________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे |
॥ ८५ ॥
www.kobatirth.org
वहस्स पासे नियड्डाणगमणाणुन्नागहणनिमित्तं गंतूण निवेश्यं तेहिं नरवहस्स, तओ देवसेणेण पुणरवि सम्माणिओ पहाणवत्थुममपणेण कुमारो, निरूवियं गमणजोग्गं दिणं, निउत्ता दंडनायगा अणुगमणत्थं, अह पसत्थवासरे ससुरम्यभिईण कयमुचियकायहो पत्थओ कुमारी हरिकरिनरनियरसमेओ सनयराभिमुहं । एत्थंतरे
सवालंकारधरिं सीलवई चेडियाजणसमेयं । लच्छिंव कुमारपुरो काउं रन्ना भणियमेयं ॥ १ ॥ पुति ! पवित्तं सीलं पालेजसु मा करेजसु कुसंगं । अणुवत्तिजसु गुरुजणमवणिञ्जसु दुविणयभावं || २ || सेविज नयमग्गं मियमहुरक्खरगिरं वएञ्जासि । आराहेजसु सपियं “ देवो भत्ता कुलबहूणं " || ३ || कुमरोऽवि इमं वृत्तो एसा एका सुया ममं इट्ठा | छायव सहयरी जह हवड़ सया तह तए किच्च ॥ ४ ॥ पार्श्वे निजस्थानगमनानुज्ञा ग्रहणनिमित्तं गत्वा निवेदितं तैर्नरपतेः ततो देवसेनेन पुनरपि संमानितः प्रधानवस्तुसमर्पणेन कुमारः, निरूपितं गमनयोग्यं दिनं, नियुक्ता दण्डनायका अनुगमनार्थम्, अथ प्रशस्तवासरे श्वशुरप्रभृतीनां कृतोचितकर्तव्यः प्रस्थितः कुमारो हरिकरिनर निकरसमेतः स्वनगराभिमुखम् । अत्रान्तरे
सर्वालङ्कारधारी शीलवर्ती चेटिकाजनसमेताम् । लक्ष्मीमिव कुमारपुरः कृत्वा राज्ञा भणितमेतत् पुत्रि ! पवित्रं शीलं पालयेः मा कुर्याः [कार्षीः ] कुसङ्गम् | अनुवर्तेथा गुरुजनमपनयेर्दुर्विनयभावम् सेवस्व नयमार्गं मितमधुराक्षर गिरं वदेः । आराधयेः स्वप्रियं “ देवो भर्ता कुलवधूनाम् कुमारोऽपि इदमुक्तः एषा एका सुता ममेष्टा छायेव सहचरी यथा भवति सदा तथा त्वया कृत्यम्
For Private and Personal Use Only
॥ १ ॥
॥ २ ॥
॥
३ ॥
॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
श्वशुरगृहात् स्वपुरं प्रति गमनेच्छा ॥
॥ ८५ ॥