________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
C
नरविक्रमचरित्रे।
साधं. चलनाय शीलवत्या आग्रहः॥
%
॥ ९५॥
तओ वत्थतंबोलाइणा पूइऊण रायपुरिमा सट्ठाणे पेसिया कुमारेण, वाहराविया य निययसेवगा, भणिया य-भो महाणुभावा! वारणसिरवियारणकुविएण ताएण निविसओ आणत्तोम्हि, ता गच्छह नियट्ठाणेसु तुम्भे, अवसरे पुणरवि एजहत्ति, सम्माणिऊण सप्पणयं पेसिया, देवी य सीलबई भणिया, जहा-गच्छसु पिए ! तुमंपि पियहरं, पत्थावे पुणरवि एजाहि, सा य खणमवि विओगदुक्खममहमागी जमणाजलसच्छदं सकजलं नयणवाहप्पवाहं मुंचती रोविउं पयत्ता, संठविया कुमारेण तेहिं तेहिं महुरवयणेहि, नेच्छइ य सा खणमवि विओगं, तओ भणिया कुमारेण-पिए ! दुग्गा मग्गा आजम्मसुहलालियाणं दढमजोग्गा य, असंजायसरीरबला बालजुयलपरिबुडा य तंसि, ता विरम सबहा ममणुग्गहं कुणमाणी इमाओ असग्गहाओत्ति, सीलवईए भणियं-अजपुत्त ! तइया ताएण तुह किमुवइ8, कुमारेण भणियं-न सरामि, सीलवईए जंपियं
ततो वस्त्रताम्बूलादिना पूजयित्वा राजपुरुषाः स्वस्थाने प्रेषिताः कुमारेण, व्याहारिताश्च निजकसेवकाः, भणिताश्च भो Bा महानुभावाः ! वारणशिरोविदारणकुपितेन तातेन निर्विषय आज्ञप्तोऽस्मि, तस्मादृ गच्छत निजस्थानेषु यूयम् , अवसरे पुनरपि ।
एयातेति, समान्य सप्रणयं प्रेषिताः, देवी च शीलवती भणिता, यथा-गच्छ प्रिये ! त्वमपि पितृगृहं, प्रस्तावे पुनरपि एयाः, सा
च क्षणमपि वियोगदुःखमसहमाना यमुनाजलसच्छभं सकजलं नयनबाष्पप्रवाहं मुञ्चन्ती रोदितुं प्रवृत्ता, संस्थापिता कुमारेण | तैस्तैर्मधरवचनैः, नेच्छति च सा क्षणमपि वियोग, ततो भणिता कुमारेण-प्रिये ! दुर्गा मार्गा आजन्मसुखलालितानां दृढमयोग्याश्च, असंजातशरीरबला बालयुगलपरिवृता च त्वमसि, तस्माद्विरम सर्वथा ममानुग्रहं कुर्वाणाऽस्मादसवहादिति. शीलवत्या भणितम्-आर्यपुत्र | तदा तातेन तव किमुपदिष्टम् ? कुमारेण भणित-न स्मरामि, शीलवत्या जल्पितं
ECREACHESCRENC1-000-5
For Private and Personal Use Only