SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे ।। ॥११३।। GEECHESCORCE शीलवत्यादिप्राप्त्यर्थ नृपस्य पृच्छा । णकयाई भाई, तहा तमनिग्गहिओ चंदो तमंमि मंदा रुई दिणयरस्स । गिरिविहियाभिभवो सायरोऽवि को हुञ्ज एयसमो॥१॥ तं नत्थि जं न जाणइ भ्यं भवं भविस्समवि वत्थु । ता होइ पुच्छणिजो नियदइयापुत्तवुत्तंतं ॥२॥ इय निच्छिऊण उबविट्ठो उचियासणे राया, गुरुणावि पारद्धा धम्मकहा, पुणरवि पडिबुद्धा पभूयपाणिणो, राइणावि पत्थावमुवलब्भ पुच्छिओ सूरी-भय ! निच्छियं मए, जहा-तं नत्थि जं न जाणह तुम्भे, ता काऊणाणुकंपं साहह कइया भारियाए सुएहि य सह मम समागमो भविस्सइत्ति, गुरुणा भणियं-महाराय ! धम्मुञ्जमेण तदंतराइयकम्मक्खओवसमो जया होहिइ, राइणा भणियं-मय ! जाणामि एयं, केवलं दुस्सहविओगविहुरो न सकेमि धम्मुञ्जम काउं, चित्तनिरोहसणकृतरतिः भारती, तथा तमोनिगृहीतश्चन्द्रस्तमसि मन्दा रुचिदिनकरस्य । गिरिविहिताभिभवः सागरोऽपि को भवेदेतत्समः तनास्ति यन्न जानाति भूतं भव्य भविष्यदपि वस्तु । तस्माद्भवति प्रच्छनीयो निजदयितापुत्रवृत्तान्तम ॥२॥ इति निश्चित्य उपविष्ट उचितासने राजा, गुरुणाऽपि प्रारब्धा धर्मकथा, पुनरपि प्रतिबुद्धाः प्रभूतप्राणिनः, राज्ञाऽपि प्रस्तावमुपलभ्य पृष्टः सूरि:-भगवन् ! निश्चितं मया, यथा-तन्नास्ति यन्न जानीथ यूयं, तस्मात्कृत्वाऽनुकम्पां कथयत कदा भार्यया सुताभ्यां च सह मम समागमो भविष्यतीति, गुरुणा भणित-महाराज! धर्मोद्यमेन तदन्तरायितकर्मक्षयोपशमो यदा भविष्यति, राज्ञा भणित-भगवन् ! जानाम्येतत् , केवलं दुःसहवियोगविधुरो न शक्नोमि धर्मोचमं कर्तुं, चित्तनिरोधस -% % ॥११॥ E0C0 For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy