________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरविक्रमचरित्रे ।
महाभीषणश्मशानवर्णनम् ॥
॥१८॥
सिवासहस्ससंकुलं मिलंतजोगिणीकुलं, प¥यभृयभीसणं कुसत्तसत्तनासण ।। पघुसावयं जलंततिवपावयं, भमंतडाइणीगणं पवित्तमंसमग्गणं ॥१॥ कहकहकहट्टहासोवलक्खगुरुरक्खलक्खदुपेच्छं । अइरुक्खरुक्खसंबद्धगिद्धपारद्धघोरखं ॥२॥
उत्तालतालमडुम्मिलंतवेयालविहियहलबोले । कीलावणं व विहिणा विणिम्मियं जमनरिंदस्स ३ ॥ तत्थ य निरूविओ सल्लक्खणभूभिभागो घोरसिवेण, खित्तं च बलिविहाणं कया खेत्तवालपडिवत्ती खणिया वेइया भरिया खाइरंगाराण मसाणसमुत्थाणं, भणिओ य राया-अहो सो एस अवसरो ता दहमप्पमत्तो ईसाणकोणे हत्थसयदेससंनिविट्ठो उत्तरसाहगत्तणं कुणमाणो चिट्ठसु, अणाहूओ य मा पयमवि चले जासित्ति पुणो पुणो निवारिय पेसिओ नरिंदो, गओ य
शिवासहस्रसङ्कुल मिलद्योगिनीकुलं, प्रभूतभूतभीषणं कुसत्वसम्वनाशनम् ।। प्रधुष्टदुष्टश्वापदं ज्वलत्तीत्रपावकं, भ्रमडाकिनीगणं प्रवृत्तमांसमार्गणम् ॥१॥
कहकहकहाट्टहास्योपलक्ष्य-गुरुरक्षोलक्ष्यदुष्प्रेक्ष्यम् । अतिरुक्षवृक्षसंबद्धगृध्रप्रारब्धघोररवम् ॥२॥ उत्तालतालशब्दोन्मिलद्वेतालविहितकोलाहलम । क्रीडावनमिव विधिना विनिर्मितं यमनरेन्द्रस्य ॥३॥
तन्त्र च निरूपितः सल्लक्षणभूमिभागो घोरशिवन, क्षितं च बलिविधानं, कृता क्षेत्रपालप्रतिपत्तिः, खनिता वेदिका, भरिता खादिरागारैः स्मशानसमुत्थैः, भणितश्च राजा-अहो स एपोऽवसरः तस्माद् दृढमप्रमत्त, ईशानकोणे हस्तशतदेशसंनिविष्ट उत्तरसाधकत्वं कुर्वस्तिष्ट, अनाहूतश्च मा पदमपि चलेति पुनः पुनर्निवार्य प्रेषितो नरेन्द्रः, गतश्च एषः, घोरशिवेनापि आलिखितं मण्डलं,
॥१८॥
For Private and Personal Use Only