________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शीलवत्याः प्रतिज्ञा ।।
नरविक्रम-2 चरित्रे ।
॥ ७७॥
अवरोहकयकजाई न सुहावहाई होति ता सम्ममणुचिंतिय भणसु, तीए भणिय-ताय ! जइ एवं ता जो एयं कालमेहमल्लं नियभुयबलेण महियपरक्कम करेजा सो मम वरो होजत्ति, राइणा चिंतियं- अहो बलाणुरागिणी मम तणया, को पुण समत्थो । एयस्स वइयरस्स , भणिया य सा-पुत्ति ! मा कुणसु एवं, अतुलमल्लो खु एसो, ता अन्नं वरं पत्थेसु, तीए भणियं--ताय ! जइ परं दुयासणो अन्नोत्ति, इय तीए निन्छयमुवलब्भ रना पेसिया सवनरवईणं द्या, निवेयाविओ एस वुत्ततो, एयं च अणभुवगच्छमाणा नरवइकूमारा एवं पयंपति--
को बोहेज कयंतं ! को वा हालाहलं विसं भक्खे ? | को कालमेहमल्लेण जुज्झिउं मह पवजेजा ? ॥१॥ तेण न कजं रजेण किंपि न कजं च तीऍ भजाए । जा लब्भइ खित्तसंसय जीवियत्वेहिं कटेण ॥ २ ॥
अवरोधकृतकार्याणि न सुखावहानि भवन्ति तस्मात् सम्यक् अनुचिन्स्य भण, तया भगित-तात ! यद्येवं तर्हि य एनं कालमे, घमल्लं निजभुजबलेन मथितपराक्रमं कुर्यात स मम वरो भवेदिति, राज्ञा चिन्तितम्-अहो बलानुरागिणी मम तनया, कः पुनः समर्थ एतस्य व्यतिकरस्य ? भणिता च सा-पुत्रि! मा कुरु एवम् , अतुलमल्लः खलु एषः, तस्मादन्यं वरं प्रार्थय, तया भणितंतात ! यदि पर हुताशनोऽन्य इति, इति तस्या निश्चयमुपलभ्य राज्ञा प्रेषिताः सर्वनरपतीनां दूता:, निवेदित एष वृत्तान्तः, एतत् चानभ्युपगच्छन्तो नरपतिकुमारा एवं प्रजल्पन्ति
को बोधयेत कृतान्तं ? को वा हालाहलं विषं भक्षेत् । कः कालमेघमल्लेन योद्धं सह प्रपद्येत तेन न कार्य राज्येन किमपि न कार्य च तया भार्यया । या लभ्यते क्षिप्तसंशयजीवितव्यैः कष्टेन
PORESCAREERRIERRC
॥ ७७॥
For Private and Personal Use Only