SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नरविक्रमचरित्रे । देवसेननृपस्य सन्मुखगमनम् ॥ ॥८१॥ सवणेण, तओ समुद्धयविजयवेजयंतीसहस्साभिरामाए चाउरंगिणीए सेणाए समेओ सियसिंधुरखंधाधिरूढो पडिपुण्णचंद- मंडलाणुकारिणा छत्तेण धरिजमाणेणं निग्गओ राया कुमाराभिमुह, खणंतरेण दिट्ठो कुमारो समालिंगिओ गाढपणयं पुट्ठो य सरीरारोग्गय, दट्टण कुमारसरीरसंठाणसिरिं चिंतियं रण्णा-निच्छियं इयाणि विणस्सइ कालमेहमल्लस्म बाहुबलमडप्फरोत्ति, अह मुहुत्तमेत्तमणुगच्छिय पुत्वनि उत्तनियनियट्ठाणेसु पेसिओ कुमारपरियरो, कुमारोऽवि विमुक्को तमि चेव पासाए, दवावियाई करितुरयाईणं जोग्गासणाई, कुमारस्सवि कए पेसिया पउरवंजणभक्खभोयणसमिद्धा रसबई, कयं च अन्नपि तकालोचियं करणिजं, आहृया य अवरहसमए पहाणपुरिसा, भणिया य-भो गंतूण निवेयह कुमारस्स जहा एसा अम्ह सुया बलाणुरागिणी, ता दंसेह कालमेहमल्लस्स विजएण नियसामत्थंति, जं देवो आणबेइति भणिऊण ते गया कुमारसमीवे, श्रवणेन, ततः समुध्धूतविजयवैजयन्तीसहस्राभिरामया चतुरङ्गिण्या सेनया समेत: सितसिन्धुरस्कन्धाधिरूढः प्रतिपूर्णचन्द्रमण्डलानु| कारिणा छत्रेण धार्यमाणेन निर्गतो राजा कुमाराभिमुखं, क्षणान्तरेण दृष्टः कुमारः समालिनितो गाढप्रणयं पृष्टश्च शरीरारोग्यताम् , दृष्ट्वा कुमारशरीरसंस्थानश्रियं चिन्तितं राज्ञा-निश्चितमिदानीं विनश्यति कालमेघमल्लस्य बाहुबलाभिमानमिति, अथ मुहूर्तमात्रमनुगम्य पूर्वनियुक्तनिजनिजस्थानेषु प्रेषितः कुमारपरिकरः, कुमारोऽपि विमुक्तस्तस्मिन्नेव प्रासादे, दापितानि करितुरगादीनां योग्याशनानि, कुमारस्यापि कृते प्रेषिता प्रचुरव्यञ्जनभक्ष्यभोजनसमृद्धा रसवती, कृतं च अन्यदपि तत्कालोचितं करणीयम् , आहूताश्चापराहसमये प्रधानपुरुषा भणिताश्च-भो गत्वा निवेदयत कुमारस्य यथा एषाऽस्माकं सुता बलानुरागिणी, तस्मादर्शयत कालमेघमल्लस्य विजयेन निजसामर्थ्य मिति, यद्देव आज्ञापयतीति भणित्वा ते गताः कुमारसमीपे, %ARKAROKAAROCEXI ४ ।८१॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy