________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
श्री
नरविक्रमचरित्रे ।
ROCOCOCOC
महावीरभगवतो नन्दनभवः ॥
गुरू गुरुबुद्धिविभवेण महुमहो बलिसत्तुदमण वम्महो रूवेण सयलजयपायडजसो जियसत्तू नाम राया, तस्स य मयरद्धयपणइणीसमइरेगरूवविभवेऽवि विगयदप्पा इस्थिभावेऽपि दूरपरिचत्तमाया जहस्थाभिहाणा भद्दा नाम देवी, तीए सद्धिं अणुरूवविसयसोक्खमणुहवंतस्स राइणो वच्चंति वासरा, अत्रया य सो पियमित्तो आउयक्खएणं देवलोगाउ चइऊण समुप्पण्णो तीसे पुत्तत्तणेण, कयं च समुचियसमए नंदणोति नाम, धवलपक्खससहरव वडिओ सरीरेणं कलाकलावेण य । अन्नया पिउणा जोगोत्ति कलिऊण निवेसिओ नियपए, जाओ सो नंदणो राया, पुवप्पवाहेण पालेइ मेइणीं। एवं च तस्स निजिणंतस्स सत्तुनिवई इंदियगणं च वित्थारंतस्स दिसामुहेसु निम्मलं जसप्पसारं गुणनिवहं च पणासंतस्स दोससमूहं पिसुणवग्गं च नितस्स समुन्नई कोसं बंधुजणं च परिपालिँतस्स साहुलोयं गुरुजणोबएस च समइकंताई चवीसवासमयसहस्साई । अन्नया गुरुर्गुरुबुद्धिविभवेन, मधुमथनो बलिशत्रुदमनेन, मन्मथो रूपेण, सकलजगत्प्रकटयश। जितशत्रु म राजा। तस्य च मकर. ध्वजप्रणयिनीसमतिरकरूपविभवेऽपि विगतदर्पा, स्त्रीभावेऽपि दुरपरित्यक्तमाया यथार्थाभिधाना भद्रा नाम देवी। तया सार्द्ध. मनुरूपविषयसौख्यमनुभवतो राज्ञो ब्रजन्ति वासराः । अन्यदा च स प्रियमित्र आयुःक्ष्येण देवलोकाश्युत्वा समुत्पन्नस्तस्याः पुत्रत्वेन, कृतं च समुचितसमये नन्दन इति नाम । धवलपक्षशशधर इव वर्धितः शरीरेण कलाकलापेन च । अन्यदा पित्रा योग्य इति कलयित्वा निवेशितो निजपदे, जातः स नन्दनो राजा पूर्वप्रवाहेण पालयति मेदिनीम् । एवं च तस्य निर्जरयतः शत्रुनिवहम् , इन्द्रियगणं च विस्तारयतो दिशामुखेषु निर्मलं यशःप्रसारं गुणनिवहं च, प्रगाशयतो दोषसमूहं पिशुनवर्ग च, नयतः समुन्नति कोश बन्धुजनं च, परिपालयतः साधुलोकं गुरुजनोपदेशं च, समतिकान्तानि चतुर्विंशतिवर्षशतसहस्राणि । अन्यदा
C Recikcity
CARRORECR.
For Private and Personal Use Only