________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
&
नरविक्रमचरित्रे ।
*%%
ज्येष्ठमात्रापूर्वस्ववृत्तान्तकथनम् ॥
॥१२४॥
अक्खाणयसवणेण ?, एयं चिय अप्पणोतणयं अक्खाणयमपुवं निसुणेहि, तेण जंपियं-एयमवि साहेहि, तओ
करकलियकुसुममाला जह जणणी रायमग्गमणुपत्ता। जह वलिया नो पुणरवि जह नयरे मग्गिया बहुसो ॥१॥ जह ताओवि दुहत्तो अम्हेहिं समं गओ नईकूले । जह परतीरनिरूवणकएण सलिलंमि ओगाहो ॥२॥ जह सरियनीरपूरप्पवाहिओ दूरदेसमणुपत्तो । जह अम्हे गोउलिएण गोउलं पाविया विवसा ॥ ३ ॥ जह बुढेि संपत्ता रायउले जह गया तओ अम्हे । रायावलोणत्थं जह विनाया य ताएणं ॥ ४ ॥ जह वा महलकोऊहलेण एत्थागया तहा सवं । अक्खाणयमप्पणगं उवइ8 लहुगभाउस्स ॥ ५॥ एयं च कहिजमाणमामूलाओ निसुणियं समग्गमवि समीवदेससंठियाए सीलवईए, तओ अपुर्व अणाइक्खणिजं केवलनाऽऽख्यानकश्रवणेन ? एतदेव आत्मनः सत्कमाख्यानकमपूर्व निशृणु, तेन जल्पितम्-एतदपि, कथय, ततःकरकलितकुसुममाला यथा जननी राजमार्गमनुप्राप्ता । यथा वलिता नो पुनरपि यथा नगरे मागिता बहुशः ॥ १ ॥ यथा तातोऽपि दुःखात आवाभ्यां सह गतो नदीकूले । यथा परतीरनिरूपणकृतेन सळिलेऽवगाढः ।। २॥ यथा सरिनीरपूरप्रवाहितो दूरदेशमनुप्राप्तः । यथाऽऽवां गोकुलिकेन गोकुलं प्रापितौ विवशी यथा वृद्धि सम्प्राप्तौ राजकुले यथा गती तत आवाम् । राजाऽवलोकनार्थ यथा विज्ञातौ च तातेन ॥४॥ यथा वा महाकुतूहलेनात्राऽऽगतो तथा सर्वम् । आख्यानकमात्मीयमुपदिष्टं लघुकभ्राने एतच्च कथ्यमानमामूलाद् निश्रुतं समप्रमपि समीपदेशसंस्थितया शीलवत्या, ततोऽपूर्वमनाचक्षणीयं केवलमनुभवगम्यं
%A534344%
॥१२४॥
For Private and Personal Use Only