________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रम
चरित्रे |
1112 11
www.kobatirth.org
एवं च निम्भग्गजणमणोरहेहिं असिद्धकजेहिं चेत्र पडिनियत्तिऊण दूएहिं रण्णो कहिओ मल्लजुज्झाणन्वगमगन्भो नीसेसनरेसरकुमारवृत्तंतो, तं च सोऊण गाढसोगाउलो जाओ देवसेणनरवई, एत्यंतरे विन्नत्तो मंतिसामंतेहि--देव ! किमेवं उच्छनुच्छाहा होह, अञ्जवि देवेण अनिरूविओ चिट्ठइ कुरुदेसाहिवनरवइसुओ नरविकमकुमारो, राणा भणियं सोऽवि एवं चैव परंमुह हविस्सह, मंतिसामंतेहिं वृत्तं देव! मा एवं जंपह, जओ अपोरिसे (परिमे) ओ तस्स बलपगरियो असंभावणिजो निजुद्धपरिस्समो अणाइक्खणिजा मल्लविजाए कोसल्लया, किं बहुणा १, नरसिंहनरवइसाहसतोसियाए भगवईए जो दिण्णो ara fकं भय ?, सरीरमेतेण चेत्र सो नररूत्रो सेयगुणेहिं निच्छियं देवोत्ति, एयं च समायणिऊण संजयहरिसेण देवेण पेसिओऽहं तुम्ह समीवे, ता देव ! एयं तं विष्णवणिअंति, राइणा भणियं मद्द ! वररयणपुन्नकेसरिगुहव से साहिमत्थय
एवं च निर्भाग्यजनमनोरथैरसिद्धकार्यैरेव प्रतिनिवृत्य दूतै राज्ञः कथितो मल्लयुद्धानभ्युपगमगर्भो निःशेषनरेश्वरकुमारवृत्तान्तः, तं च श्रुत्वा गाढशोकाकुलो जातो देवसेननरपति:, अत्रान्तरे विज्ञप्तो मन्त्रिसामन्तै:-देव ! किमेवमुच्छन्नोत्साहा भवथ, अद्यापि देवेनानिरूपितस्तिष्ठति कुरुदेशाधिपनरपतिसुतो नरविक्रमकुमारः, राज्ञा भणितं सोऽप्येवमेव पराङ्मुखो भविष्यति, मन्त्रिसामन्तैरुक्तं - देव ! मैवं जल्पत यतोऽपौरुषेय [ अपरिमेय ]स्तस्य बलप्रकर्षोऽसंभावनीयो नियुद्धपरिश्रमोऽनाख्येय मल्लविद्यायां कौशल्यता, किं बहुना ? नरसिंहनरपतिसाहसतोषितया भगवत्या यो दत्तस्तस्य किं वर्णयितव्यं ? शरीरमात्रेणैव स नररूपः शेषगुणैर्निश्चितं देव इति एतत् च समाकर्ण्य संजातहर्षेण देवेन प्रेषितोऽहं युष्माकं समीपे, तस्माद् देव ! एतत् तद् विज्ञापनीयमिति, राज्ञा भणितंभद्र ! वररत्नपूर्ण केसरिगुहेव शेषाहि मस्तक
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नृपस्य विषादो
मन्त्रिसाम
न्तादीनां
विज्ञप्तिश्च ।।
॥ ७८ ॥