SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रम चरित्रे । जयशेस नरागमनम् ।। ।। ५८॥ CHOCOMSANCHESTECEN निंदसु पइक्रवणं दुकयाई निसुणेसु धम्मसस्थाई । उत्तमसंसम्गि कुगसु चयसु तिवं कसायं च ॥ ८॥ ईसाविसायमुच्छिद भिंद विसमविसयतरुनियरं । नियजीयनिविसेसं नीसेसं पेच्छ पाणिगणं ॥ ९ ॥ पसमरसं पिबसु सया दूरं परिहरसु खुद्दचरियाई । जुत्ताजुत्तं वियारसु सबकन्जेसु जत्तेण ।। १० ।। खणपरिणइधम्मत्तं चिंते सु भवंमि सववत्थूणं । नियसुकयदुकयसचिवत्तणं च लक्खेसु परजम्मे ॥ ११ ॥ इय जयमाणस्स सया सुद्धी तुझं भविस्सइ अवस्सं । जलणपवेसं सलभा कुणंति कुसला उन कयावि ।। १२ ।। एवं संठविऊण मरणदुरज्झवसायाओ घोरसिवं जाव विरओ नरिंदो ताव पहयपडहमुखपमुहतूरनिनायबाहिरियदियंतरा विचित्तमणिभूसणकिरणकब्बुरियमसाणंगणा गयणाओ ओयरिया विजाहरा, परमपमोयमुव्वहंता निवडिया घोरसिवचरणेसु, निन्द प्रतिक्षणं दुष्कृतानि निशृणु धर्मशास्त्राणि । उत्तमसंसर्ग कुरु त्यज तीनं कषायं च ॥ ८ ॥ ईयाविषादमच्छिन्धि भिन्धि विषमविषयतरुनिकरम् । निजजीवनिर्विशेष निःशेषं पश्य प्राणिगणम् ॥९॥ प्रशमरसं पिब सदा दूरं परिहर क्षुद्रचरितानि । युक्तायुक्तं विचारय सर्वकार्येषु यत्नेन ॥ १० ॥ भणपरिणतिधर्मत्वं चिन्तय भवे सर्ववस्तूनाम् । निजसुकृतदुष्कृतसचिवत्वं च लक्षय परजन्मनि इति यतमानस्य सदा शुद्धिस्तव भविष्यति अवश्यम् । ज्वलनप्रवेशं शलभाः कुर्वन्ति कुशलास्तु न कदापि ॥ १२ ॥ एवं संस्थाप्य मरणदुरव्यवसायाद् घोरशिवं यावद् विरतो नरेन्द्रस्तावत् प्रहतपटमुरजप्रमुखतूर्यनिनादबधिरितदिगन्तरा विचित्रमणिभूषणकिरणकर्बुरितश्मशानाङ्गाना गगनादवतीर्णा विद्याधराः परमप्रमोदमुद्वन्तो निपतिता घोरशिवचरणयोः, भणितुमारब्धाश्च CHACHCROCCORG ॥५८॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy