________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरविक्रमचरित्रे ।
CINEC4%AE
नरविक्रमजन्मः ॥
॥६७॥
वहणा-देवि ! किमेवं पइदिणं किसत्तणं पावेसि , साहेसु एयकारणं, गाढनिबंधे सिटुं तीए नियमणवंछियं, ताहे परं पमोयमुबहतेण विसेसयरं पूरियं नरिंदेण, माणियडोहला य धरणिव निहाणसंचयं दिसव्व नलिणीनाहं सुहंसुहेणं गभं वहमाणी देवी कालं गमेह, अण्ण या य पडिपुण्णेसु नवसु मासेसु अट्ठमराईदिएसु सुभेसु तिहिकरणनक्वत्तमुहुत्तेसु पुरंदरदिसिव दिणयरं कोमलपाडलकरपडिपुण्णासवगोवंगसुंदर पुत्तं पसूया । तओ सहरिसं गयाओ नरिंदभवणंमि चेडीयाओ, दिट्ठो राया मणिओ य देव ! बद्धाविञ्जसि जएण विजएण य तुम, जओ इयाणि चेव पसूया देवी चंपयमाला, जाओ य समुजोतियसयलदिसामंडलो तेयरासिव पुत्तोत्ति, इमं च सोचा नरिंदेण दिनं तासिं भूरि पारिओसियं, कओ दासित्तविगमो, आहूया पहाणपुरिसा, समादिट्ठा य जहा पयट्टेह नीसेसनयरीए तियचउकचच्चरेसु खंदमुगुंदमूरिंदगयमुहमंदिरेसु य परममहसवं, देवि ! किमेवं प्रतिदिनं कृशत्वं प्राप्नोषि ? कथयैतत्कारण, गाढनिर्बन्धे शिष्टं तया निजमनोवाछितम् , तदा परं प्रमोदमुबहता विशेषतरं पूरितं नरेन्द्रेण, मानितदोहदा च धरणिरिव निधानसंचयं दिगिव नलिनीनाथं सुखंसुखेन गर्भ वहन्ती देवी कालं गमयति, अन्यदा च प्रतिपूर्णेषु नवसु मासेषु अर्धाष्टमरात्रिन्दिवेषु शुभेषु तिथिकरणनक्षत्रमुहूर्तेषु पुरन्दरदिगिव दिनकर कोमलपाटलकरप्रतिपूर्णसर्वाङ्गोपाङ्गसुन्दरं पुत्रं प्रसूता । ततः सहर्ष गता नरेन्द्रभवने चेटिकाः, दृष्टो राजा भणितश्च-देव ! वय॑से जयेन विजयेन च त्वम् , यत इदानीमेव प्रसूता देवी चम्पकमाला, जातश्च समुद्योतितसकलदिङमण्डलस्तेजोराशिरिव पुत्र इति, इदं च श्रुत्वा नरेन्द्रेण दत्तं ताभ्यो भूरि पारितोषिकं, कृतो दासीत्वविगमः, आहूताः प्रधानपुरुषाः, समादिष्टाश्च यथा प्रवर्तयध्वं निःशेषनगयाँ त्रिकचतुष्कचत्वरेषु स्कन्दमुकुन्दसुरेन्द्रगजमुखमन्दिरेषु च परममहोत्सवं,
OCALoC5625%
॥६७॥
%
For Private and Personal Use Only