SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie नरविक्रमचरित्रे । मल्लविद्यादि प्राप्तिः॥ RESEA अकालक्खेवेण य बुद्धिपगरिसेण जाओ एसो कलासु कुसलो, कहं चिय - पत्तट्ठो धणुवेए कुमलो नीसेसमल्लविजासु | कयकिच्चो करणेसुं विचित्तचित्तेसु निउणमई ॥१॥ परभावलक्षणम्मी वियक्खणो जाणो समयसत्थे। पत्तच्छेये छेओ निम्माओ सहमग्गेसु ॥२॥ निउणो मंतवियारे तंतपओगेसु कुसलबुद्धी य । पुरिसकरितुस्यनारीगिहलक्खणबोहनिउणो य ।। ३ ।। आउजनदृज्यप्पओगबहुभयगेयचउरो य । किं बहुणा ?, सबथवि गुरुत्व सो पगरिसं पत्तो ॥ ४ ॥ एवं च गहियकलाकलावं कुमरं घेत्तण गओ कलायरिओ नरवइसमीवं, अन्भुदिओ परमायरेण नरवहणा. दवावियासणो उबविट्ठो पुट्ठो य-किमागमणकारणति, कलायरिएण भणियं-देव ! एस तुम्ह कुमारी गाहिओ नीसेसकलाओ सुरगुरुव पत्तो अकालक्षेपेण च बुद्धिप्रकर्षेण जात एष कलासु कुशलः, कथमेव - प्राप्तार्थों धनुदे कुशलो निःशेषमल्लविद्यासु । कृतकृत्यः करणेषु विचित्रचित्रेषु निपुणमतिः ॥१॥ परभावलक्षणे विचक्षणो ज्ञातकः समयशास्त्रे । पत्रच्छेदे छेको निर्मात: शब्दमार्गेषु ॥२॥ निपुणो मन्त्रविचारे तन्त्रप्रयोगेषु कुशलबुद्धिश्च । पुरुषकरितुरगनारीगृहलक्षणबोधनिपुणश्च ॥ ३ ॥ आतोद्यनृत्यद्यूतप्रयोगबहुभेदगेयचतुरश्च । किं बहुना सर्वत्रापि गुरुरिव स प्रकर्ष प्राप्तः एवं च गृहीतकलाकलापं कुमारं गृहीत्वा गतः कलाचार्यों नरपतिसमीपम् , अभ्युत्थितः परमादरेण नरपतिना, दापितासन, उपविष्टः पृष्टश्च-किमागमनकारणमिति, कलाचार्येण भणितम्-देव ! एष युष्माकं कुमारी माहितो निःशेषकलाः सुरगुरुरिव प्राप्तः R CIRCRO For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy