________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरविक्रमचरित्रे ।। ॥११३।।
GEECHESCORCE
शीलवत्यादिप्राप्त्यर्थ
नृपस्य पृच्छा ।
णकयाई भाई, तहा
तमनिग्गहिओ चंदो तमंमि मंदा रुई दिणयरस्स । गिरिविहियाभिभवो सायरोऽवि को हुञ्ज एयसमो॥१॥ तं नत्थि जं न जाणइ भ्यं भवं भविस्समवि वत्थु । ता होइ पुच्छणिजो नियदइयापुत्तवुत्तंतं ॥२॥
इय निच्छिऊण उबविट्ठो उचियासणे राया, गुरुणावि पारद्धा धम्मकहा, पुणरवि पडिबुद्धा पभूयपाणिणो, राइणावि पत्थावमुवलब्भ पुच्छिओ सूरी-भय ! निच्छियं मए, जहा-तं नत्थि जं न जाणह तुम्भे, ता काऊणाणुकंपं साहह कइया भारियाए सुएहि य सह मम समागमो भविस्सइत्ति, गुरुणा भणियं-महाराय ! धम्मुञ्जमेण तदंतराइयकम्मक्खओवसमो जया होहिइ, राइणा भणियं-मय ! जाणामि एयं, केवलं दुस्सहविओगविहुरो न सकेमि धम्मुञ्जम काउं, चित्तनिरोहसणकृतरतिः भारती, तथा
तमोनिगृहीतश्चन्द्रस्तमसि मन्दा रुचिदिनकरस्य । गिरिविहिताभिभवः सागरोऽपि को भवेदेतत्समः तनास्ति यन्न जानाति भूतं भव्य भविष्यदपि वस्तु । तस्माद्भवति प्रच्छनीयो निजदयितापुत्रवृत्तान्तम ॥२॥
इति निश्चित्य उपविष्ट उचितासने राजा, गुरुणाऽपि प्रारब्धा धर्मकथा, पुनरपि प्रतिबुद्धाः प्रभूतप्राणिनः, राज्ञाऽपि प्रस्तावमुपलभ्य पृष्टः सूरि:-भगवन् ! निश्चितं मया, यथा-तन्नास्ति यन्न जानीथ यूयं, तस्मात्कृत्वाऽनुकम्पां कथयत कदा भार्यया सुताभ्यां च सह मम समागमो भविष्यतीति, गुरुणा भणित-महाराज! धर्मोद्यमेन तदन्तरायितकर्मक्षयोपशमो यदा भविष्यति, राज्ञा भणित-भगवन् ! जानाम्येतत् , केवलं दुःसहवियोगविधुरो न शक्नोमि धर्मोचमं कर्तुं, चित्तनिरोधस
-%
%
॥११॥
E0C0
For Private and Personal Use Only