________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पापगर्दा ॥
नरविक्रमचरित्रे।
ता नरसेहर ! नरसिंघ जं तए पुच्छियं पुरा आसि । किं अप्पाणं निंदसि इणमो नणु कारणं तत्थ ॥१॥ भयवसविसंठुलंगा सारंगा इव विचित्तकूडेहिं । जं सत्ता विद्दविया तमियाणि दहइ मह हिययं ॥२॥ दुज्झाणकलुसवुद्धित्तणेण पुवं न याणियं एयं । तुइ दंसणेण इण्हि विवेयरयणं समुल्लसियं ।। ३ ॥ नरसिंहेपं भणियं सच्चं पावं कयं तए भूरि । ज कीडियाणवि बहे पावं गुरु किपु नरिंदाणं? ॥ ४ ॥ तेसिं विणासे जम्हा धम्मभंसो य सीमविगमो य । अवरोप्परं च जुज्झं विलयाजणसी लविलओ य ।। ५ ।। ता ठाणे तुह दुचरियगरिहणं धम्मगोयरा बुद्धी । एवं ठिएऽवि जलणप्पवेसणं तुज्झ नो जुत्तं ॥ ६ ॥ तित्थेसु वच्च कुरु देवपूयण मुंच निंदियं भावं । पायच्छित्तं पडिवज सगरुसयासे पयत्तेण ।। ७॥ ततो नरशेखर ! नरसिंह ! यत्त्वया पृष्टं पुराऽऽसीत् । किमात्मानं निन्दसि ! इदं ननु कारणं तत्र भयवशविसंस्थूलाङ्गाः सारङ्गा इव विचित्रकूटैः । यत् सत्तानि विद्रवितानि तदिदानी दहति मम हृदयम् ॥२॥ दुर्ध्यानकलुषबुद्धित्वेन पूर्व न ज्ञातमेतत् । तव दर्शनेनेदानी विवेकरत्नं समुल्लसितम् नरसिंहेन भणितं सत्यं पापं कृतं त्वया भूरि । यत्कीटिकानामपि वधे पापं गुरु किमु नरेन्द्राणाम् ? तेषां विनाशे यस्माद्धर्मभ्रंशश्च सीमविगमश्च । परस्परं च युद्धं वनिताजनशीलविलयश्च ततः स्थाने तव दुश्चरित्रगर्हण धर्मगोचरा बुद्धिः । एवं स्थितेऽपि ज्वलनप्रवेशनं तव न युक्तम् तीर्थेषु ब्रज कुरु देवपूजनं मुञ्च निन्दितं भावम् । प्रायश्चित्तं प्रतिपद्यस्व सुगुरुसकाशे प्रयत्नेन
RECONSCIOCLOCACROCOCCRACK
॥५७॥
For Private and Personal Use Only