________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गमनम् ॥
नरविक्रम-2 चरित्रे ।
॥७३॥
AMROSAROKENAREGALSARAI
रूदेवि दुट्ठसीलेऽवि रूवरहिएऽवि गुणविहीणेऽवि । लोओ पुत्ते पणयं किंपि अपुत्वं पयासेइ ॥ १॥ किं पुण चिरकालसमुन्भवमि नीसेसगुणमणिनिहिंमि । सकुलब्भुद्धरणखमे न होज नेहो नरवइस्म ॥२॥
एगया य अत्थाणमंडबनिसन्नमि नरवइंमि पायपीढासीणे कुमारे नियनियट्ठाणनिविद्वेसु मंतिसामंतसु समारद्धंभि गायणजणे मणोहारिसरेण गेए पणचिरंमि चित्तपयक्खेवनट्टविहिवियक्खणे वारविलासिणीजणे पच्चासनमागंतूण विन्नवियं पडिहा. रेण-देव! हरिसपुरनयराहिवइस्स देवसेणभूवइस्स दूओ दुवारे देवदरिसणं समी हेइ, राइणा भणियं-भद्द ! सिग्धं पवे. सेहि, जं देवो आणवेइत्ति भणिऊण पवेसिओ अणेण, कया से उचियपडिवत्ती, पुट्ठो य आगमणप्पओयणं, दएण जंपियं-देव ! हरिमपुरपहुणा देवसेणनरिंदेण रूवजोवणगुणोवहसियनागकन्नगाए नियसुयाए सीलवइनामाए वरनिरूवणत्थं पेसिओऽम्हि
रौद्रेऽपि दुष्टशीलेऽपि रूपरहितेऽपि गुणविहीनेऽपि । लोकः पुत्रे प्रणयं किमपि अपूर्व प्रकाशयति ॥१॥
किं पुनश्चिरकालसमुद्भवे नि:शेषगुणमणिनिधौ। स्वकुलाभ्युद्धरणक्षमे न भवेत् स्नेहो नरपतेः ॥२॥ एकदा च आस्थानमण्डपनिषण्णे नरपतौ पादपीठासीने कुमारे निजनिजस्थाननिविष्टेषु मन्त्रिसामन्तेषु समारब्धे गायनजने मनोहारिस्वरेण गेये प्रनृत्यति चित्रपदक्षेपनाट्यविधिविचक्षणे वारविलासिनीजने प्रत्यासन्नमागत्य विज्ञपितं प्रतिहारेण-देव ! हर्षपुरनगराधिपतेः देवसेनभूपते तो द्वारे देवदर्शनं समीहते, राज्ञा भणितं-भद्र ! शीघ्रं प्रवेशय, यद्देव आज्ञापयतीति भणित्वा प्रवेशितोऽनेन, कृता तस्योचितप्रतिपत्तिः, पृष्टश्च आगमनप्रयोजनं, दूतेन भणितं-देव ! हर्षपुरप्रभुणा देवसेननरेन्द्रेण रूपयौवनगुणोपहसितनागकन्यकाया निजसुतायाः शीलवतीनाम्न्या वरनिरूपणार्थ प्रेषितोऽस्मि
RECORRECTORIES
॥७३॥
For Private and Personal Use Only