________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रम
चरित्रे |
11 82 11
॥
www.kobatirth.org
फुट्ट तडति हिययमेयस्स, ता जयइ सहा कुमारो, एत्थंतरे ओयरिऊण मंचाओ चेडीजणपरिवुडाए सीलमईए खित्ता कुमारकंठदे से समं नियचित्तवित्तीए वरमाला, पवजियाई असंखघोससंखोभियभवणाई मंगलतूराई, जाओ णयरे पमोओ, तुट्टो राया सह मंतिसामंतेहिं, पारद्रो विवाहो महाविभूईए उभयपक्खपरितोसेणं, निवचिए य तंमि
पगलंतमयज लुब्भडक रडतडुद्दाम भमिरममराणं । सुहलक्खणंकियाणं पंचसयाई गईदाणं ॥ १ ॥ मणपवणविणवेगाण जच्चतुरंगाण वकगीवाणं । वारस चेव सहस्सा रहाण दो तुंगसिंगाणं ॥ २ ॥ कणगस्म तीस कोडी चीर्णसुयपमुहवत्थरासीओ। दिन्नाओ कुमारस्स पाणिस्स विमोयणे रन्ना ॥ ३ ॥ कयमन्नपि सविसेसं कायचं, जाओ अवरोप्परं पणयभावो । अवश्वासरे य पेसिया कुमारेण पहाणपुरिसा देवसेण नरस्फुटितं तडेति हृदयमेतस्य तस्माज्जयति सर्वथा कुमारः, अत्रान्तरे अवतीर्य मचाच्चेटीजन परिवृतया शीलवत्याक्षिप्ता कुमारकण्ठदेशे समं निजचित्तवृत्या वरमाला, प्रवादितानि असंख्यघोषसंक्षोभितभवनानि मङ्गलतूर्याणि, जातो नगरे प्रमोदः, तुष्ठो राजा सह मन्त्रिसामन्तैः, प्रारब्धो विवाहो महाविभूत्या उभयपक्षपरितोषेण, निवर्तिते च तस्मिन् --
प्रगलन्मदजलोद्भटकरटतटोद्दामभ्रमद्धमराणाम् । शुभलक्षणाङ्कितानां पञ्चशतानि गजेन्द्राणाम् मनपवनजविनवेगानां जात्यतुरङ्गाणां वग्रीवाणाम् । द्वादश एव सहस्रा रथानां द्वौ तुङ्गशृङ्गाणाम् कनकस्य त्रिंशत्कोटि : चीनांशुकप्रमुखबखराशयः । दत्ताः कुमारस्य पाणेर्विमोचने राजा कृतमन्यदपि सविशेषं कर्तव्यम्, जातः परस्परं प्रणयभावः । अपरवासरे च प्रेषिता: कुमारेण प्रधानपुरुषा, देवसेननरपतेः
For Private and Personal Use Only
।। १ ।।
।। २ ।
॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
शीलवत्या वरमाला ssरोपणम् ॥
| ॥ ८४ ॥