________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे |
॥ ३ ॥
www.kobatirth.org
य बाहिरुजाणे समोसढा भयवंतो भीमभवजलहितरणतरंडा विसुद्धसन्नाणाइगुणरयणकरंडा मोहमहामल्लपल्लगपयंडा कुमयतमोमुसुमूरणचंडमायंडा मिच्छतंध जग अवलंबणेकदंडा पडिवोहियभवियकमलखंडा सुगहियनामधेया पोड्डिलाभिहाणा थेरा, ओ सो राया विष्णायतदागमणो वियसियवयणो समुल्लसियकवोलो वियंभियसवंगरोमंचकंचुओ समागओ बंदणत्थं । तओ तिपयाहिणीकाऊण पढमदंसणुच्छ लिय हरिसप मरिसविष्कारियाणं धवलदिट्टिवायाणं छलेण विलसियस भमरमियकुमेहिं पूया - पारंपि सवंगयं गुरुणो करेमाणो पयलंतनयणानंदजलेण पक्खालेउमुबडिओव चरणे चरणेकरसियमाणसो माणसोयरहिओ हिओ एसोवलंभकामो कामोवघायसूरस्स सूरिणो निवडिऊण चलणेसु परमपमोयमुवहंतो मणिउमादत्तो
रहरिसुराणंपि अज मन्नामि अप्पयं अहियं । जं तुम्ह पायपउमं दुल्लहलंभ मए पत्तं ॥ १ ॥
बहिरुद्याने समवसृता भगवन्तो भीमभवजलधितरणतरण्डा विशुद्धसंज्ञानादिगुणरत्नकरण्डा मोहमहामहपीडनप्रचण्डाः कुमततमोनाशनचण्ड मार्तण्डा मिथ्यात्वान्धजगदवलम्बनै कदण्डाः प्रतिबोधित भव्य कमलखण्डाः सुगृहीतनामधेयाः पोट्टिलाभिधानाः स्थविरा: । ततः स राजा विज्ञाततदागमनो विकसितवदनः समुल्लसितकपोलो विजृम्भितसर्वाङ्गरोमा कञ्चुकः समागतो वन्दनार्थम् । ततस्त्रिः प्रदक्षिणीकृत्य प्रथमदर्शनोच्छलितहर्ष प्रकर्षविस्फारितानां धवलदृष्टिपातानां छलेन विलसितसभ्रमरसितकुसुमैः पूजाप्राग्भार मित्र सर्वाङ्गिकं गुरोः कुर्वाणः प्रगलन्नयनानन्दजलेन प्रक्षालयितुमुपस्थित इव चरणे चरणैकरसिक मानलो मानशोकरहितो हितोपदेशोपलम्भकामः कामोपघातशूरस्य सूरेर्निपत्य चरणयोः परमप्रमोदमुद्वहन् मणितुमारब्धः -
बहिर हरिसुरेभ्योऽपि, अद्य मन्ये आत्मानमधिकम् । यत्तव पादपद्मं दुर्लभलम्भं मया प्राप्तम् ।। १ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पोडिलाचार्यस्य
आगमनम् ॥
॥ ३ ॥