________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
नरविक्रमचरित्रे ।
मयभिंभलरत्तच्छो गवुद्धरकंधरो तुरियचवलं । पेच्छयजणपरियरिओ संपत्तो कालमेहोवि ॥ २॥ रे मल्ल ! मेल्लसु लहुं पुत्वन्जियविजयगवमेत्ताहे । अणुसरसु ममं सिग्धं अह भणिओ सो कुमारेण ॥ ३ ॥
सोउं कुमारवयणं जरोव गबो झडत्ति तस्स गओ । अणुचितिउं च लग्गो जुत्ताजुत्तं सबुद्धीए ॥ ४ ।। कहं ?-जइ एस मए विजिओ एयजणाओ तहावि नो कुसलं । अह एएण जिओऽहं वित्तिच्छेओ तओऽवस्सं ॥ ५ ॥
अतुलबलविक्कमस्स उ इमस्स विजएऽवि मज्झ संदेहो । ता उभयपासरज्जुब संकडं एयमावडियं ॥ ६॥ इय बहुभेयचिकप्पणवसाउलिजंतचित्तवित्तिस्स । फुट्ट तडत्ति हिययं तस्स कुमित्तस्स व रहस्सं ।। ७ ।। तओ जाओ कलयलो, उग्धोसियं च जणेण-अहो महप्पभावं दंसणं कुमारस्स, जेणावलोयणमेत्तेणवि वञ्जगंठिब निट्ठरं मदविकलरक्ताक्षो गर्वोद्धरकन्धरस्त्वरितचपलम् । प्रेक्षकजनपरिकरितः सम्प्राप्तः कालमेघोऽपि
॥२॥ रे मल्ल ! मुख्न लघु पूर्वार्जितविजयगर्वम् एतस्मा न् । अनुसर मम शीघ्रमथ भणित: स कुमारेण
श्रुत्वा कुमारवचनं ज्वर इव गर्यो ज्ञटिति तस्य गतः। अनुचिन्तयितुं च लग्नो युक्तायुक्तं स्वबुद्ध्या कथम् ?-यथेष मया विजित एतज्जनात् तथापि न कुशलम् । अथैतेन जितोऽहं वृत्तिच्छेदस्ततोऽवश्यम्
अतुलबलविक्रमस्य तु अस्य विजयेऽपि मम संदेहः । तस्मादुभयपावरज्जुरिव सङ्कटमेतदापतितम् इति बहुभेदविकल्पनवशाऽऽकुलायमानचित्तवृत्तेः । स्फुटितं तडेति हृदयं तस्य कुमित्रस्येव रहस्यम् ॥७॥ ततो जातः कलकलः, उद्घोषितं च जनेन-अहो महाप्रभावं दर्शनं कुमारस्य, येनावलोकनमात्रेणापि वज्रग्रन्थिरिव निष्ठुरं
श्री. | नरविक्रमदर्शनेमात्रेण | कालमेघमहामल्लस्य पञ्चत्वगमनम् ॥
KONKAR
RECIRCLECRECRCTC
For Private and Personal Use Only