________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
नरविक्रमचरित्रे ।
श्रीनरविक्रमस्य विदेश| गमनम् ॥
॥९६॥
मम एकच्चिय धूया एसा अच्चंतं निव्वुइट्ठाणं छायव सहचरी जह हवइ सया तह तए किचंति, कुमारेण भणियं-पिए ! सुमरियमियमियाणिं, तीए जंपियं-ता कीस नियत्तेसि मं?, कुमारेण भणियं-मग्मगाढपरिस्समकारणेण नियमि, जइ पुण अवस्समेवागंतवं मए समं ता पउणा भवसु, विमुंचसु भवणनिवासाभिरई परिचय सुकुमारत्तणति, सीलबईए भणियं-एसा समसुहदुक्खसहा जाया पगुणम्हि तओ करकलियसरामणो पिढिप्पएसबद्धतोणीरो सुयजुयलसमेयाए सीलवईए सहिओ
सुहपसुत्तेसु नयरलोएसु पसंतेसु गीयरवेसु सट्ठाणनिविद्वेसु अंगरक्खेसु पमत्तेसु जामकरिघडाधिरूढेसु सुहडेसु इओ तओ | पेसिएसु नियचेडगेसु नीहरिओ नयराओ कुमारो, अविच्छिन्नप्पयाणएहिं परं रजंतर गंतुं पबत्तो य।
इओ य आयन्निऊण कुमारस्स विदेसगमणं सयलोऽवि नयरीजणो मुक्तकंठं बिलविउमारद्धो, मंतिणोऽवि परिचत्तनीसेस
ममैकैव दुहिता एषाऽत्यन्तं निवृत्तिस्थानं छायेव सहचरी यथा भवति सदा तथा त्वया कृत्यमिति, कुमारेण भणित-प्रिये ! स्मृतमिदमिदानीम् , तया जल्पितम्-ततः कस्मानिवर्तयसि मां, कुमारेण भणितम्-मार्गगाढपरिश्रमकारणेन निवर्तयामि, यदि पुनरवश्यमेवागन्तव्यं मया समं तर्हि प्रगुणा भत्र, विमुश्च भवननिवासाभिरति परित्यज सुकुमारत्वमिति, शीलवत्या भणितम्एषा समसुखदुःखमहा जाता प्रगुणाऽस्मि, ततः करकलितशरासनः पृष्ठप्रदेशबद्धतूणीरः सुतयुगलसमेतया शीलवत्या सहितः सुखप्रसुप्तेषु नगरलोकेषु प्रशान्तेषु गीतरवेषु स्वस्थाननिविष्टेषु अङ्गरक्षकेषु प्रमत्तेषु यामकरिघटाधिरूढेषु सुभटेषु इतस्ततःप्रेषितेषु निजचेटकेषु निस्मृतो नगरात् कुमारः, अविच्छिन्नप्रयाणकैः परं राज्यान्तरं गन्तुं प्रवृत्तश्च ।
इतश्चाऽऽकर्ण्य कुमारस्य विदेशगमनं सकलोऽपि नगरीजनो मुक्तकण्ठं विलपितुमारब्धः, मन्त्रिणोऽपि परित्यक्तनिःशेषराज्य
॥ ९६॥
For Private and Personal Use Only