________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरविक्रमचरित्रे।
स्यन्दनपुरे नरविक्रमः।
॥१०॥
CACIRCANCERT
विरइए नाणाविहतरुणतरुसामलियसयलरविकरपसरे अणेगकोडीसरीयजणसंकुले संदणपुरवेलाउले संपत्तो, अवियाणमाणो य तहाविहं गेहंतरं गोपुरपच्चासन्नस्स पाडलाभिहाणमालागारस्स मंदिरंमि पविट्ठो, दिवो य सो पाडलेण विनाओ य विसिट्ठागिईए जहा नूणं कोई एस महापुरिसोत्ति, तओ अब्भुट्ठिऊण सपणयं कया उचियपडिवत्ती, दंसिओ गिहस्स एगदेसो, निकारणवच्छल्लयाए य भायरं व तं उवयरिउमादत्तो, कुमारोऽवि तत्थढिओ सहभट्ठोव पवंगमो दिणगमणियं कुणंतो अच्छइ । अन्नया य पुत्वसमाणियंमि निट्ठियंमि दविणजाए पाडलेण भणियं-कुमार ! महायस निववसायाणं केरिसो निवाहो', ता परिचयसु आलस्सं, गिण्हसु ममारामस्स एगदसं, समुच्चिणसु कुसुमाई, गुंथिऊण य विविहमालाओ विक्किणसु रायमगंमि जहा सुहेण चेव निवहइ तुह परिग्गहोत्ति । चिते नानाविधतरुणतरुश्यामलितसकलरविकरप्रसरेऽनेककोटीश्वर जनसङ्कले स्यन्दनपुरवेलाकुले सम्प्राप्तः, अविजानानश्च तथाविधं गेहान्तरं गोपुरप्रत्यासन्नस्य पाटलाभिधानमालाकारस्य मन्दिरे प्रविष्टः, दृष्टश्च सः पाटलेन, विज्ञातश्च विशिष्टऽऽकृत्या यथा नूनं कोऽपि एष महापुरुष इति, ततोऽभ्युत्थाय सप्रणयं कृतोचितप्रतिपत्तिः, दर्शितो गृहस्यैकदेशः, निष्कारणवत्सलतया च भ्रातरमिव तमुपचरितुमारब्धः, कुमारोऽपि तत्र स्थितः स्वयूथभ्रष्ट इव प्लवङ्गमो दिनगमनिका कुर्वन्नास्ते । अन्यदा च पूर्वसमानीते निष्ठिते द्रविणजाते पाटलेन भणितं-कुमार ! महायशः ! निर्व्यवसायानां की दृशो निर्वाहः ? तस्मात्परित्यजाऽऽलस्य, गृहाण ममाऽऽरामस्यैकदेश, समुच्चिनु कुसुमानि, प्रथित्वा च विविधमाला विक्रीणीष्व राजमार्गे यथा सुखेनैव निर्वहति तव परिग्रह इति ।
॥१
For Private and Personal Use Only