SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | 1112 11 www.kobatirth.org एवं च निम्भग्गजणमणोरहेहिं असिद्धकजेहिं चेत्र पडिनियत्तिऊण दूएहिं रण्णो कहिओ मल्लजुज्झाणन्वगमगन्भो नीसेसनरेसरकुमारवृत्तंतो, तं च सोऊण गाढसोगाउलो जाओ देवसेणनरवई, एत्यंतरे विन्नत्तो मंतिसामंतेहि--देव ! किमेवं उच्छनुच्छाहा होह, अञ्जवि देवेण अनिरूविओ चिट्ठइ कुरुदेसाहिवनरवइसुओ नरविकमकुमारो, राणा भणियं सोऽवि एवं चैव परंमुह हविस्सह, मंतिसामंतेहिं वृत्तं देव! मा एवं जंपह, जओ अपोरिसे (परिमे) ओ तस्स बलपगरियो असंभावणिजो निजुद्धपरिस्समो अणाइक्खणिजा मल्लविजाए कोसल्लया, किं बहुणा १, नरसिंहनरवइसाहसतोसियाए भगवईए जो दिण्णो ara fकं भय ?, सरीरमेतेण चेत्र सो नररूत्रो सेयगुणेहिं निच्छियं देवोत्ति, एयं च समायणिऊण संजयहरिसेण देवेण पेसिओऽहं तुम्ह समीवे, ता देव ! एयं तं विष्णवणिअंति, राइणा भणियं मद्द ! वररयणपुन्नकेसरिगुहव से साहिमत्थय एवं च निर्भाग्यजनमनोरथैरसिद्धकार्यैरेव प्रतिनिवृत्य दूतै राज्ञः कथितो मल्लयुद्धानभ्युपगमगर्भो निःशेषनरेश्वरकुमारवृत्तान्तः, तं च श्रुत्वा गाढशोकाकुलो जातो देवसेननरपति:, अत्रान्तरे विज्ञप्तो मन्त्रिसामन्तै:-देव ! किमेवमुच्छन्नोत्साहा भवथ, अद्यापि देवेनानिरूपितस्तिष्ठति कुरुदेशाधिपनरपतिसुतो नरविक्रमकुमारः, राज्ञा भणितं सोऽप्येवमेव पराङ्मुखो भविष्यति, मन्त्रिसामन्तैरुक्तं - देव ! मैवं जल्पत यतोऽपौरुषेय [ अपरिमेय ]स्तस्य बलप्रकर्षोऽसंभावनीयो नियुद्धपरिश्रमोऽनाख्येय मल्लविद्यायां कौशल्यता, किं बहुना ? नरसिंहनरपतिसाहसतोषितया भगवत्या यो दत्तस्तस्य किं वर्णयितव्यं ? शरीरमात्रेणैव स नररूपः शेषगुणैर्निश्चितं देव इति एतत् च समाकर्ण्य संजातहर्षेण देवेन प्रेषितोऽहं युष्माकं समीपे, तस्माद् देव ! एतत् तद् विज्ञापनीयमिति, राज्ञा भणितंभद्र ! वररत्नपूर्ण केसरिगुहेव शेषाहि मस्तक For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नृपस्य विषादो मन्त्रिसाम न्तादीनां विज्ञप्तिश्च ।। ॥ ७८ ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy