________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
नरसिंह
नरविक्रमचरित्रे ।
भूपति
चित्तसन्तापः॥
॥ ९८॥
SECRETAROCHECKASAROO
ता गिण्हह नियमुई सह मवणधणेहिं मोकलह अम्हे । न सहिस्सामो एत्तियमवजसरयफसणं देव ! ॥ ७ ॥ इय मंतीहिं भगिए राया संजायचित्तसंतावो । अन्भुवगयनियदोसो ताहे ते भणिउमाढत्तो ॥ ८॥ मरिसह मम अवराहं जमपुच्छिय एरिसं कयं कजं । नो कोवभराओं जओ जुत्ताजुत्तं मए नायं ॥ ९॥ जह तुम्मे भणह तहा न कोऽवि दोसेऽवि चयइ नियपुत्तं । इय वइयरछ उमेणं मन्ने लच्छीऍ छलिओऽहं ॥१०॥ जं पुण इय दोसाओ मंतित्तविमोयणं कुणह तुम्मे । एसेव निरंजणसामिभत्तिजुत्ताण होइ मई ॥ ११ ॥ केवलमेको पुत्तो रजसमत्थो गओ विदेसंमि । तुम्हेवि उवेक्खह में उभयं सोढुं न सकोऽहं ।। १२ ॥ ता संपयं पसीयह रजं चिंतेह लहह कुमरस्स । सवत्थावि पउति एत्तो रोसेण पज्जत्तं ॥ १३ ॥ तस्माद् गृहणीत निजमुद्रां सह भवनधनैर्मुत्कलयतास्मान् । न सहिष्याम एतावदपयशोरजःस्पर्शनं देव ! ॥७॥ इति मन्त्रिभिर्भणिते राजा संजातचित्तसन्तापः । अभ्युपगतनिजदोषस्तदा तान् भणितुमारब्धः ॥ ८ ॥ मृध्यत ममापराधं यदपृष्टा ईदृशं कृतं कार्यम् । न कोपभराद् यतो युक्तायुक्तं मया ज्ञातम् यथा यूयं भगत तथा न कोऽपि दोषेऽपि त्यजति निजपुत्रम् । इति व्यतिकरच्छद्मना मन्ये लक्ष्म्या छलितोऽहम् ॥१०॥ यस्पुनरेतदोषान् मन्त्रिस्वविमोचनं कुरुथ यूयम् । एषैव निरञ्जनस्वामिभक्तियुक्तानां भवति मतिः ॥११॥ केवलमेकः पुत्रो राज्यसमर्थो गतो विदेशे। यूयमप्युपेक्षध्वे मामुभयं सोढुं न शक्तोऽहम्
॥१२॥ तस्मात् साम्प्रतं प्रसीदत राज्यं चिन्तयत लभध्वं कुमारस्य । सर्वत्रापि प्रवृत्तिमतो रोषेण पर्याप्तम् ॥१३॥
CHASABHARASAAS
॥ ९८॥
For Private and Personal Use Only