SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie श्री # शीलवत्य न्वेषणम् ।। नरविक्रमचरित्रे। ॥१०५॥ SARASWANA मणिओ कुमारो-महायम | धीरो भव, परिचयसु कायरतं, कुमारेण भणियं-भद्द ! न किंपि मम कायरतं, केवलं एए बालए जणणीविओगवसविसंठुलं रोयमाणे न सकेमि पेच्छिउं, पाडलेण मणियं-एवं ठिएवि पुरिसाय( सयार )त्तं कायवं, ता पुत्वदिसिविभागे तीसे अन्नेसणनिमित्तं अहं गच्छामि, तुमं पुण पुत्तसमेओ चिय उत्तरदिसिहुत्तं इमाए नईए उभयकुलेसु उज्झरेसु य दरीसु य दुत्तडीसु य विसमप्पवेसेसु य अवलोइलासित्ति, एवं करेमित्ति पडिवञ्जिय पुत्तजुयलसमेओ चेव गओ नरविक्कमो नईए पासदेसंमि, ते य पुत्तए मणागपि सन्निहिममुंचमाणे संठविय चिंतिउमारद्धो । कहं चिय? किं होज केणवि हडा ? बसीकया वावि केणवि नरेण । किं वा सरीरपीडाए होज कत्थवि निसन्ना सा ।। १ ।। किं वा ममावमाणं किंपि हु दट्टण विलयमावन्ना । पुरिसंतरंमि अहवा जाओ तीसे पणयभावो ।। २॥ भणितः कुमार:-महायशः ! धीरो भव, परित्यज कातरत्वं, कुमारेण भणितं-भद्र ! न किमपि मम कातरत्वं, केवलमेतौ बालको जननीवियोगवशविसंस्थुलौ रुदन्तौ न शक्नोमि प्रेक्षित, पाटलेन भणितम्-एवं स्थितेऽपि पुरुषकारत्वं कर्तव्यम्. तस्मात्पूर्वदिग्विभागे तस्या अन्वेषणनिमित्तमहं गच्छामि, त्वं पुनः पुत्रसमेत एवोत्तरदिङ्मुखम् अस्या नद्या उभयकूलयोः निर्झरेषु च दरीषु च दुस्तटीषु च विषमप्रवेशेषु चावलोकयेरिति, एवं करोमीति प्रतिपद्य पुत्रयुगलसमेत एवं गतो नरविक्रमो नद्याः पार्श्वदेशे, तौ च पुत्रको मनागपि सन्निधिममुत्रमानौ संस्थाप्य चिन्तयितुमारब्धः । कथमेव ? किं भवेत् केनापि हृता ? वशीकृता वापि केनापि नरेण ?। किं वा शरीरपीडया भवेत्कुत्रापि निषण्णा सा ॥१॥ किं वा ममापमानं किमपि तु दृष्ट्वा विलयमापन्ना । पुरुषान्तरे अथवा जातस्तस्याः प्रणयभावः ॥२॥ MOCRATCakot ॥१०५॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy