SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie लेखाचार्यसन्मानम् ॥ नरविक्रमचरित्रे । CHEC%9C% ॥ ७२॥ REATORS परमपगरिस, न एत्तो उत्तरेण गाहियत्वमस्थि, ता अणुजाणेउ देवो अम्हे सट्ठाणगमणायत्ति, अह अकालक्खेवसिक्खियकुमारकलाकोमलसवणपबड्डमाणहरिसभरनिब्भरेण नरवइणा आचंदकालियसासणनिबद्धदसग्गहारदाणेण पवरचामीयररयणरासिवियरणेण विसिवत्थफुल्लतंचोलसहत्थसमप्पणेण य सम्माणिऊण परमायरेण पेसिओ कलायरिओ सट्ठाणं, कुमारोऽवि निउत्तो गयतु. स्यवाहीयालीसु समकरणथं, सो य दढासणबंधधीरयाए महाबलेण य जाममेत्तेणवि सममुवणेइ सत्त मत्तसिंधुरे पवण-जवणवेगे परमजच्चे चउद्दस तुरंगमे अट्ठ महामल्ले य, एवं च राया असमबाहुबलेण य मइपगरिसेण य कलाकोसल्लेण य नयपालणेण य विणयपवत्तणेण य समओचियजाणणेण य असरिससाहसत्तणेण य मयणाइरेयरूवविभवेण य जणवच्छलत्तणेण य बाढमक्खित्त चित्तो कुमारमेकमेव पढावेह मंगलपाढेसु लेहेइ चित्तभित्तिसु निसामेइ कित्तीसु गायावेइ गीएसु अभिणचावेह नडेसु, अवि यपरमप्रकर्ष, नैतस्मादुत्तरेण प्राहयितव्यमस्ति, तस्मादनुजानातु देवोऽस्मान् स्वस्थानगमनायेति, अथाकालक्षेपशिक्षितकुमारकलाकौशल. श्रवणप्रवर्धमानहर्षभर निर्भरेण नरपतिना आचन्दकालिकशासननिबद्धदशाग्रहारदानेन प्रबरचामीकररत्नराशिवितरणेन विशिष्टवस्त्रपुष्पताम्बूलस्वहस्तसमर्पणेन च संमान्य परमादरेण प्रेषितः कलाचार्यः स्वस्थानं, कुमारोऽपि नियुक्तो गजतुरगवाहीकालीषु समकरणार्थ, स च दृढासनवन्धधीरतया महाबलेन च याममात्रेणापि सममुपनयति सप्तमत्तसिन्धुरान् , पवनजवनवेगान् परमजात्यान् चतुर्दशतुरनमान् अष्टमहामल्लान् च, एवं च राजा असमबाहुबलेन च मतिप्रकर्षेण च कलाकौशल्येन च नयपालनेन च विनयप्रवर्तनेन च समयोचितज्ञानेन च असदृशसाहसत्वेन च मदनातिरेकरूपविभवेन च जनवात्सल्यत्वेन च बाढमाक्षिप्तचित्तः कुमारमेकमेव पाठयति मङ्गलपाठकेषु लेखयति चित्रभित्तिषु निशमयति कीर्तिषु गापयति गीतेषु अभिनर्तयति नृत्येषु, अपि च CC36-4-% ॥ ७२॥ HCC For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy