SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie नामकरणमहोत्सवः। नरविक्रम-* चरित्रे । ॥ ७ ॥ CARE सिंहनरवइणो रजसंपत्तिवुत्तनिवेयणं पुवकालपडिव तक्खणंचिय विसज्जिया पहाणपुरिसा विसिपाहुडसमेया नरसिंधनरवइणो समीवे नियवइयरनिवेयणत्थं, पत्ता य ते अणवस्यपयाणएहिं जयंतीनयरिपरिसरुद्देस, निसुणिया य रना, पवेसिया य महाविभूईए, समप्पियाई रनो तेहिं पाहुडाई, साहिओ घोरसिवनरवड्समाइट्ठवुत्तंतो, हरिसिओ राया, सम्माणिया उचियपडिवत्तीए, पेसिया य सट्ठाणमि । अन्नदिवसे य समारद्धो कुमारस्स नामकरणमहूसवो, समाहूओ कुलथेरीजणो, तओ वजंतेसु चउम्विहाउजेसु नचंतेमु तरुणीसत्थेसु मंगलमुहलेसु बारविलयाजणेसु पढ़तेसु मागहेसु पइट्ठियं कुमारस्स पुव्वपुरिसकमागयं नरविक्कमोत्ति नाम, | कालकमेण य विकंतबालभावो नीसेसविजापारयस्स लेहायरियस्स चेडयचकवालपरिवुडो महाविभूईए पढणस्थमुवणीओ, वृत्तान्तनिवेदनं पूर्वकालप्रतिपन्नं तत्क्षणमेव विसर्जिताः प्रधानपुरुषा! विशिष्टप्राभृतसमेता नरसिंहनरपतेः समीपे निजव्यतिकरनिवेदनार्थ, प्राप्ताश्च तेऽनवरतप्रयाणकैजयन्तीनगरीपरिसरोद्देशं, निश्रुताश्च राज्ञा, प्रवेशिताश्च महाविभूत्या, समर्पितानि राखे । प्राभृतानि, कथितो घोरशिवनरपतिसमादिष्टवृत्तान्तः, हर्षितो राजा, संमानिता उचितप्रतिपत्त्या, प्रेषिताश्च स्वस्थाने । अन्यदिवसे च समारब्धः कुमारस्य नामकरणमहोत्सवः, समाहूतः कुलस्थविराजनः, ततो वाद्यमानेषु चतुर्विधाऽऽतोयेषु नृत्यत्सु तरुणीसार्थेषु मङ्गलमुखरेषु बारवनिताजनेषु पठत्सु मागधेषु प्रतिष्ठितं कुमारस्य पूर्वपुरुषक्रमागतं नरविक्रम इति नाम, कालक्रमेण च व्यतिक्रान्तबाळभावो निःशेषविद्यापारगस्य लेखाचार्यस्य चेटकचक्रवाळपरिवृतो महाविभूत्या पठनार्थमुपनीतः, %ACKASHAN HAS + ॥७ ॥ GALX For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy