SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyarmandie Shri Mahavir Jain Aradhana Kendra www.kabalbirth.org श्री नरविक्रमचरित्रे । नरविक्रमकुमारेण स्वीकृतं मल्लयुद्धम् ॥ ॥७९॥ % मणिव समगं चिय भयहरिसे जणेइ विण्णत्तिया तुज्झ, दुरण कहियं-देव ! एवमेयं, तओ राइणा अदच्छीए पेच्छियं कुमारवयणं, कुमारोऽवि तक्षणं चिय उडिओ निवडिओ रणो चरणेसु, मणिउमाढत्तो य-ताय ! समाइसह किं कीरउत्ति ?, राइणा भणियं कुमार ! निसुणियं तए द्यवयणं, केरिसो वा तुह भुयदंडपरक्कमो ?, कुमारेण भणिय-ताओ जाणइ, तओ राइणा जोग्गयमुवलम अब्भुवगर्य मल्लजुज्झ, सम्माणिऊण सट्टाणं पेसिओ ओ, गओ जहागर्य, निवेइयं च तेण जहावित्तं देवसेणरष्णो, जाओ से परमो पमोओ, निरूवियं परिणयणजोग्ग लग्ग, पेसिया य वरागरिसगा पहाणपुरिसा, अणवस्यपयाणएहि पत्ता जयंतीनयरिं, विरइओ आवासो, अणुरूवसमए दिट्ठो राया, सिटुं नियकजं, तओ पउरकरितुरगसुहडकोडिपरिखुडो पेसिओ तेहि समं कुमारो, पत्तो कालकमेण हरिसपुरनगरसभीवे, _मणिरिव समकमेव भयहाँ जनयति विज्ञप्तिका तव, दूतेन कथितं-देव ! एवमेतत्, ततो राज्ञाऽर्धाक्ष्णा प्रेक्षितं कुमारवदनं, कुमारोऽपि तत्क्षणमेवोत्थितो निपतितो राक्षश्चरणयोः, भणितुमारब्धश्च-तात ! समादिशत किं क्रियतामिति ?, राज्ञा भणितं-कुमार! निश्रुतं त्वया दूतवचनम् ? कीशो वा तव भुजदण्डपराक्रमः ? कुमारेण भणितं-तातो जानाति, ततो राज्ञा योग्यतामुपलभ्याभ्युपगतं मल्लयुद्धं, संमान्य स्वस्थानं प्रेषितो दूतः, गतो यथागतं, निवेदितं च तेन यथावृत्तं देवसेनराजस्य, जातस्तस्य परमः प्रमोदः, निरूपित परिणयनयोग्यं लग्नं, प्रेषिताश्च वराकर्षकाः प्रधानपुरुषाः, अनवरतप्रयाणकैः प्राप्ता जयन्तीनगरी, विरचित आवासः, अनुरूपसमये दृष्टो राजा, शिष्टं निजकार्य, ततः प्रचुरकरितुरगसुभटकोटिपरिवृतः प्रेषितस्तैः समं कुमारः, प्राप्तः कालक्रमेण हर्षपुरनगरसमीपे, VI||७९॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy