________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे |
॥ १२१ ॥
www.kobatirth.org
रे रे जड़ दुवणियतणय ! णयविरहियहियकाम कामगद्दह दहणसारिच्छ रिंच्छोव तुच्छपेच्छय छयलगलथणसमाण मानव जण गरहणिअसील सीलवई घरिसिहसि एवं ता पाव ! पावेसि इयाणिं विणासंति सोच्चा पंडुरपडपाउरणो कयपूयावित्थरो वियपणओ करकलियधूवदहणो सो विन्नविडं समादत्तो-देवि ! ममेकं दोसं दासस्स व खमसु परिहरसु कोवं न पुणो काहामीमं, पणए न परंमुहा देवा, ताहे मणियं देवीए रे तुमं जड़ सुहेण पालिहिसि नियजणणिनिविसेसं एवं ता जीवसि हयास !, तेण तहत्ति सवं पडिवन्नं गाढभयव सट्टेण, उवसंहरियं देवीए डमरं असणंच गया । अह जाओ अणुकूलो पवणो, मग्गेण लग्गं जाणवत्तं, हरिसिया कन्नधाराइणो जणा, परितुट्ठो सो वणिओ, पडिओ सङ्घायरेण चलणेसु सीलवईए, खामिया नियदुच्चरियं भणिया य सा-सुयणु ! मा काहिसि सबहा सोगं, अचिरेण तहा काहामि जहा मिलसि
Acharya Shri Kailassagarsuri Gyanmandir
रे रे यदि दुष्टवणिक्कनय ! नयविरहितहितकाम कामगर्दभ दहनसदृक्ष | ऋक्ष इव तुच्छप्रेक्षक ! छगलगलस्तन समान ! मानवजनगर्हणीयशील ! शीलवतीं घर्षिष्यसि एवं तर्हि पाप ! प्राप्नोपीदानीं विनाशमिति श्रुत्वा पाण्डुरपटप्रावरणः कृतपूजाविस्तारः विनयप्रणतः करकलितधूपदहनः स विज्ञपयितुं समारब्धः - देवि ! ममैकं दोषं दास्रस्येव क्षमस्व परिहर कोपं न पुनः करिष्यामीदं, प्रणते न पराङ्मुखाः देवाः, तदा भणितं देव्या-रे त्वं यदि सुखेन पालयिष्यसि निजजननी निर्विशेषामेतां तर्हि जीवसि हताश ! तेन तथेति सर्वं प्रतिपन्नं गाढभयवशार्तेन, उपसंहृतं देव्या डमरमदर्शनं च गता । अथ जातोऽनुकूलः पवनः, मार्गेण लग्नं यानपानं हर्पिताः कर्णधारादयो जनाः, परितुष्टः स वणिकू, पतितः सर्वादरेण चरणयोः शीलवत्याः, क्षमिता निजदुश्चरितं, भणिता च सासुनो ! मा करिष्यसि सर्वथा शोकम्, अचिरेण तथा करिष्यामि यथा मिलिष्यसि
११
For Private and Personal Use Only
हितशिक्षा ॥
॥१२१॥