________________
Shri Mahavir Jain Aradhana Kendra
श्री
नरविक्रमचरित्रे | ॥ ९४ ॥
www.kobatirth.org
जो एरिसं अणत्थं वीसत्यो कुणइ वसह निस्संको । सो नूण ममंपि विणासिऊण रखंपिहु हरेजा || ७ || इय पुणरुतं नरवस्स निच्छयमुवलन्भ विमणदुम्मणा गया कुमारसमीवं रायपुरिसा, तं च पण मिऊण सामवयणा निविडा एगदेसे, पलोइऊण य तेसिं मुहसोहं भणियं कुमारेण किं भो ! गाढमुविग्गा दीसह ९, साहह किमेत्थ कारण ? खणंतरं निरुद्धकंठं चिट्ठिय दीहुण्हुण्डमुकनीसासपुरस्सरं दुस्सहविरहविहुरनिस्सरं तबाहप्पवाहं परानुसियलोयणजुयलं भणियं पुरिसेहिं- कुमार ! निम्भग्गसिरसेहरा किं साहेमो ?, कुमारेण भणियं कहं चिय १, पुरिसेहिं भणियं-जेण तुम्हेहिं सह दुस्सहो दीविरहो भविस्सइति, इंगियाकारकुसलत्तणओ परियाणिऊण तेसिमभिप्पायं भणियं कुमारेण किं कुविओ ताओ निविसयमाणवेह ?, रायपुरिसेहिं भणियं -कहमेयं परुसक्खरं देवदुल्लहाणं तुम्ह भणिजह ?, सयमेव जाणह तुम्भे जमेत्थ पत्तकालं,
यमनर्थं विश्वस्तः करोति वसति निशङ्कः । स नूनं मामपि विनाश्य राज्यमपि हु हरेत्
|| 10 ||
इति पुनरुक्तं नरपतेर्निश्चयमुपलभ्य विमनसो दुर्मनसो गताः कुमारसमीपं राजपुरुषाः, तं च प्रणम्य श्यामवदना निविष्टा एकदेशे, प्रलोक्य च तेषां मुखशोभां भणितं कुमारेण किं भो गाढमुद्विग्ना दृश्यध्वे ? कथयत किमत्र कारणं ? क्षणान्तरं निरुद्धकण्ठं स्थित्वा दीर्घोष्णोष्णमुक्तनिःश्वासपुरस्सरं दुस्सहविरहविधुरनिस्सरद्वाष्पप्रवाहं परामुश्यलोचनयुगलं भणितं पुरुषै: - कुमार ! निर्भाग्यशिरःशेखराः किं कथयामः ?, कुमारेण भणितं - कथमेव ? पुरुषैर्भणितं येन युष्माभिः सह दुस्सहो दीर्घविरहो भविष्य - तीति, इङ्गिताऽऽकारकुशलत्वेन परिज्ञाय तेषामभिप्रायं भणितं कुमारेण किं कुपितस्तातो निर्विषयमाज्ञापयति ?, राजपुरुषैर्भणितं - कथमेतत् परुषाक्षरं देवदुर्लभानां युष्माकं भण्यते ? स्वयमेव जानीथ यूयं यदत्र प्राप्तकालं,
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
राजपुरुष
द्वारा नर
विक्रमस्य
विदेश
गमन
शिक्षा ॥
॥ ९४ ॥