________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरविक्रमचरित्रे । ॥९९॥
1435ASHIOC
एवं गाढनिबंधेणं पडिबन्न मंतिजणेणमेयं, पेसिया य सयलदिसासु वस्तुरयाधिरूढा पुरिसनियरा कुमारनेसणनिमित्तं, है नरविक्रमगया य सवत्थ, निरूविओ सबजत्तेण, न केणवि दिसाभागमेतपि वियाणियं, तओ कइवयवासराई वियरिय तेसु तेसु
कुमाराठाणेसु अकयकजेहिं चेव नियत्तिऊण तेहिं सिट्ठो सभानिविदुस्स मंतिजणसमेयस्स नरिंदस्स कुमाराणुवलंभवुत्तो, तं च
न्वेषणसोचा अञ्चतं सोगं कुणतो राया वागरिओ मंतीहि-देव ! अलं परिदेविएण, न कयाइ करतलाओ विगलिओ पुणोवि
निमित्तं पाविजइ चिंतामणी, न य दढकुनयदंडताडिया पुणोऽवि मंदिरे निवसइ रायलच्छी, न गाढमकारणावमाणिओ नियत्तइ
पुरुषाणां सप्पुरिसजणो, राइणा भणियं-जइ पढममेव सो तुम्हेहिं नियत्तिओ होतो ता जुत्त हुन्तं, मंतीहिं भणियं-जइ मूलेऽवि से न
गमनम् ।। रोसुप्पायणं देवो करेंतो ता जुत्ततरं हृतं । अवि य
एवं गाढनिर्बन्धेन प्रतिपन्नं मन्त्रिजनेनैतत्, प्रेषिताश्व सकलदिक्षु वरतुरगाधिरूढाः पुरुषनिकराः कुमारान्वेषणनिमित्तं, गताश्च सर्वत्र, निरूपितः सर्वयत्नेन, न केनापि दिग्भागमात्रमपि विज्ञातं, ततः कतिपयवासराणि विचर्य तेषु तेषु स्थानेषु अकृतकार्यरेव निवृत्य तैः शिष्टः सभानिविष्टस्य मन्त्रिजनसमेतस्य नरेन्द्रस्य कुमारानुपलम्भवृत्तान्तः, तं च श्रुत्वाऽत्यन्तं शोकं कुर्वन् राजा व्याकतो मन्त्रिभिः-देव ! अलं परिदेवितेन, न कदाचित् करतलाद् विगलितः पुनरपि प्राप्यते चिन्तामणिः, न च दृढकुनयदण्डताडिता पुनरपि मन्दिरे निवसति राजलक्ष्मीः, न गाढमकारणापमानितो निवर्तते सत्पुरुषो जनः, राज्ञा भणित-यदि प्रथममेव स युष्माभिर्निवर्तितोऽभविष्यत्तर्हि युक्तमभविष्यत् , मन्त्रिभिर्भणितं-यदि मूलेऽपि तस्य न रोषोत्पादनं देवोऽकरिष्यत्तदा युक्ततरमभविध्यत् । अपि च
॥९९॥
CHANNECORRUCHCHECit
%
4-OC
For Private and Personal Use Only