________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महोत्सव
नरविक्रमचरित्रे ।
॥६८॥
MAHAGRAMMARCLASS
| वियरह अणिवारियपसरं कणयदाणं मुयह चारगाहिंतो जणंति वुत्ते जं देवो आणवेइत्ति भणिऊण पुरीए पारद्धं तेहिं वद्धावणयं । कह चिय?,-पंचप्पयारवनयविरइयसुपसत्थसत्थियसमृहं । विक्खित्तक्खयदोवापवालसोहंतमहिवीदं ॥१॥
रहसपणञ्चिरतरुणिगणवच्छत्थलतुट्टहारसिरिनियरं । अन्नोन्नावहरियपुण्णपत्तवटुंतहलबोल ॥ २॥ पडिभवणदारविरइयवंदणमालासहस्सरमणिजं । कमलपिहाणामलपुत्रकलसरेहंतगेहमुहं ॥ ३ ॥ वजंताउजसमुच्छलंतघणघोरघोसभरियदिसं। चिन्ताइरित्तदिजंतदविणसंतोसियस्थिगणं ॥ ४ ॥ पमुइयनीसेसजणं कुलथेरीकीरमाणमंगल्लं । इय नरवडकयतोसं बद्धावणयं कयं तस्थ ॥ ५ ॥
वितरताऽनिवारितप्रसरं कनकदानं, मुशत चारकेभ्यो जनमिति उक्त यदू देव आज्ञापयतीति भणित्वा पुर्या प्रारब्धं तैर्वर्धनकम् (वर्धापनकम्)। कथमेव ? पश्चप्रकारवर्णकविरचितसुप्रशस्तस्वस्तिकसमूहम् । विक्षिप्ताक्षतर्वाप्रवालशोभमानमहीपीठम्
रभसप्रनृत्यत्तरुणीगणवक्षःस्थलटितहारश्रीनिकरम् । अन्योऽन्यापहृतपूर्णपात्रवर्तमानकोलाहलम् ॥२॥ प्रतिभवनद्वारविरचितवन्दनमालासहस्ररमणीयम् । कमलपिधानामलपूर्णकलशराजद्रोहमुखम् वाद्यमानातोद्यसमुच्छलद्धनघोरघोषभरितदिशम् । चिन्तातिरिक्तदीयमानद्रविणसन्तोषितार्थिगणम् ॥४॥ प्रमुदितनिःशेषजनं कुलस्थविराक्रियमाणमाङ्गल्यम् । इति नरपतिकततोष वर्धनकम् (वर्धापनक) कृतं तत्र ॥ ५॥
HMMeCCCCCCE%AC%
॥ ६८॥
E
For Private and Personal Use Only