________________
Shri Mahavir Jain Aradhana Kendra
श्री
नरविक्रम
चरित्रे |
॥१०६॥
www.kobatirth.org
१
सुमरामि न ताववमाणकारणं होउ वाड्यमाणेऽवि । नो सा चएख पुत्तं अबच्चनेहो जओ गरुओ || ३ || संभवइ न एयंपिहु जमन्नपुरिसं मणेऽवि चिंतेजा । कह तारिमकुलजाया सीलं मइलेज ससिधवलं १ ।। ४ ।। अहवा जुवईण मणं कुडंगगुविलं क एव जाणेक्षा । बाहिंदंसियपणयाण कवडभरियाण मज्झमि ? ।। ५ ।। अन्नं वयंति पुवं पच्छा पुण वाहरंति गिरमन्नं । अन्नं धरेंति हियए साभिप्पेयं करेंति पुणो ॥ ६ ॥ गणे गणति गहगणयहिंमि जलंपि जे परिमिति । पेच्छति भावि कजं न तेऽवि जाणंति जुत्रइयणं ॥ ७ ॥ सच्चं चिय जुवईओ एरिसियाओ न एत्थ संदेहो । केवलमेयाएँ मए दिडुं लहुयंपि नो विलियं ॥ ८ ॥ ता वा न उहणि होइ एसत्ति निच्छिऊण पुत्ते य नईकूले संठविय परकूलनेसणट्टाए पविठ्ठो नईए, पत्तो य मज्झ
स्मरामि न तावदपमानकारणं भवतु वाऽपमानेऽपि । नो सा स्यजेत् पुत्रम" पत्यस्नेहो यतो गुरुकः " ॥ ३ ॥ संभवति नैतदपि हु यदन्यपुरुषं मनस्यपि चिन्तयेत् । कथं तादृशकुलजाता शीलं मलिनयेत् शशिधवलम् ॥ ४ ॥ अथवा युवतीनां मनः कुडङ्गगुपिलं क एव जानीयात् । वहिर्दर्शितप्रणयानां कपटभूतानां मध्ये ॥५॥ अन्यद् वदन्ति पूर्वं पश्चात्पुनः व्याहरन्ति गिरमन्याम् । अन्यं धारयन्ति हृदये स्वाभिप्रेतं कुर्वन्ति पुनः ॥ ६ ॥ गगने गणयन्ति प्रहगणमुदधौ जलमपि ये परिमिमते । प्रेक्षन्ते भाविकार्थं न तेऽपि जानन्ति युवतिजनम् ॥ ७ ॥
॥ ८ ॥
सत्यमेव युवतय ईदृश्यो नात्र संदेहः । केवलमेतश्या मया दृष्टं लघुकमपि नो विलितम् तस्मात् सर्वथा नोपेक्षणीया भवति एषेति निश्चित्य पुत्रौ च नदीकूले संस्थाप्य परकुलान्वेषणार्थं प्रविष्टो नयां प्राप्तश्च मध्ये
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नर
विक्रमस्य
व्याकु
लता ॥
॥१०६॥