SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री दोहद नरविक्रमचरित्रे । SAMACHA असणं पत्ता जहा घोरसिवो निवेयमुपगओ पढिओ य मरणत्थं जह पुत्ववइयरो तेण संठिओ (निवेइओ) जह व संठविओदा जह परिचियविजाहरविमाणमारुहिय सो गओ नमिउं संखेवेणं तह नरवरेण सिटुं समत्थंपि, सोचेम हरिसिओ मंतिवग्गो, चिन्ता ।। पयट्टिओ य नयरीए महंतूमबोति । अह अन्नया कयाई चंपयमालाएँ रायमहिलाए । हिमत्तरक्खणंमी दीणाणाहाण दाणे य ॥१॥ देवगुरुपूयणंमी पणईणं चिंतियत्थदाणे य । उप्पण्णो दोहलओ विसिट्ठगब्भाणुभावेण ॥ २॥ जुम्म । चिंतेइ य सा एवं ताओ धन्नाओ अम्मयाउ इहं । इय पुन्नदोहलाओ जाओ गब्भं वहति सुहं ॥३॥ एवं च अपुर्जतदोहलयसंकप्पवसेण कसिणपक्खमयलंछणमुत्तिव किसत्तणमणुभविउ पवत्ता देवी । अन्नया य पुहा नरवरो यथा साऽदर्शन प्राप्ता यथा घोरशिवो निवेदमुपगतः प्रस्थितश्च मरणार्थ यथा पूर्वव्यतिकरस्तेन संस्थितः [निवेदितः) यथा वा संस्थापितो यथा परिचित विद्याधरविमानमारुह्य म गतो नत्वा संक्षेपेण तथा नरवरेण शिष्टं समस्तमपि, श्रुत्वेदं हर्षितो मन्त्रिवर्गः. प्रवर्तितश्च नगयाँ महोत्सव इति । अथान्यदा कदाचित् चम्पकमालाया राजमहिलायाः । दुःखिसत्त्वरक्षणे दीनानाथानां दाने च ॥१॥ देवगुरुपूजने प्रणयिनां चिन्तितार्थदाने च । उत्पन्नो दोहदको विशिष्टगर्भानुभावेन ॥२॥ [युग्मम् ] चिन्तयति च सैवं ता धन्या अम्बका इह । इति पूर्णदोहदा या गर्भ वहन्ति सुखम् एवं च अपूर्यमाणदोहदकसंकल्पवन कृष्णपक्षमृगलान्छनमूर्तिरिव कृशत्वमनुभवितुं प्रवृत्ता देवी । अन्यदा च पृष्टा नरपतिना * ॥६६॥ ROCCASSACREAS %+ + For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy