SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobalirth.org Acharya Shri Kailassagarsuri Gyanmandie युवतिरक्षा || नरविक्रमचरित्रे। ॥९ ॥ HOROSCORECASE सोवि करिवरो दढरोसभररत्तणेत्तो संपत्तो तीसे थेवंतरेण, दिट्ठा य सा कुमारेण भयवसभूमिनिस्सहनिवडियंगी, चिंतियं च-अजुत्तमजुत्तमियाणि उवेहणं एयाए, जओ एक अबला एसा अन्नं गुरुगभभारविवसंगी। अन्नं पुण मुच्छाए निमीलियच्छी धरणिपडिया ॥१॥ अन्नं च पुणो तायस्स एस जयकुंजरो अतीव पिओ। सत्येण न हतब्बो विसममिमं निवडियं कजं ॥ २॥ अहवा रूसउ ताओ जं भवइ तं करेउ मम इहि । हतब्बो एस करी 'दुबलजणपालणं धम्मो' ॥३॥ इय निच्छिऊण निबिडबद्धदुगुलंचलो तुरंगाओ अवयरिऊण अवलोइजंतो नरनारीजणेण निवारिजंतो पासवत्तिपरियणेण पडिखलिजमाणो अंगरक्खेहिं निरवेक्खो नियजीवियस्स सिग्धं पधाविऊण मेहस्स व मयजलासारपसमियरयनियरस्स सोऽपि करिबरो दृढरोषभररक्तनेत्रः सम्प्राप्तस्तस्याः स्तोकान्तरेण, दृष्टा च सा कुमारेण भयवश भूमिनिस्सहनिपतिताङ्गी, चिन्तितं च-अयुक्तमयुक्तमिदानीमुपेक्षणं एतस्याः, यत: एकमवला एषा अन्यद् गुरुगर्भभारविवशाङ्गी। अन्यत् पुनर्मूर्छया निमीलिताक्षी धरणिपतिता ॥१॥ अन्यच पुनस्तातस्य एष जयकुञ्जरोऽतीव प्रियः । शवेण न हन्तव्यो विषममिदं निपतितं कार्यम् ॥२॥ अथवा रुष्यतु तातो यद्भवति तत्करोतु ममेदानीम् । हन्तव्य एष करी “ दुर्बलजनपालनं धर्मः” ॥३॥ इति निश्चित्य निबडबद्धदुकूलाञ्चलस्तुरङ्गादवतीर्यावलोक्यमानो नरनारीजनेन निवार्यमाणः पार्श्ववर्तिपरिजनेन प्रतिस्खल्यमानोऽगरक्षकैनिरपेक्षो निजजीवितस्य शीघ्र प्रधाव्य मेधस्येव मदजलाऽऽसारप्रशमितरजोनिकरस्य ACADCASCHARCHERS ॥९१ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy