________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
नामकरणमहोत्सवः।
नरविक्रम-* चरित्रे ।
॥ ७
॥
CARE
सिंहनरवइणो रजसंपत्तिवुत्तनिवेयणं पुवकालपडिव तक्खणंचिय विसज्जिया पहाणपुरिसा विसिपाहुडसमेया नरसिंधनरवइणो समीवे नियवइयरनिवेयणत्थं, पत्ता य ते अणवस्यपयाणएहिं जयंतीनयरिपरिसरुद्देस, निसुणिया य रना, पवेसिया य महाविभूईए, समप्पियाई रनो तेहिं पाहुडाई, साहिओ घोरसिवनरवड्समाइट्ठवुत्तंतो, हरिसिओ राया, सम्माणिया उचियपडिवत्तीए, पेसिया य सट्ठाणमि ।
अन्नदिवसे य समारद्धो कुमारस्स नामकरणमहूसवो, समाहूओ कुलथेरीजणो, तओ वजंतेसु चउम्विहाउजेसु नचंतेमु तरुणीसत्थेसु मंगलमुहलेसु बारविलयाजणेसु पढ़तेसु मागहेसु पइट्ठियं कुमारस्स पुव्वपुरिसकमागयं नरविक्कमोत्ति नाम, | कालकमेण य विकंतबालभावो नीसेसविजापारयस्स लेहायरियस्स चेडयचकवालपरिवुडो महाविभूईए पढणस्थमुवणीओ, वृत्तान्तनिवेदनं पूर्वकालप्रतिपन्नं तत्क्षणमेव विसर्जिताः प्रधानपुरुषा! विशिष्टप्राभृतसमेता नरसिंहनरपतेः समीपे निजव्यतिकरनिवेदनार्थ, प्राप्ताश्च तेऽनवरतप्रयाणकैजयन्तीनगरीपरिसरोद्देशं, निश्रुताश्च राज्ञा, प्रवेशिताश्च महाविभूत्या, समर्पितानि राखे । प्राभृतानि, कथितो घोरशिवनरपतिसमादिष्टवृत्तान्तः, हर्षितो राजा, संमानिता उचितप्रतिपत्त्या, प्रेषिताश्च स्वस्थाने ।
अन्यदिवसे च समारब्धः कुमारस्य नामकरणमहोत्सवः, समाहूतः कुलस्थविराजनः, ततो वाद्यमानेषु चतुर्विधाऽऽतोयेषु नृत्यत्सु तरुणीसार्थेषु मङ्गलमुखरेषु बारवनिताजनेषु पठत्सु मागधेषु प्रतिष्ठितं कुमारस्य पूर्वपुरुषक्रमागतं नरविक्रम इति नाम, कालक्रमेण च व्यतिक्रान्तबाळभावो निःशेषविद्यापारगस्य लेखाचार्यस्य चेटकचक्रवाळपरिवृतो महाविभूत्या पठनार्थमुपनीतः,
%ACKASHAN HAS
+
॥७
॥
GALX
For Private and Personal Use Only