SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्मशान चो % नरविक्रमचरित्रे। दितिः॥ पणो सभामंडवंमि अह पढममेव गाढकोउहलाउलिजमाणमाणसा समागया बुद्धिसागरपमुहा मंतिणो, भूमितलविलुलियमउलिमंडला निवडिया चरणेसु, दिनासणा निविट्ठा सट्ठाणेसु, विनविउमादत्ता य-देव! अञ्ज चउजामावि सहस्सजामन्च कहमवि पमाया अम्ह स्यणी घोरसिवमुणिवइयरोवलंमसमृसुगत्तणेणं, जइवि किंपि पसंतवयणावलोयणाइलिंगोवगया कजसिद्धी वह तहावि विसेसेण तुम्मेहिं साहिजमाणिं सोउमिच्छामो, ता पसियउ देवो स्यणिवइयरनिवेयणेणंति, ताहे तेसिं वयणाणुरोहओ ईसि विहसियं काउं जहा घोरसिवेण ममं मसाणदेसंमि संपत्तो जह विनाओ छोभमायरमाणो जहा य सो मणिओ गिण्डसु सत्थं जह तेण कत्तिया वाहिया कंठे जह पडिरुद्धो बाहू सकत्तिओ जह महीयले निहओ जह उडिओ पुणोऽबिहु निष्फंदो जह हओ पच्छा सुरसुंदरीहिं खित्तो जद कुसुमभरो समागया देवी जह दिनो तीए वरो जह सा सभामण्डपे, अथ प्रथममेव गाढकुतूहलाऽऽकुलायमानमानसाः समागता बुद्धिसारप्रमुखा मन्त्रिणः, भूमितलविलुठितमौलिमण्डला निपतिताश्चरणयोः, दत्ताऽऽसना निविष्टाः स्वस्थानेषु, विज्ञपयितुमारब्धाच-देव ! अद्य चतुर्यामाऽपि सहस्रयामेव कथमपि | प्रभाताऽस्माकं रजनी घोरशिवमुनिव्यतिकरोपलम्भसमुत्सुकत्वेन, यद्यपि किमपि प्रशान्तवदनाबलोकनादिलिङ्गोपगता कार्यसिद्धिवर्तते तथाऽपि विशेषेण युष्माभिः कथ्यमानां श्रोतुमिच्छामः, तस्मात्प्रसीदतु देवो रजनीव्यतिकरनिवेदनेनेति, तदा तेषां वचनानुरोधाद् ईषद् विहसितं कृत्वा यथा घोरशिवेन समं श्मशानदेशे संप्राप्तो यथा विज्ञातः क्षोम[स्तम्भमाचरन् यथा च स मणितो गृहाण शस्त्रं यथा तेन कत्रिका वाहिता कण्ठे यथा प्रतिरुद्धो बाहुः सकर्चिको यथा महीतले निहतो यथा उत्थितः पुनरपि हु निष्पन्दो यथा हतः पश्चात् सुरसुन्दरीभिः क्षिप्तो यथा कुसुमभरः समागता देवी यथा दत्तस्तया E0%A4AC% ॥६५॥ C4 For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy