________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरविक्रमचरित्रे।
मन्त्रिणा नृपति प्रति रोषः ।।
॥९७॥
KitoTOCRASACREAST
रजवावारा हरियसबस्ससारा इव विमणदुम्मणा गंतूण नरनाहं उवलंभिउं पवत्ता, कहं विय ?
तिलतुसमित्तंपिहु नियपओयणं अम्ह साहिउं देवो । पुट्विं करिसु इण्डि पवयमेत्तेऽवि नो पुट्ठा ॥१॥ ता देव ! जुत्तमेयं काउं किं तुम्ह थेवकज्जेऽवि ? । रजमरधरणधीरो जमेस निवासिओ कुमरो ॥ २॥ किं एगदुद्रुकुंजरकरण निय जीयनिविसेसस्स । पुत्तस्स एरिसगई विहिया केणावि नरवइणा ? ॥३॥ किं वा विझमहागिरिपरिसरधरणीऍ कुंजरकुलाई । हरियाई तक्करहिं जं देवो ववसिओ एवं ॥ ४ ॥ इत्थीए रक्खणओ किमजुत्तं नणु कयं कुमारेण । नियडिंभदुदुचेट्ठावि जोइ जणयस्स संतोसं ॥ ५॥
पररजेसु य अजसो अम्हाण पयासिओ तए नूणं । जह नरसिंघनराहिवरञ्जमुवेक्खंति गुरुणो य ।। ६ ॥ व्यापारा हतसर्वस्वसारा इव विमनो दुर्मनसो गत्वा नरनाथमुपलम्भयितु प्रवृत्ताः, कथमेव ?
तिलतुषमात्रमपि हु निजप्रयोजनमस्माकं कथयित्वा देवः । पूर्वमकरोरिदानी पर्वतमात्रेऽपि नो पृष्टाः ॥१॥ ततो देव ! युक्तमेतत् कर्तुं किं तव स्तोककार्थेऽपि । राज्यभारधरणधीरो यदेष निर्वासितः कुमारः ॥२॥ किमेकदुष्टकुञ्जरकृतेन निजजीवनिर्विशेषस्य । पुत्रस्येशगतिर्विहिता केनापि नरपतिना?
॥ ३॥ किंवा विन्ध्यमहागिरिपरिसरधरण्यां कुञ्जरकुलानि । हृतानि तस्करैयेहवो व्यवसितवानेवम् खिया रक्षणतः किमयुक्तं ननु कृतं कुमारेण । निजडिम्भदुष्टचेष्टाऽपि जनयते जनकस्य सन्तोषम् परराज्येषु चायशोऽस्माकं प्रकाशितं त्वया नूनम् । यथा नरसिंहनराधिपराज्यमुपेक्षन्ते गुरवश्च
॥९७॥
For Private and Personal Use Only