________________
Acharya Shri Kailassagersuri Gyanmandie
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नरविक्रमचरित्रे ।।
| नरविक्रमकुमारा
गमने नगरमहोत्सवः ।।
॥८
॥
तो ते इंतं नाउं, रमा काराविओ पयत्तेण । बसग्गबद्भधयचिंधबंधुरो झत्ति नयरमहो॥१॥ विहिया नरेहिं कुसलेहि कुसुमछडाडोवसुंदरा मग्गा । खित्ता य कुसुमपयरा रणज्झणिरममंतभमरउला ।। २ ।। नचंतनाडइजा तालायरकहगपवररमणिजा । जाया चउकचच्चरच उम्महप्पमहदेसावि ॥३॥ ठाणे ठाणे रइया दसवण्णेहिं सुरभिकुसुमेहिं । विच्छितिविचित्ताओ लंबंतुद्दामदामाओ॥ ४॥ भवर्णपि तस्स जोग्गं निरूवियं सत्तभृमियं रम्मं । चंदणरसलिहियपसत्थमस्थिय थंभमयकलियं ॥ ५॥ तं नस्थि जन विहियं कुमरागमणे पुरंमि नरवणा । अहवा हरिसकरिमा पुरिमा किं किं न कुंवति ॥ ६ ॥ एत्यंतरे समागया पहाणपुरिसा, पणमिऊण भणियं तेहि-देव! बद्धाविञ्जह तुम्भे पुरसमीत्रसमागयकुमारकुसलोदंत
ततस्तमायन्तं ज्ञात्वा राज्ञा कारितः प्रयत्नेन । वंशामबद्धध्वजचिंह्नबन्धुरो झटिति नगरमहः विहिता नरैः कुशलैः कुसुमच्छटाटोपसुन्दरा मार्गाः । क्षिप्ताश्च कुसुमप्रकरा रणध्वनद्धमद्भुमरकुलाः ॥२॥ नृत्यनाटकीयाः तालाचरकथकप्रवररमणीयाः । जाताश्चतुष्कचत्वरचतुर्मुखप्रमुखदेशा अपि स्थाने स्थाने रचिता दशार्धवर्णैः सुरभिकुसुमैः । ब्युच्छितिविचित्रा लम्यमानोदामदामाः भवनमपि तस्य योग्य, निरूपितं सप्तभूमिकं रम्यम् । चन्दनरसलिखितप्रशस्तस्वस्तिकं स्तम्भशतकलितम् ॥५॥ तन्नास्ति यन्न विहितं कुमाराऽऽगमने पुरे नरपतिना । अथवा हर्षोत्कर्षाः पुरुषा किं किं न कुर्वन्ति ? ॥ ६ ॥ अत्रान्तरे समागताः प्रधानपुरुषाः, प्रणम्य भणितं तै:-देव ! वर्थ्यध्वे(वर्धाप्यध्वे) यूयं पुरसमीपसमागतकुमारकुशलोवन्त
XXXCCCCCIritic
||
८.
॥
For Private and Personal Use Only