥ सिद्धंतभणियजुत्तीऍ तत्थ सूरीहिं गाहिओ सम्मं । पत्वजं निरवजं कम्ममहासेलवजसमं ॥ ३ ॥ भणिओ य जहा मद्दय ! एसा संसारसिंधुनावव । तुमए गहिया दिक्खा ता सम्म उज्जमिजासु ॥ ४ ॥ मा काहिसि खणमेकंपि पावमित्तेहिं दुहनिमित्तेहिं । संसम्गि दुक्खेहिं विसयकसाएहिं सह भद्द ! ॥५॥ एवं चंकमियई भोत्तवं एवमेव सइयत्वं । एवं मासेयवं इच्चाइ निवेइयं गुरुणा ॥ ६॥ संमं संपडिवन्जिय छठ्ठट्ठमखमणकरणखीणंगो । अप्पडिबद्धविहारं विहरिय गामागराईसु ॥ ७॥ अहिगयजइधम्मविही विहियाणुट्ठाणनिच्चतल्लिच्छो । लच्छिन्व्व संजमं रक्खिऊण निम्महियकम्मंसो ।। ८ ॥ प्रतिपन्ने च गुरुणा पूर्वोत्तरदिशि समुज्झिताऽऽभरणः । एकनिवसितवनः प्रशान्तवर्धमानशुभलेश्यः सिद्धान्तभणितयुक्त्या तत्र सूरिभिर्माहितः सम्यक् । प्रव्रज्या निरवद्या कर्ममहाशैलव असमम् भणितश्च यथा भद्रक ! एषा संसारसिन्धुनौरिव । त्वया गृहीता दीक्षा तस्मात् सम्यगुद्यच्छेः ॥४ ॥ मा करिष्यसि क्षणमेकमपि पापमित्रैर्दुःखनिमित्तैः । संसर्ग दुःखैर्विषयकषायैः सह भद्र ! एवं चक्रमितव्यं भोक्तव्यमेवमेव शयितव्यम् । एवं भाषितव्यमित्यादि निवेदितं गुरुणा सम्यक् संप्रतिपद्य षष्ठाष्टमक्षपणकरणक्षीणाङ्गः । अप्रतिबद्धविहार विहृत्य प्रामाकरादिषु अधिगतयतिधर्मविधिर्विहितानुष्ठाननित्यतल्लिप्सः तत्परः] । लक्ष्मीरिव संयम रक्षित्वा निर्मथितकर्मीशः ॥८॥ COCALCOHOCAGARCANERDOI ॥१३७॥ For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । ॥१३८॥ सो मोक्खपयं पत्तो नरविक्कमनरवईवि तस्स सुओ । उवभुंजिय रजदुगं निययपए ठविय पुत्तं च ॥९॥ पावियसम्मत्तगुणो पजंते पालिऊण पव्वजं । कयदुक्करतवचरणो महिंदकप्पे सुरो जाओ ॥१०॥ इय नंदण! नरपुंगव ! चरियं एएसिं पुरिससीहाण । तुज्झ मए परिकहियं जं तुमए पुच्छिअं आसि ॥ ११ ॥ सोऊण इमं तुममवि नरिंद! धम्मे तहुञ्जमं कुणसु । जह उत्तिमपुरिसाणं अचिरेण निदसणं होसि ।। १२ ।। स मोक्षपदं प्राप्तो नरविक्रमनरपतिरपि तस्य सुतः । उपभुज्य राज्यद्विकं निजकपदे स्थापयित्वा पुत्रं च ॥ ९ ॥ प्राप्तसम्यक्त्वगुणः पर्यन्ते पालयित्वा प्रव्रज्याम् । कृतदुष्करतपश्चरणो माहेन्द्रकल्पे सुरो जातः ॥१०॥ इति नन्दन ! नरपुङ्गव ! चरित्रमेतेषां पुरुषसिंहानाम् । तुभ्यं मया परिकथितं यत्त्वया पृष्टमासीत् ॥ ११ ॥ श्रुत्त्वेदं त्वमपि नरेन्द्र ! धर्म तथोद्यम कुरु । यथोत्तमपुरुषाणामचिरेण निदर्शनं भवति ॥ १२ ॥ CHOCOCCRECRUA श्रीनरसिंहश्री नरविक्रमयोमोक्षगमनं | स्वर्गगमनश्च ।। +Oyee ॥१३८॥ R For Private and Personal use only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥१३९॥ www.kobatirth.org प्रशस्तिः श्रीमान् नैकगुणालयः सुविदितः पूर्णेन्दुचचद्यशा, आसीत्तीर्थ समुद्धृतित्रतपरः शास्त्राब्धिपारङ्गतः । आबाल्या मलवर्णिवर्ण्यनियमः शिष्यालि संशोभितः प्रातः संस्मरणीय इष्टसुरवच्छ्रीने मिसूरीश्वरः ॥ १ ॥ तत्पट्टाऽऽभरणं प्रशान्तिनिलयः सच्छासनोन्नायको, गीतार्थः परमो विराजतितरां विज्ञानसूरीश्वरः । तप्पादाम्बुजयुग्मभृङ्गहृदयः सिद्धान्तिताऽऽचान्तहृद्, बिज्ञः प्राकृतसंस्कृते विजयते कस्तूरसूरीश्वरः ॥ २ ॥ शिष्यस्तस्य कवीश्वरो विजयते पन्यासताऽलङ्कृतः, सद्धर्मामृतवारिदो भवितरौ श्रीमान् यशोभद्रकः । शान्तस्वान्त उदारबुद्धिविभवो वैराग्यभाग्योदितः स्वीयाचार्यपदारविन्दमकरन्दाऽऽस्वादनेन्दिन्दिरः ॥ ३॥ शिष्यस्तस्य शुभङ्करस्तनुमतां श्रेयोऽर्थिनां तुष्टये, चारु श्रीनरविक्रमस्य चरितं सच्छा यमाधान्मुनिः । पूज्य श्रीगुणचन्द्रसूरिरचितादाकृष्य सत्प्राकृते, श्रीमद्वीरचरित्रतोऽतिमहतः सिन्धोरिवाम्भोऽम्बुदः ॥ ४ ॥ XXKXKAKAKAKAKжXXXXXX ★ इति संस्कृतानुवादसमेतं श्रीनरविक्रमचरित्रं समाप्तम् । 米米米米米米米米米米米米米米米 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir प्रशस्तिः ॥ ॥१३९॥ Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । ॥१४॥ ARCHHAGRICA RECASICALER ॥१४॥ For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FEASEEEEEE. మతాతాశాంతయతయు श्री कीमा प्रिन्टरी, रतनपोळ महमदाबाद For Private and Personal Use Only