________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे |
॥ १११ ॥
www.kobatirth.org
गिरि मंथ महिमाण खीरोयरव गंभीरेण सद्देण सद्धम्मदेसणं काउमारद्धो, कहं १
खरपवणपणुनकुसग्गलग्गजलबिंदुचंचलं जीयं । सुररायचावचवलं खणेणवि गलह सरीरबलं ॥ १ ॥ पेम्मंपि तुंगगिरिसिरसरंतसरियातरंगमिव तरलं । लच्छीवि छड्डणुड्डमरखंछिरी पेच्छइ छलाई ॥ २ ॥ पडपट्टियदारुणविविवियारा महासमुद्दे व । निवडति आवया आवयव निश्वं सरीरंमि ॥ ३ ॥ मणिमंततं तदिवसहीण वावारणेवि अविणासं । भुंजंता देति दुई विसया विसवल्लरीउव ॥ ४ ॥ मिच्छतमोहमोहियमईहिं कीरंति जाई पावाई । भवसयपरंपरा सुवि वेरिव मुयंति नो ताई ॥ ५ ॥ पियपुत्तकलत्ताईण जाण कजेसु वढियं बहुसो । परलोयपयद्वाणं ताणिवि नो हुंति ताणाय ।। ६ ।। मन्दरगिरिमन्थमध्यमानक्षीरोदरवगम्भीरेण शब्देन सद्धर्मदेशनां कर्तुमारब्धः, कथम् -
खरपवनप्रणुन्नकुशाग्र लग्न जलबिन्दुचञ्चलं जीवितम् । सुरराजचापचपलं क्षणेनापि गलति शरीरबलम् प्रेमापि तुङ्गगिरिशिरः सरत्सरित्तरङ्गमिव तरलम् । लक्ष्मीरपिच्छर्दनोडुमरवाच्छित्री प्रेक्षते छलानि प्रकटप्रवर्तितदारुणविविधविकारा महासमुद्र इव । निपतन्ति आपद आवर्ता इव नित्यं शरीरे मणिमन्त्रतन्त्र दिव्यौषधीनां व्यापारणेऽपि अविनाशम् । भुज्यमाना ददति दुःखं विषया विषवल्लर्य इव मिथ्यात्व मोह मोहित मतिभिः क्रियन्ते यानि पापानि भवशतपरम्परास्वपि वैरीव मुखन्ति नो तानि प्रिय पुत्रकलत्रादीनां येषां कार्येषु वर्तितं बहुशः । परलोकप्रवृत्तानां तान्यपि नो भवन्ति प्राणाय
For Private and Personal Use Only
॥ १ ॥
॥ २ ॥
॥ ३ ॥
॥ ४ ॥
।। ५ ।।
।। ६ ।।
Acharya Shri Kailassagarsuri Gyanmandir
धर्मदेशना ॥
॥ १११ ॥