SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie नरविक्रमः चरित्रे । नृपस्य उद्याने गमनम् ॥ ॥११२॥ इय मो नाउं जिणधम्ममणुदिणं सरह सरहसं कुसला! | जावजवि वजमहासणिव निवडइ न तुम्ह जरा ।। ७ ॥ तीसे पडणे पुण छिनपक्खपुडया विहंगवग्गव । उड्डियदाढायगब हरियरा गरिंदव ॥ ८॥ सच्छंदगमणपरमीइजणणसव्वस्थसाहणविहीणा । चिररिद्धिं सुमरंता सुचिरं तुम्मे किलिस्सिहिह ॥ ९॥ पजंतं(जत)एत्तो जंपिएण जइ कामियाई सोक्खाई। भोत्तुं वंछह ता वीयरायवयणे समुञ्जमह ॥ १०॥ इय संसारनिस्सारत्तणपरिकहणेण पडिबुद्धा बहवे पाणिणो । बीयदिवसे य समायनियमूरिसमागमणवुर्ततो समग्गगय. तुरयनरनियरपरियरिओ भारियासुयसंपओगपुच्छणकए समागओ नरविक्कमनराहियो, तओ वंदिऊण सूरि चिंतिउमाढत्तोअहो एयस्स भुवणच्छरियभूयं रूवं विमुक्कामयवुट्ठी दिट्ठी सजलघणघोससुंदरो सरो नीसेसपसत्थलक्खणजुत्तं गत्तं पाणिग इति भोगावा जिनधर्ममनुदिनं स्मरत सरभसं कुशलाः । यावदद्यापि वनमहाशनिरिव निपतति न युष्माकं जरा ॥ ७ ॥ तस्याः पतने पुनः छिन्नपक्षपुटको विहङ्गमवर्ग इव । अपकर्षित[उद्धृत]दंष्टभुजगा इव हुतराज्या नरेन्द्रा इव ॥ ८ ॥ स्वच्छन्दगमनपरभीतिजननसर्वार्थसाधनविहीनाः । चिरद्धिं स्मरन्तः सुचिरं यूयं क्लेशिष्यथ पर्याप्तमितो जल्पितेन यदि कामितानि सौख्यानि । भोक्तुं वाञ्छथ तदा वीतरागवचने समुद्यच्छत ॥१०॥ इति संसारनिस्सारत्वनकथनेन प्रतिबुद्धा बहवः प्राणिनः। द्वितीयदिवसे च समाकर्णितसूरिसमागमनवृत्तान्तः समप्रगजतुरगनर. निकरपरिकरितो भार्यासुतसम्प्रयोगप्रच्छनकृते समागतो नरविक्रमनराधिपः, ततो वन्दित्वा सूरिं चिन्तयितुमारब्धः-अहो एतस्य भुवनाश्चर्यभूतं रूपं, विमुक्तामृतवृष्टि दृष्टिः, सजलघनघोषसुन्दरः स्वरः, मिश्शेषप्रशस्तलक्षणयुक्तं गात्रं, प्राणिग OBCCOC CASSAGES ॥११॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy