________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरविक्रमचरित्रे ।
गजवघे नृपस्य रोषः॥
॥९३॥
ROCROSOCIRCRACT
महाविमद्देण नीओ निययावासे. निवेइयं नरवहणो जहावित्तं, रुट्ठो राया, परं सोयमुवागओ, मणि उमादत्तो य
रे रे वच्चह पुरिसा! निस्सारह तं सुयं दुरायारं । जयकुंजरेऽवि निहए अञ्जवि इह वसइ जोऽलजो ॥१॥ अवो साहसतुट्ठाएँ तीए देवीऍ सुंदरो दिनो। पुत्तो अमिचरूवो देवाविहु विप्पयारंति ॥ २॥ नूर्ण मुढो लोओ तम्मद पुत्तस्स जो निमित्तंमि । न मुणह एवंविहदोससाहणे पयडसत्तु ॥ ३॥ अन्नाणविलसियमिणं गई अपुत्तस्स जं निवारेंति । इहलोयप्पडिणीओ परलोयसुद्दो कहं होजा? ॥४॥ नीसेसरजसारं एवं जयकुंजरं हणतेण | कह मह सावेक्खतं पुत्तेण पयासिय भणसु ॥५॥ ता जह पुर्व एकण रक्खियं खोणिवलयमक्खंडं । रक्खिस्सामि तहेहि निस्सारह वेरियं एयं ॥६॥ महाविमन नीतो निजकाऽऽवासे, निवेदितं नरपतेर्यथावृतं, रुष्टो राजा, परं शोकमुपागतः, भणितुमारब्धश्च
रे रे ब्रजत पुरुषाः ! निस्सारय तं सुतं दुराचारम् । जयकुञ्जरेऽपि निहते अद्यापीह वसति योऽलज्जः ॥१॥ अव्वो साहसतुष्टया तया देव्या सुन्दरो दत्तः । पुत्रोऽमित्ररूपो देवा अपि हु विप्रतारयन्ति नूनं मूढो लोकस्ताम्यति पुत्रस्य यो निमिचे । न जानाति एवंविधदोषसाधने प्रकट शत्रुत्वम् अज्ञानविलसितमिदं गतिमपुत्रस्य यन्निवारयति । इह लोकप्रत्यनीक: परलोक सुखः कथं भवेत् ? निःशेषराज्यसारमेनं जयकुञ्जरं प्रता । कथं मम सापेक्षत्वं पुत्रेण प्रकाशितं भण
॥५ ॥ ततो यथापूर्वमेकेन रक्षितं क्षोणिवलयमखण्डम् । रक्षिष्यामि तथेदानीं निस्सारय वैरिकमेतम्
॥ ९३ ॥
For Private and Personal Use Only