________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
श्री
नरविक्रम-5 चरित्रे ।
सादरनगरप्रवेशः॥
॥८६॥
इय सिक्खविउं राया धूयं विरहग्गिद्मियसरीरो । अणुगमिऊण कुमार नियनयराभिमुहमह चलिओ ॥ ५ ॥
कुमारोऽवि पेच्छंतो नगनगरागरगामकाणणरमणिजं मेइणि साहितो विसमपल्लीनिलीणे भिल्लाहिवइणो पयट्टतो पुवनीईओ अवलोयंतो तावसजणनिसेविए अणवस्यडझंतघयमहुसमिहमहोसहिसमुच्छलंतवहलधूमपडलकयमेहसंकसिहंडितं. डवार्डचररमणिजे आसमपए, पइदिणपयाणएहि संपत्तो जयंतीए नयरीए बाहिरुजाणे, वद्धाविओ नरसिंघनरवई, काराविया नयरसोहा, जाया समुद्धयविचित्तचीणंसुयचिंधबंधुरा रायमग्गा, अह पसत्थंमि मुहुत्ते अंते उरपुरप्पहाणजणपरियरिएण नरिंदेण अणुगम्ममाणो नरविकमो नयरिं पविसि उमारद्धो, ठिया य रायमग्गोभयपासपासायमालासु तदवलोयणकोऊहलाउला कुसुमुम्मिस्सक्खयहत्था लोयसत्था, जाया य कुमाररूवपलोयणपाउब्मवंतविबिहवियाराण जुबईजणाण विम्भमा । कहं चिय?
इति शिभयित्वा राजा दुहितर विरहाग्निदूनशरीरः । अनुगम्य कुमारं निजनगराभिमुखमथ चलितः ॥५॥ ___ कुमारोऽपि प्रेक्षमाणो नगनगराकरपामकाननरमणीयां मेदिनी साधयन् विषमपल्लीनिलीनान भिल्लाधिपतीन् प्रवर्तयमानः पूर्वनीतीरवलोकयन् तापसजननिषेवितान् अनवरतदद्यमानघृतमधुसमिन्महौषधिसमुच्छलहदूलधूमपटलकृतमेघशङ्काशिखण्डिताण्डवाडम्बररमणीयान् आश्रमपदान् प्रतिदिनप्रयाणकैः सम्प्राप्तो जयन्त्याः नगर्याः बहिरुद्याने, वर्धितः ( वर्धापितः ). नरसिंहनरपतिः, कारिता नगरशोभा, जाता समुद्भूतविचित्रचीनांशु कचिह्नवन्धुरा राजमार्गाः, अथ प्रशस्ते मुहूर्ते अन्तःपुरपुरप्रधानजनपरिकरितेन नरेन्द्रेण अनुगम्यमानो नरविक्रमो नगरी प्रवेष्टुमारब्धः, स्थिताश्च राजमार्गोभयपाश्वप्रासादमालासु तदवलोकनकुतूहलाकुलाः, कुसुमोन्मिश्राक्षतहस्ता लोकसार्थाः, जाताश्च कुमाररूपप्रलोकनप्रादुर्भवद्विविधविकाराणां युवतिजनानां विभ्रमाः । कथमेव -
OCCASIANCAKCARRIES
॥८६॥
For Private and Personal Use Only