________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरविक्रमचरित्रे।
देशान्तरागतमल्लानां पराजयः कालमेघ
मल्लस्य सन्मानश्च।।
।। ७५॥
इय सो नियगाढवलावलेवओ तिहुयण जरतणं व । मनतो भमइ पुरे निरंकुसो मत्तहत्थिन ॥ ५॥
अन्नया य तस्स पसिद्धिमसहमाणा समागया देसंतराओ मल्ला, दिट्ठो तेहिं राया, साहियं आगमणपओयणं, समाओ य रण्णा कालमेहमल्लो, निवेइओ से तब्बइयरो, अन्भुवगर्य तेण तेहिं समं जुज्झं, मजीहृया दोवि पक्खा, कओ अक्खाडओ, विरइया उभयपासेसु मंचा, निविट्ठो अबलोयणकोऊहलेण नीसेसअंतेउरसमेओ नरवई पुरपहाणपुरिसवग्गो य, समाढत्तं च भुयाहि य अड्डपायइयाहिं च बंधेहि य विसमकरणपओगेहिं मल्लेहि सह तेण जुज्झिउं, खणतरेण य दढमुट्ठिप्पहारेहिं निहया कालमेहेण देसंतरागया मल्ला, कओ लोगेण जयजयसद्दो, दिन से नरिंदेण विजयपत्तं, सम्माणिओ विचित्तवत्थाभरणेहिं, गओ नियनियट्ठाणेसु नयरजणो, रायावि अंतेउरपरियरिओ संपत्तो नियमंदिरं, बीयदिवसे य सवालंकारविभूसिया काऊण देवीए
इति स निजगाढबलावलेपतत्रिभुवनं जरतृणमिव । मन्यमानो भ्राम्यति पुरे निरङ्कुशो मत्तहस्तीव ॥५॥ अन्यदा च तस्य प्रसिद्धिमसहमाना समागता देशान्तरान्मल्लाः, दृष्टस्तै राजा, कथितमागमनप्रयोजनम् , समाहूतश्च राज्ञा कालमेघमल्ला, निवेदितस्तस्य तद्व्यतिकरः, अभ्युपगतं तेन तैः समं युद्धं, सज्जीभूतौ द्वावपि पक्षी, कृतोऽक्षाटकः, विरचिता उभयपार्थेषु मञ्चाः, निविष्टोऽवलोकनकुतूहलेन निःशेषान्तःपुरसमेतो नरपतिः पुरप्रधानपुरुषवर्गश्च, समारब्धं च भुजाभ्यां च अप्राकृतिकाभिश्च बन्धैश्च विषमकरणप्रयोगैमेल्लैः सह तेना योद्धं, क्षणान्तरेण च दृढमुष्टिप्रहारैर्निहताः कालमेघेन देशान्तरागता मल्लाः, कृतो लोकेन जयजयशब्दः, दत्तं तस्मै नरेन्द्रेण विजयपत्रं, संमानितो विचित्रवनाऽऽभरणैः, गतो निजनिजस्थानेषु नगरजनः, राजाऽपि अन्तःपुरपरिकरितः सम्प्राप्तो निजमन्दिर, द्वितीयदिवसे च सर्वालकारभूषिता कृत्वा देव्या
CHACTROCK
॥७५॥
For Private and Personal Use Only