SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥१००॥ www.kobatirth.org कणसे जाए जह बुद्धी बंधुरा पवित्थरह । तह जइ पढमं चिय होज देव ! ता किं न पञ्जतं १ ॥ १ ॥ धन्ना सबुद्धिविभवेण जाणिउं वत्थु तस्स य सरूवं । पढमं चिय सुग्गहियं कुणंति सप्पस्स वयणं व ॥ २ ॥ रन्ना वृत्तं सच्चं एयमहो केवलं बहुसणाहो । जाणेण विणा कह सो दूरपहं पाविओ होही ? || ३ || मंतीहिं तओ मणियं जेणेसा विहडणा कया देव !। सो दूरेऽवि नएआ नूण कुमारं लहुं दडवो ॥ ४ ॥ एवं चिरं परितपिय पुणोवि चारपुरिसे[ हिं ] कुमारवत्ताजाणणत्थं पेसिय नियनियठाणेसु गया मंतिणो, रायावि सुविरहवेयणाविहुराए चंपयमालाए देवीए संठवणनिमित्तमंतेउरं गओत्ति ॥ इओ य सो कुमारो कर्मकमेण गच्छंतो चिरकमलवणविहारुविग्गाए लच्छिदेवीए तुट्टेण पयावरणा निवासनिमित्तं व कार्यविनाशे जाते यथा बुद्धिर्बन्धुरा प्रविस्तरति । तथा यदि प्रथममेव भवेद्देव ! तर्हि किं न पर्याप्तम् ? ॥ १ ॥ धन्याः स्वबुद्धिविभवेन ज्ञात्वा वस्तु तस्य च स्वरूपम् । प्रथममेव सुगृहीतं कुर्वन्ति सर्पस्य वदनमिव राज्ञा उक्तं सत्यमेतदहो केवलं वधूसनाथः । यानेन विना कथं स दूरपथं प्राप्तो भविष्य ॥ २ ॥ मन्त्रिभिस्ततो भणितं येनैषा विघटना कृता देव ! स दूरेऽपि नयेन्नूनं कुमारं लघु देवः एवं चिरं परितप्य पुनरपि चारपुरुषान् कुमारवार्ताज्ञानार्थं प्रेषयित्वा निजनिजस्थानेषु गता मन्त्रिणः, वेदनाविधुरायाञ्चम्पकमालाया देव्याः संस्थापननिमित्तमन्तःपुरं गत इति । इतश्च स कुमारः क्रमक्रमेण गच्छन् चिरकमलवनविहारोद्विग्नाया लक्ष्मीदेव्यास्तुष्टेन प्रजापतिना निवासनिमित्तमिव विर For Private and Personal Use Only ॥ ३ ॥ || 8 || राजाऽपि सुतविरह Acharya Shri Kailassagarsuri Gyanmandir शान्त्यर्थं नृपस्य देवीपार्श्वे आगम नम् ॥ ॥१००॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy