________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
श्री नरविक्रमचरित्रे ।
" श्री जयशेखरसाहाय्येन
पुनः स्वराज्यप्राप्तिः॥
॥६९॥
SHEHOOLC
एत्थंतरे मंतिसामंतसेणावइसत्थवाहपमुहा पहाणलोया गहियविविहतुरयरयणसंदणपमोक्खविसिट्टवत्युवित्थरा गंत्तण नरवई बद्धाविसु ?
इओ य सो घोरसिवो विजाहरेहिं नेऊण समप्पिओ जयसेहरस्स कुमारस्स, तेणावि पिउणोद गुरुणोच तदागमणे कओ परममहूसवो, पुट्ठो य एसो पढमदंसणाओ आरम्भ सबवुत्तंतं, धरिओ पहाणविलेचणभोयणदिवंसुयदाणपुरस्सरं कइयवि वासराई, अन्नदियहे चाउरंगसेणासण्णाहेण जयसेहरकुमारेण गंतूण सिरिमवर्णमि नगरे विजयसेणरण्णो दंसिऊण जहावित्तं संसिऊण य दुइंतमंतिसामंतुम्सिखलदलणपुव्वं सो घोरसिबो सहत्थेण निवेसिओ रायपए, विजयसेणोऽवि ठविओ जुवरायत्ते, एवं कयकायब्वो जहागयं पडिगओ जयसेहरो, घोरसिवोऽवि पुव्बंपिव इंजिउं पवत्तो नियरअंति । अन्नया तेण सुमरिऊण नर
अत्रान्तरे मन्त्रिसामन्तसेनापतिसार्थवाहप्रमुखाः प्रधानलोका ! गृहीतविविधतुरगरत्नस्यन्दनप्रमुखविशिष्टवस्तुविस्तारा गत्वा नरपतिमवर्धयन् ।
इतश्च स घोरशिवो विद्याधरैर्नीत्वा समर्पितो जयशेस्वरस्य कुमारस्य, तेनापि पितुरिव गुरोरिव तदागमने कृतः परममहोत्सवः, पृष्टश्चैष प्रथमदर्शनादारभ्य सर्ववृत्तान्तं, धृतः स्नानविलेपनभोजनदिव्यांशुकदानपुरस्सरं कस्यपि वासराणि, अन्यदिवसे चातुरङ्गसेनासाहेन[सनायेन] जयशेखरकुमारेण गरवा श्रीभवने नगरे विजयसेनराजस्य दर्शयित्वा यथावृत्तं शंसयित्वा च दुर्दान्तमन्त्रिसामन्तोच्छृङ्गलदलनपूर्व स घोरशिवः स्वहस्तेन निवेशितो राजपदे, विजयसेनोऽपि स्थापितो युवराजत्वे, एवं कृतकर्तव्यो यथागतं प्रतिगतो जयशेखरः, घोरशिवोऽपि पूर्वमिव भोक्तुं प्रवृत्तो निजराज्यमिति । अन्यदा तेन स्मृत्वा नरसिंहनरपते राज्यसम्प्राप्ति
ACIDCC-%
CACA000
॥६९।
For Private and Personal Use Only