________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyanmandie
www.kobatirth.org
श्री
नरविक्रम चरित्रे।
नद्यामकाले जलागमनम् ।।
॥१०७॥
यारे, एत्थंतरे अचंतपडिणियत्तणओ हयविहिस्स अघडंतवत्थुसंघडणसीलयाए भवियत्वयानिओगस्स बलवत्तणओ वेयणीयकम्मस्स गिरिसिरवरिसणवसविसप्पमाणसलिलप्पवाहेण पूरिया तक्वणेण नई, जाया अगाहा, खलिओ पयप्पयारो पत्राहिओ तरुपल्लववारिपूरेण नरविक्कमकुमारो नीओ दूरप्पएसं, अह कहवि कुसलकम्मवसओ पावियमणेण फलगं, तंनिस्साए अवयरिओ तीरे तीए, नुवन्नो तरुवरच्छायाए, चितिउं पबत्तो
कह नियनयरचाओ ? कहेत्थ वासो ? कहिं गया भजा ?। कह पुत्तेहि विओगो ? कह वा नइवेगवहणं च ११॥ खरपवणाइयजरतिणनियरो विव देवया दिसिबलिव । एक्कपए च्चिय कह मज्झ परियरो विसरिओ झत्ति ॥ २॥
हे दइव ! तुज्झ पणओ एसोऽहं खिवसु सव्वदुक्खाई । मझ सयणजणाओ जेणऽनजणो सुहं वसइ ॥ ३ ॥ अत्रान्तरेऽत्यन्तप्रत्यनीकत्वात् हतविधेः अघटमानवस्तुसंघटनशीलतया भवितव्यतानियोगस्य, बलवत्त्वाद् वेदनीयकर्मणो, गिरिशिरोवर्षणवश विसर्पस्सलिलप्रवाहेण पूरिता तत्क्षणेन नदी, जातागाधा, स्खलित: पप्रचार प्रवाहितस्तरुपल्लववारिपूरेण नरविक्रमकुमारो नीतो दूरप्रदेशम् , अथ कथमपि कुशलकर्मवशतः प्राप्तमनेन फलक, तन्निश्रयाऽवतीर्णस्तीरे तस्याः, निषण्णस्तरुवरच्छायायां, चिन्तयितुं प्रवृत्त:कथं निजनगरत्यागः ? कथमत्र वासः? कुत्र गता भार्या ? । कथं पुत्राभ्यां वियोगः ? क वा नदीवेगवहनं च ॥ १॥
खरपवनाहतजरतृणनिकर इव देवता दिशि बलिरिव । एकपदे एव कथं मम परिकरो विमृतो [विकीणों] झटिति ॥२॥ हे देव ! तब प्रणत एषोऽहं क्षिप सर्वदुःखानि । मम वजनजनाद् येनाम्यजनः सुखं वसति
SOCIRCTCORRECHECRECROCALocat
॥१०७॥
For Private and Personal Use Only