________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रम
चरित्रे |
।। ५६ ।।
www.kobatirth.org
संतो इव सरणागयवच्छलं दालिहाभिभूओ इव कप्पपायवं महारोगपीडिओ इव परमवे पहीणचक्बलो इव पहदेसगं सवाय रेण तमाराहिउं पचत्तो, दूरमागरिसियं च विणएण मए तस्स चित्तं निउत्तोऽहमेको तेण नियरहस्सठाणेसु सिक्खाविओ निस्सेसाई आगिट्टपमुहाई कोऊहलाई, अन्नया य पसत्थेसु तिहिनक्वतमुहुत्ते परमपमोमुखईतेण तेण एगंते उबमम लोकविजओ मंतो, कहिओ साहणविही जहा - अट्ठोत्तरसय पहाणखत्तिएहिं मसाणहुयासणो तप्पणिओ, काय दिसिदेवगावलिवियरणं, पवहियवं अणवश्यमंतसुमरणं, तओ एम सिज्झिदिई, काही य एगच्छत्तधरणियलरजदाणं, पडिवन्नो यम वियपणण, समादत्तो य साहिउँ, गओ कलिंगपमुहेसु देसेसु, आरद्धो य जहालाभं खत्तियनरुत्तमेहिं होमो जाव एत्तियं कालेति ।
वत्सलं दारिद्र्याभिभूत इव कल्पपादपं महारोगपीडित इव परमवैद्यं प्रहीणचक्षुर्बल इव पथदेशकं सर्वादरेण तमाराधयितुं प्रवृत्तः, दूरमाकर्षितं च विनयेन मया तस्य चित्तं नियुक्तोऽहमेकस्तेन निजरहस्यस्थानेषु शिक्षितो निःशेषाणि आकृष्टिप्रमुखानि कुतूहलानि, अन्यदा च प्रशस्तेषु तिथिनक्षत्रमुहूर्तेषु परमप्रमोदमुद्वहता तेन एकान्ते उपदिष्टो मम त्रैलोक्यविजयो मन्त्रः कथितः साधनविधिः यथा - अष्टोत्तरशतप्रधानक्षत्रियैः श्मशानहुताशनस्तर्पणीयः, कर्तव्यं दिशिदेवताबलिवितरणं प्रवोढव्यमनवरतमन्त्रस्मरणं, तत एष सेत्स्यति, करिष्यति च एकच्छत्रधरणीतलराज्यदानं प्रतिपन्नश्च मया विनयप्रणयेन, समारब्धश्च साधयितुम्, ततः कलिङ्गप्रमुखेषु देशेषु आरब्धश्च यथालाभं क्षत्रियनरोत्तमै होमो यावदियत्कालमिति ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
घोरशिव
कृता महाकालसेवा
त्रैलोक्य
विजय
मन्त्रारा
धना च ॥
॥ ५६ ॥