SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ९० ॥ www.kobatirth.org ओय धावती एगा कुलंगणा दिट्ठा जयकुंजरेण, तओ उल्लालियकरग्गो पत्रणवेगेण धाविओ तीसे अभिमुहो, सावि कुंजरं तहा सिग्घंमागच्छतं पेच्छिऊण सज्झसभरनिरुद्ध पयप्पयारा कलुगाई दीणाई विलविउं पयत्ता, कहं चिय :हे माइ भाय ताया तायद में मा उवेक्खह इयाणिं । एसो मम वहणट्ठा दुट्ठकरी पासमलियइ ॥ १ ॥ हं हो पेच्छगलोया ! निक्करुणा करिवरं पडिक्खलह । गुरुगन्भभरकंता एसा संपद विवजामि ॥ २ ॥ अहह कहं पावकरी एसो सो आगओ मम समीवे। निस्सरणा निताणा कमुवाथं संपइ सरामि १ ॥ ३ ॥ किं कोऽवि महापुरिसो परोवयारत्थधरियनियपाणी । एत्थ न पेच्छइ सहसा मं दुक्खतं विणस्संतिं ॥ ४ ॥ इय दीणकलुणवयणाई पोगसो भासिऊण खणमेकं । मुच्छानिमीलियच्छी घसति सा महियले पडिया ।। ५ ।। स्ततश्च धावन्त्येका कुलाङ्गना दृष्टा जयकुञ्जरेण तत उल्लालितकरामः पवनवेगेन धावितस्तस्या अभिमुखः, साऽपि कुञ्जरं तथा शीघ्रमागच्छन्तं प्रेक्ष्य साध्वसभरनिरुद्धपदप्रचारा करुणानि दीनानि विछपितुं प्रवृत्ता, कथमेव ? - ॥ २ ॥ हे मातः ! भ्रातः ! तात ! त्रायध्वं मां मा उपेक्षध्वमिदानीम् । एष मम वचनार्थं दुष्टकरी पार्श्वमालीयते ॥ १ ॥ हूं हो प्रेक्षक लोकाः ! निष्करुणाः करिवरं प्रतिस्खलयत । गुरुगर्भभाराक्रान्ता एषा सम्प्रति विपद्यते अहह कथं पापकरी एष स आगतो मम समीपे ? । निश्शरणा निखाणा कमुपायं सम्प्रति स्मरामि ? ॥ ३ ॥ किं कोऽपि महापुरुष: परोपकारार्थघृतनिजप्राणः । अत्र न प्रेक्षते सहसा मां दुःखात विनश्यन्तीम् इति दीनकरुणवचनान्यनेकशो भाषित्वा क्षणमेकम् । मूर्च्छनिमीलिताक्षी घस इति सा महीतले पतिता ॥ ५ ॥ 118 11 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सगर्भ युवत्याः क्रन्दनम् ॥ ॥ ९० ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy