SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । गजवघे नृपस्य रोषः॥ ॥९३॥ ROCROSOCIRCRACT महाविमद्देण नीओ निययावासे. निवेइयं नरवहणो जहावित्तं, रुट्ठो राया, परं सोयमुवागओ, मणि उमादत्तो य रे रे वच्चह पुरिसा! निस्सारह तं सुयं दुरायारं । जयकुंजरेऽवि निहए अञ्जवि इह वसइ जोऽलजो ॥१॥ अवो साहसतुट्ठाएँ तीए देवीऍ सुंदरो दिनो। पुत्तो अमिचरूवो देवाविहु विप्पयारंति ॥ २॥ नूर्ण मुढो लोओ तम्मद पुत्तस्स जो निमित्तंमि । न मुणह एवंविहदोससाहणे पयडसत्तु ॥ ३॥ अन्नाणविलसियमिणं गई अपुत्तस्स जं निवारेंति । इहलोयप्पडिणीओ परलोयसुद्दो कहं होजा? ॥४॥ नीसेसरजसारं एवं जयकुंजरं हणतेण | कह मह सावेक्खतं पुत्तेण पयासिय भणसु ॥५॥ ता जह पुर्व एकण रक्खियं खोणिवलयमक्खंडं । रक्खिस्सामि तहेहि निस्सारह वेरियं एयं ॥६॥ महाविमन नीतो निजकाऽऽवासे, निवेदितं नरपतेर्यथावृतं, रुष्टो राजा, परं शोकमुपागतः, भणितुमारब्धश्च रे रे ब्रजत पुरुषाः ! निस्सारय तं सुतं दुराचारम् । जयकुञ्जरेऽपि निहते अद्यापीह वसति योऽलज्जः ॥१॥ अव्वो साहसतुष्टया तया देव्या सुन्दरो दत्तः । पुत्रोऽमित्ररूपो देवा अपि हु विप्रतारयन्ति नूनं मूढो लोकस्ताम्यति पुत्रस्य यो निमिचे । न जानाति एवंविधदोषसाधने प्रकट शत्रुत्वम् अज्ञानविलसितमिदं गतिमपुत्रस्य यन्निवारयति । इह लोकप्रत्यनीक: परलोक सुखः कथं भवेत् ? निःशेषराज्यसारमेनं जयकुञ्जरं प्रता । कथं मम सापेक्षत्वं पुत्रेण प्रकाशितं भण ॥५ ॥ ततो यथापूर्वमेकेन रक्षितं क्षोणिवलयमखण्डम् । रक्षिष्यामि तथेदानीं निस्सारय वैरिकमेतम् ॥ ९३ ॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy