________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
श्री
#
शीलवत्य
न्वेषणम् ।।
नरविक्रमचरित्रे।
॥१०५॥
SARASWANA
मणिओ कुमारो-महायम | धीरो भव, परिचयसु कायरतं, कुमारेण भणियं-भद्द ! न किंपि मम कायरतं, केवलं एए बालए जणणीविओगवसविसंठुलं रोयमाणे न सकेमि पेच्छिउं, पाडलेण मणियं-एवं ठिएवि पुरिसाय( सयार )त्तं कायवं, ता पुत्वदिसिविभागे तीसे अन्नेसणनिमित्तं अहं गच्छामि, तुमं पुण पुत्तसमेओ चिय उत्तरदिसिहुत्तं इमाए नईए उभयकुलेसु उज्झरेसु य दरीसु य दुत्तडीसु य विसमप्पवेसेसु य अवलोइलासित्ति, एवं करेमित्ति पडिवञ्जिय पुत्तजुयलसमेओ चेव गओ नरविक्कमो नईए पासदेसंमि, ते य पुत्तए मणागपि सन्निहिममुंचमाणे संठविय चिंतिउमारद्धो । कहं चिय?
किं होज केणवि हडा ? बसीकया वावि केणवि नरेण । किं वा सरीरपीडाए होज कत्थवि निसन्ना सा ।। १ ।। किं वा ममावमाणं किंपि हु दट्टण विलयमावन्ना । पुरिसंतरंमि अहवा जाओ तीसे पणयभावो ।। २॥
भणितः कुमार:-महायशः ! धीरो भव, परित्यज कातरत्वं, कुमारेण भणितं-भद्र ! न किमपि मम कातरत्वं, केवलमेतौ बालको जननीवियोगवशविसंस्थुलौ रुदन्तौ न शक्नोमि प्रेक्षित, पाटलेन भणितम्-एवं स्थितेऽपि पुरुषकारत्वं कर्तव्यम्. तस्मात्पूर्वदिग्विभागे तस्या अन्वेषणनिमित्तमहं गच्छामि, त्वं पुनः पुत्रसमेत एवोत्तरदिङ्मुखम् अस्या नद्या उभयकूलयोः निर्झरेषु च दरीषु च दुस्तटीषु च विषमप्रवेशेषु चावलोकयेरिति, एवं करोमीति प्रतिपद्य पुत्रयुगलसमेत एवं गतो नरविक्रमो नद्याः पार्श्वदेशे, तौ च पुत्रको मनागपि सन्निधिममुत्रमानौ संस्थाप्य चिन्तयितुमारब्धः । कथमेव ?
किं भवेत् केनापि हृता ? वशीकृता वापि केनापि नरेण ?। किं वा शरीरपीडया भवेत्कुत्रापि निषण्णा सा ॥१॥ किं वा ममापमानं किमपि तु दृष्ट्वा विलयमापन्ना । पुरुषान्तरे अथवा जातस्तस्याः प्रणयभावः ॥२॥
MOCRATCakot
॥१०५॥
For Private and Personal Use Only