________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री नरविक्रमचरित्रे । ॥१२२॥
देहिलवणिजो जयन्यामाग मनम् ॥
CONOCOCAOCTORREC
नियपिययमस्स, काराविया य पाणवित्ति, समप्पिया निरुबद्दवनिवासनिमित्तमेका उरिगा, तओ पइदिणं मायरं व भयणि व देवयं व गुरुं व सामि व वत्थेण य भोयणेण य भेसहेण य तंबोलेण य संमं पडियरमाणो पत्तो परतीरं, विकिणियाई निय. यभंडाई पाविओ भूरिअत्थसंचओ निवत्तियासेसको वलिओ सनयराभिमुई, अंतरे आगच्छंतस्स अणणुकूलपवणपणोल्लियं लग्गं जयवद्धणनयरपरिसरंमि बोहित्थं, तओ विमुक्कानंगरा पाडिओ सियवडो उत्तरिओ बहुकिंकरनरपरियरिओ सो वाणिओ, गओ विचित्ताई महरिहाई परतीरभवाई पाहुडाई गहाय नरविकमनराहिवस्स दंसणत्थं, पडिहारनिवेइओ य पविट्ठो रायभवणं दिट्ठो राया, समप्पियाई पाहुडाई, कओ राइणा सम्माणो, तओ समुद्दलंघणवायरनिवेयणेण परतीरनयररायसरूववत्ताकर्षण नियकयाणगगुणदोसपयडणेण य ठिओ नरवइस्स समीवे पहरमेकं, एत्यंतरे पणमिऊण विनत्तं तेण-देव ! सुन्नं पवहणं समा
निजप्रियतमस्य, कारिता च प्राणवृत्ति, समर्पिता निरुपद्रवनिवासनिमित्तमेका उद्वरिका[अपवरिका ], ततः प्रतिदिनं मातरमिव भगिनीमिव देवतामिव गुरुमिव स्वामिनमिव वस्त्रेण च भोजनेन च भैषज्येन च ताम्बूलेन च सम्यक् परिचरन् प्राप्तः परतीरम् , विक्रीतानि निजकमाण्डानि प्राप्तो भूर्यर्थसंचयः निवर्तिताशेषकार्यो वलितः स्वनगराभिमुखम् , अन्तरे आगच्छतोऽननुकूलपवनप्रणोदितं लग्नं जयवर्धननगरपरिसरे बोहित्थं [ प्रवणं ], ततो विमुक्ता नगराः, पातितः सितपटः, उत्तीर्णो बहुकिङ्करनरपरिकरितः स वणिक्, गतो विचित्राणि महाहाणि परतीरभवानि प्राभृतानि गृहीत्वा नरविक्रमनराधिपस्य दर्शनार्थ, प्रतिहारनिवेदितश्च प्रविष्टो राजभवन, दृष्टो राजा, समर्पितानि प्राभृतानि, कृतो राज्ञा संमानः, ततः समुद्रलक्नव्यतिकरनिवेदनेन परतीरनगरराजस्वरूपवार्ताकथनेन निजक्रयाणकगुणदोषप्रकटनेन च स्थितो नरपतेः समीपे प्रहरमेकम् , अत्रान्तरे प्रणम्य विज्ञप्तं तेन-देव ! शून्यं प्रवहणं,
॥१२॥
%ER
For Private and Personal Use Only