SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयकुञ्जरविनाशः॥ नरविक्रमचरित्रे ।। ॥९२ ॥ कयगंभीरगलगजियस्स सहस्सनयणोच थेवंतरेणासंपत्तस्म जयकुंजरस्स करणप्पओगवसेण आरूढो पट्ठिदेसंमि कुमारो, * ताडिओ य कुलिसनिटुरेण मुट्ठिप्पहारेण करी कुंभत्थलंमि, अह खस्यरं रोसमुवागओ मणागपि अनियत्तंतो नारीवहाओ सो कुमारेण जमजीहादुन्विसहाए खग्गघेणूए आहओ सव्वसत्तीए कुंभजुयलंतराले, तओ पढमुग्गमंतरविमंडलाओव्व करपसरो खरपवणपणुनकमलसंडाओव मयरंदनीसंदो महागिरिगेरुयागराओव्य निम्भरसलिलुप्पीलो कुंभत्थलाओ से बूढो महा. रुहिरप्पवाहो, सहसच्चिय विगयनयणोवलंभो विहलंधलीभृओ मओ इव मुच्छिओ इव दढपासमहस्ससंजमिओ इव निचलो ठिओ करी, तओ अवयरिऊण कुमारेण संठविया सा भूमिगया इत्थिया, विमुक्का य समीहियपएसंमि, सयंपि गओ नियमंदिरं, सोऽवि करिवरो गहिओ आरोहेहिं पारद्धो अणवरयजलघडसहस्सखेवेण सिसिरोवयारो, पयट्टावियाई घायविसोहणाई, __ कृतगम्भीरगलगर्जितस्य सहस्रनयन इव तोकान्तरेणासम्प्राप्तस्य जयकुञ्जरस्य करणप्रयोगवशेनारूढः पृष्टिदेशे कुमारः, ताडितश्च कुलिशनिष्ठुरेण मुष्टिप्रहारेण करी कुम्भस्थले, अथ खरतरं रोषमुपागतो मनागपि अनिवर्तयन् नारीवधात स कुमारेण यमजिह्वादुर्विसहया खड्गधेन्वा आहतः सर्वशन्या कुम्भयुगलान्तरे, ततः प्रथमोद्गच्छद्रविमण्डलादिव करप्रसरः खरपवनप्रणो. दितकमलखण्डादिव मकरन्दनिःस्यन्दो महागिरिगेरुकाकरादिव निर्भरसलिलोत्पीडः कुम्भस्थलात् तस्य व्यूढो महारुधिरप्रवाहः, सहसैव विगतनयनोपलम्भो विह्नलान्धीभूतो मृत इव मूच्छित इव दृढपाशसहस्रसंयमित इब निश्चलः स्थितः करी, ततोऽवतीर्य कुमारेण संस्थापिता सा भूमिगता स्त्री, विमुक्ता च समीहितप्रदेशे, स्वयमपि गतो निजमन्दिरं, सोऽपि करिवरो गृहीत आरोहकैः प्रारब्धोऽनवरतजलघटसहस्रक्षेपेण शिशिरोपचारः, प्रवर्तितानि घातविशोधनानि, %tka%% CAINEKHABAR A5% 85% ॥९२॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy