________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
पुत्रवर
प्रदानम् ॥
नरविक्रमचरित्रे।
॥२४॥
PEOCALCRECONOCORRECORRECI
इय तुह असरिससाहससुंदरचरिएण हरियहिययाए । मम साहसु किंपि वरं जेणाहं तुज्झ पूरेमि ।। २६ ॥ ताहे मउलियकरकमलसेहरं नामिउं सिरं राया । भणइ तह दसणाओऽवि देवि! अन्नो वरो पबरो? ।। २७ । भणियं सुरीए नरवर ! इयरजणोच न जहवि पत्थेसि । तहवि तुह बंछियत्थो होही मज्झाणुभावेण ।। २८ ।। इय भणिए नरवइणा पराएँ भत्तीएँ पणमिया देवी । लच्छिच्च पुण्णरहियाण झत्ति असणं पत्ता ॥ २९ ।।
नरिंदोऽवि तारिसमच्चम्भुयं देवीस्वं सहसच्चिय नयणगोयरमइकंतमुवलब्भ चिंताकल्लोलमालाउलो एवं परिभावेइ81 किमेयं सुमिणं उआहु विभीसिया अहवा एयस्स चेव दुट्टकावालियस्स मायापवंचो किं वा मम मइविभमो उयाहु अवितहमेयंति ?,
इति तबासशसाहससुन्दरचरितेन तहृदयायाः । मम कथय किमपि वरं येनाहं तव पूरयामि ॥२६॥ तदा मुकुलितकरकमलशेखरं नमयित्वा शिरो राजा । भणति तब दर्शनतोऽपि देवि ! अन्यो वरः प्रवरः ।। २७ ।। भणितं सूर्या नरवर! इतरजन इव न यद्यपि प्रार्थयसि । तथाऽपि तव वान्छितार्थों भविष्यति ममानुभावेन ॥२८॥ इति भणिते नरपतिना परया भक्त्या प्रणमिता देवी। लक्ष्मीरिव पुण्यरहितानां झगिति अदर्शन प्राप्ता ॥ २९ ॥
नरेन्द्रोऽपि तादृशमस्यद्भुतं देवीरूपं सहसव नयनगोचरमतिक्रान्तमुपलभ्य चिन्ताकल्लोलमालाकुल एवं परिभावयति-किमेतत् ४ा स्वप्न उताहो विभीषिका ? अथवैतस्य चैव दुष्टकापालिकस्य मायाप्रपञ्चः ? किं वा मम मतिविभ्रम उताहो अवितथमेतदिति ?
॥२४॥
For Private and Personal Use Only