SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे । ॥ १०८॥ www.kobatirth.org एत्थंतरे पच्चासनजयवद्वणनयराहिवई कित्तिवम्मनामो नखई अनिवत्तगमूलवेयणाए अपुत्तो सहसा पंचतमुवगओ, तओ मिलिआ मंतिसामंताइणो लोया, कओ पंचदिद्याभिसेओ, रजारिहं च पुरिसं सवत्थ मग्गिउं पवत्ता, खणंतरेण नयरब्भंतरे रजारिहमपेच्छंताणि वाहिँ अवलोयणडा निग्गयाणि पंच दिवाणि, गंतुं पयाणि य तमुद्देसं जत्थ सो चिंताउरो नरविकमकुमारो निवसह, अह तदग्गगामिणं पयंडमुंडादं दृड्डामरं वेगेण पवरकुंजरमिन्तं दट्ठण विगप्पियं एवं कुमारेण मने पुवभत्थं इयाणि दवो समीहए काउं । कहमनहेह हत्थी दूरुल्लालियकरो एजा १ ।। १ ।। अहवा एउ इमो लड्डु कुणउ य मणबंछियं जहा मज्झं । ससुयदइयविरहपमोक्खदुक्खवोच्छेयणं होइ ॥ २ ॥ अह गलगजिं घणघोस विन्भमं कुंजरेण काऊण । नियपट्ठीए ठविओ झत्ति कुमारो करग्गेण ॥ ३ ॥ अत्रान्तरे प्रत्यासन्नजयवर्धननगराधिपतिः कीर्तिवर्मनामा नरपति: अनिवर्तकशूलवेदनया अपुत्रः सहसा पञ्चत्वमुपगतः, ततो मिलिता मन्त्रिसामन्तादयो लोकाः, कृतः पञ्चदिव्याभिषेकः, राज्यार्हं च पुरुषं सर्वत्र मार्गयितुं प्रवृत्ताः, क्षणान्तरेण नगराभ्यन्तरे राज्यामप्रेक्षमाणानि बहिरवलोकनार्थं निर्गतानि पञ्च दिव्यानि गन्तुं प्रवृत्तानि च तमुद्देशं यत्र सः चिन्तातुरो नरविक्रमकुमारो निवसति, अथ तदप्रगामिनं प्रचण्डशुण्डादण्डोडामरं वेगेन प्रवरकुञ्जरमायन्तं दृष्ट्वा विकल्पितमेवं कुमारेण - 11 2 11 मन्ये पूर्वाभ्यस्तमिदानीं देवः समीहते कर्तुम् । कथमन्यथेह हस्ती दूरोल्लालितकर एयात् अथवा ऐतु अयं लघु करोतु च मनोवाञ्छितं यथा मम । ससुतदयिताविरहप्रमुख दुः खन्युच्छेदनं भवति ।। २ ।। अथ गलगर्जि घनघोषविभ्रमं कुञ्जरेण कृत्वा । निजपृष्ठे स्थापितो झटिति कुमारः कराग्रेण ॥ ३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पञ्चदिव्या भिषेकः ॥ ॥ १०८ ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy