________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे । ॥ १०८॥
www.kobatirth.org
एत्थंतरे पच्चासनजयवद्वणनयराहिवई कित्तिवम्मनामो नखई अनिवत्तगमूलवेयणाए अपुत्तो सहसा पंचतमुवगओ, तओ मिलिआ मंतिसामंताइणो लोया, कओ पंचदिद्याभिसेओ, रजारिहं च पुरिसं सवत्थ मग्गिउं पवत्ता, खणंतरेण नयरब्भंतरे रजारिहमपेच्छंताणि वाहिँ अवलोयणडा निग्गयाणि पंच दिवाणि, गंतुं पयाणि य तमुद्देसं जत्थ सो चिंताउरो नरविकमकुमारो निवसह, अह तदग्गगामिणं पयंडमुंडादं दृड्डामरं वेगेण पवरकुंजरमिन्तं दट्ठण विगप्पियं एवं कुमारेण
मने पुवभत्थं इयाणि दवो समीहए काउं । कहमनहेह हत्थी दूरुल्लालियकरो एजा १ ।। १ ।।
अहवा एउ इमो लड्डु कुणउ य मणबंछियं जहा मज्झं । ससुयदइयविरहपमोक्खदुक्खवोच्छेयणं होइ ॥ २ ॥ अह गलगजिं घणघोस विन्भमं कुंजरेण काऊण । नियपट्ठीए ठविओ झत्ति कुमारो करग्गेण ॥ ३ ॥
अत्रान्तरे प्रत्यासन्नजयवर्धननगराधिपतिः कीर्तिवर्मनामा नरपति: अनिवर्तकशूलवेदनया अपुत्रः सहसा पञ्चत्वमुपगतः, ततो मिलिता मन्त्रिसामन्तादयो लोकाः, कृतः पञ्चदिव्याभिषेकः, राज्यार्हं च पुरुषं सर्वत्र मार्गयितुं प्रवृत्ताः, क्षणान्तरेण नगराभ्यन्तरे राज्यामप्रेक्षमाणानि बहिरवलोकनार्थं निर्गतानि पञ्च दिव्यानि गन्तुं प्रवृत्तानि च तमुद्देशं यत्र सः चिन्तातुरो नरविक्रमकुमारो निवसति, अथ तदप्रगामिनं प्रचण्डशुण्डादण्डोडामरं वेगेन प्रवरकुञ्जरमायन्तं दृष्ट्वा विकल्पितमेवं कुमारेण -
11 2 11
मन्ये पूर्वाभ्यस्तमिदानीं देवः समीहते कर्तुम् । कथमन्यथेह हस्ती दूरोल्लालितकर एयात् अथवा ऐतु अयं लघु करोतु च मनोवाञ्छितं यथा मम । ससुतदयिताविरहप्रमुख दुः खन्युच्छेदनं भवति ।। २ ।। अथ गलगर्जि घनघोषविभ्रमं कुञ्जरेण कृत्वा । निजपृष्ठे स्थापितो झटिति कुमारः कराग्रेण
॥ ३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चदिव्या भिषेकः ॥
॥ १०८ ॥